Home » Example for the day » जाने 1As-लँट्

जाने 1As-लँट्

Today we will look at the form जाने 1As-लँट् from श्रीमद्भागवतम् Sb10.60.29

सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः । हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः ॥ १०-६०-२८ ॥
श्रीभगवानुवाच
मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् । त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥ १०-६०-२९ ॥

श्रीधर-स्वामि-टीका
सान्त्वयामासानुनीतवान् ॥ २८ ॥ मा माम् । त्वद्वचः किं नु वदिष्यसीति श्रोतुकामेन श्रोतुमिच्छता क्ष्वेल्या नर्मणा एवमाचरितमुक्तं न तत्त्वतः । हे अङ्गने सुन्दरि ॥ २९ ॥

Gita Press translation – The Lord, who is the resort of the righteous and knew how to console, comforted His distressed consort, who was confounded in mind by the severity of the joke and was undeserving of it (28). The glorious Lord said: O daughter of the King of the Vidarbha, no, do not be angry with Me. I know you are devoted to Me. I behaved jestingly with you, O beautiful lady, only with intent to hear your retort (29).

जाने is derived from the verbal root √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).

The √ज्ञा-धातुः does not have any इत् letters in the धातु-पाठः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। But by 1-3-76 अनुपसर्गाज्ज्ञः – When not preceded by a उपसर्गः, the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) takes a आत्मनेपदम् affix when the fruit of the action accrues to the agent.

The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्

(1) ज्ञा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ज्ञा + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) ज्ञा + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) ज्ञा + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) ज्ञा + श्ना + ए । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(7) ज्ञा + ना + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) जा + ना + ए । By 7-3-79 ज्ञाजनोर्जा, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः।

(9) जा + न् + ए । By 6-4-112 श्नाभ्यस्तयोरातः, when followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is elided.
(Note: Since the सार्वधातुक-प्रत्यय: “ए” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.)

Questions:

1. Where has the सूत्रम् 1-3-76 अनुपसर्गाज्ज्ञः been used in Chapter Eleven of the गीता?

2. From which verbal root is the form वदिष्यसि (used in the commentary) derived? Can you recall a सूत्रम् in which पाणिनिः specifically mentions this verbal root?

3. Correct the following sentence:
वृद्धो दुःखशतानि भुनक्ति।

4. Correct the following sentence:
सत्यमेव विजयति नानृतम्।

5. Correct the following sentence:
ऒदनं भुङ्क्ते भोजयते चैव।

6. How would you say this in Sanskrit?
“I am completely lost.” Paraphrase to “I don’t know (cannot recognize) the directions.”

Easy Questions:

1. Where has the सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः been used in the verses?

2. The commentary says मा = माम्। Is the commentator referring to the first मा or the second मा in verse 10.60.29?


1 Comment

  1. 1. Where has the सूत्रम् 1-3-76 अनुपसर्गाज्ज्ञः been used in Chapter Eleven of the गीता?
    Answer: The सूत्रम् 1-3-76 अनुपसर्गाज्ज्ञः has been used in the form जाने
    दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।
    दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ 11-25 ॥

    Derivation of जाने is as shown in the post.

    2. From which verbal root is the form वदिष्यसि (used in the commentary) derived? Can you recall a सूत्रम् in which पाणिनिः specifically mentions this verbal root?
    Answer: The form वदिष्यसि is derived from the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४). पाणिनिः specifically mentions this verbal root in the सूत्रम् 7-2-3 वदव्रजहलन्तस्याचः – A vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

    The विवक्षा here is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    वद् + लृँट् । By 3-3-13 लृट् शेषे च।
    = वद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वद् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = वद् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वद् + स्य + सि । By 3-1-33 स्यतासी लृलुटोः।
    = वद् + इट् स्य + सि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = वद् + इस्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वदिष्यसि । By 8-3-59 आदेशप्रत्यययो:।

    3. Correct the following sentence:
    वृद्धो दुःखशतानि भुनक्ति।
    Answer: वृद्धो दुःखशतानि भुङ्क्ते । ref: 1-3-66 भुजोऽनवने – The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७) takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting.

    4. Correct the following sentence:
    सत्यमेव विजयति नानृतम्।
    Answer: सत्यमेव विजयते नानृतम्। ref: 1-3-19 विपराभ्यां जेः – When preceded by the उपसर्गः “वि”/”परा”, the verbal root √जि (जि जये १. ६४२) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78.)

    5. Correct the following sentence:
    ऒदनं भुङ्क्ते भोजयते चैव।
    Answer: ऒदनं भुङ्क्ते भोजयति चैव। ref : 1-3-87 निगरणचलनार्थेभ्यः – When used in the causative, a verbal root which has the sense of ‘eating or swallowing’ or ‘shaking or moving’ takes a परस्मैपद-प्रत्ययः।

    6. How would you say this in Sanskrit?
    “I am completely lost.” Paraphrase to “I don’t know (cannot recognize) the directions.”
    Answer: दिशः न जाने/जानामि = दिशो न जाने/जानामि।

    Easy Questions:

    1. Where has the सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः been used in the verses?
    Answer: The सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः has been used in the form (हे) वैदर्भि (स्त्रीलिङ्ग-प्रातिपदिकम् “वैदर्भी”, सम्बुद्धि:।)
    (हे) वैदर्भी + सुँ । By 4-1-2 स्वौजसमौट्… । Here “सुँ” has सम्बुद्धि-सञ्ज्ञा by 2-3-49 एकवचनं सम्बुद्धिः। “वैदर्भी” has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = (हे) वैदर्भी + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = (हे) वैदर्भि + स् । By 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः, an अङ्गम् that has the meaning of अम्बा (mother) or ends in a term having the नदी-सञ्ज्ञा, gets substituted by a short vowel if सम्बुद्धि: (vocative singular affix) follows.
    = (हे) वैदर्भि । By 6-1-69 एङ्ह्रस्वात् सम्बुद्धे:।

    2. The commentary says मा = माम्। Is the commentator referring to the first मा or the second मा in verse 10.60.29?
    Answer: The commentator is referring to the second मा। As per the सूत्रम् 8-1-23 त्वामौ द्वितीयायाः – The प्रातिपदिके “युष्मद्” and “अस्मद्” along with a singular affix of the second case, get “त्वा” and “मा” as replacements respectively when the following two conditions satisfied:
    1. There is a पदम् in the same sentence preceding “युष्मद्”/”अस्मद्”।
    2. “युष्मद्”/”अस्मद्” is not at the beginning of a metrical पाद:।

    The commentator could not be referring to the first मा, since there is no पदम् preceding it (in the sentence) and it is also at the beginning of the metrical पाद:।

Leave a comment

Your email address will not be published.

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics