Home » 2012 » August » 09

Daily Archives: August 9, 2012

स्वजनायते 3As-लँट्

Today we will look at the form स्वजनायते 3As-लँट् from पञ्चतन्त्रम्।

इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ १-५ ॥

टीका
स्वजनायते स्वजनवदाचरति ।

Translation – Indeed in this world, even a stranger acts as a relative of the rich. (On the other hand) even a relative always behaves wickedly (acts like a wicked person) towards the poor.

स्वजन इवाचरति = स्वजनायते।

First we derive the नाम-धातुः “स्वजनाय” as follows:

(1) स्वजन + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) स्वजन + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) स्वजन + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“स्वजन + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) स्वजन + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “सुँ” is elided.

(5) स्वजनाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “स्वजनाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(6) स्वजनाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(7) स्वजनाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) स्वजनाय + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(9) स्वजनाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(10) स्वजनाय + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(11) स्वजनाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(12) स्वजनायते । By 6-1-97 अतो गुणे

Questions:

1. The सिद्धान्त-कौमुदी gives विद्वस्यते as an example of the application of the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च। Commenting on this example the तत्त्वबोधिनी says नान्तस्यैव पदत्वात्सस्य रुत्वं न। Please explain.

2. Commenting on the example ओजायते given under the वार्तिकम् (under the सूत्रम् 3-1-11) “ओजसोऽप्सरसो नित्यमितरेषां विभाषया”, the सिद्धान्त-कौमुदी says ओजःशब्दो वृत्तिविषये तद्वति । Please explain.

3. How would you say this in Sanskrit?
“Even though you don’t have any knowledge, you act like a scholar.” Use the प्रातिपदिकम् “पण्डित” for “scholar.” Use the affix “क्यङ्”।

4. Translate the above using the प्रातिपदिकम् “विद्वस्” for “scholar.”

5. How would you say this in Sanskrit?
“Today feels (acts) like Monday.”

6. How would you say this in Sanskrit?
“In adversity even friends act like enemies.” Use the feminine प्रातिपदिकम् “आपद्” for “adversity.”

Easy Questions:

1. Can you spot the augment “नुँट्” in the verse?

2. How would you say this in Sanskrit?
“This book (is) very useful.” Use the adjective प्रातिपदिकम् “अत्युपयोगिन्” for “very useful.”

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics