Home » 2012 » August » 14

Daily Archives: August 14, 2012

तपस्यसि 2As-लँट्

Today we will look at the form तपस्यसि 2As-लँट् from श्रीमद्भगवद्गीता 9.27

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌ ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्‌ ॥ 9-27 ॥

Gita Press translation – Arjuna, whatever you do, whatever you eat, whatever you offer as oblation to the sacred fire, whatever you bestow as a gift, whatever you do by way of penance, offer it all to Me.

तपश्चरसि = तपस्यसि।

First we derive the नाम-धातुः “तपस्य” as follows:

(1) तपस् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) तपस् + अम् + क्यङ् । By 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः – The affix क्यङ् is employed after the words “रोमन्थ” and “तपस्” when they end in the accusative case and denote the object of “repeating” and “practicing” respectively.
Note: In the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

(3) तपस् + अम् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“तपस् + अम् + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) तपस्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “अम्” is elided.

Note: Here “तपस्” does not get पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् because of the नियम-सूत्रम् (limiting rule) 1-4-15 नः क्ये – When the affix क्यच् or क्यङ् follows, only a term ending in a नकारः gets the designation पदम्। Therefore 8-2-66 ससजुषो रुः cannot apply.

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्

(5) तपस्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(6) तपस्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) तपस्य + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। As per the महाभाष्यम् – (under 3-1-15) तपसः परस्मैपदं च – Following the नाम-धातुः “तपस्य” formed using 3-1-15, a परस्मैपदम् affix is to be used (in कर्तरि प्रयोगः।)

(8) तपस्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) तपस्य + शप् + सि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(10) तपस्य + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(11) तपस्यसि । By 6-1-97 अतो गुणे

Questions:

1. Commenting on the term कर्मणः used in the सूत्रम् 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः the तत्त्वबोधिनी says रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी। प्रत्येकं सम्बन्धादेकवचनम्। Please explain.

2. Which निषेध-सूत्रम् (prohibition rule) prevents the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः from applying in the form अश्नासि? (We have not discussed this सूत्रम् in the class, but we have seen it in a prior comment.)

3. From which verbal root is the form ददासि derived? Can you recall a सूत्रम् (which we have studied) in which पाणिनिः specifically mentions this verbal root?

4. Which सूत्रम् is used for the उकारादेशः in the form कुरुष्व?

5. How would you say this in Sanskrit?
“There is no austerity greater than Ahimsa.” For “austerity” form a feminine प्रातिपदिकम् from the नाम-धातुः “तपस्य”। Use the adjective प्रातिपदिकम् “ज्यायस्” (feminine “ज्यायसी”) for “greater” and use पञ्चमी विभक्तिः with “Ahimsa.”

6. How would you say this in Sanskrit?
“A good student treats his (own) teacher like God.” Use a नाम-धातुः for “to treat like God.” Use the adjective प्रातिपदिकम् “साधु” for “good.”

Easy Questions:

1. In the absence of 6-1-97 अतो गुणे which सूत्रम् would have applied in the last step?

2. The सूत्रम् 8-2-66 ससजुषो रुः is a अपवाद: for which सूत्रम्?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics