Home » 2012 » August » 08

Daily Archives: August 8, 2012

पुंस्त्वकाम्यया fIs

Today we will look at the form पुंस्त्वकाम्यया fIs from श्रीमद्भागवतम् 9.1.21.

एवं व्यवसितो राजन्भगवान्स महायशाः । अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया ॥ ९-१-२१ ॥
तस्मै कामवरं तुष्टो भगवान्हरिरीश्वरः । ददाविलाभवत्तेन सुद्‌युम्नः पुरुषर्षभः ॥ ९-१-२२ ॥

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Thus resolved, O king, the glorious sage (Vasiṣṭha) of extraordinary fame, extolled Lord Viṣṇu (the most ancient Person) with the desire of transforming Ilā into a male child (21). Pleased with him, the almighty Lord Śrī Hari bestowed on the sage Vasiṣṭha the desired boon (of manhood for Ilā.) (And) thereby Ilā (the daughter of Vaivaswata Manu) became Sudyumna, the foremost of men (22).

इलायाः पुंस्त्वस्यैषणम् = पुंस्त्वकाम्या ।
Note: In the present example, the use of the affix ‘काम्यच्’ is grammatically irregular because the person (the sage Vasiṣṭha) is wishing something (masculinity) not for himself, but for someone else (Ilā.) And hence the conditions for applying the सूत्रम् 3-1-9 काम्यच्च are not fully satisfied.

First we derive the नाम-धातुः “पुंस्त्वकाम्य” as follows:

(1) पुंस्त्व + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) पुंस्त्व + अम् + काम्यच् । By 3-1-9 काम्यच्च – The affix काम्यच् is (also) employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.

(3) पुंस्त्व + अम् + काम्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“पुंस्त्व + अम् + काम्य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) पुंस्त्वकाम्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “अम्” is elided.

Now we form the feminine प्रातिपदिकम् “पुंस्त्वकाम्या” from the नाम-धातुः “पुंस्त्वकाम्य”।

(5) पुंस्त्वकाम्य + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) पुंस्त्वकाम्य् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= पुंस्त्वकाम्य । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “पुंस्त्वकाम्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(7) पुंस्त्वकाम्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(8) पुंस्त्वकाम्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) पुंस्त्वकाम्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(10) पुंस्त्वकाम्या + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) पुंस्त्वकाम्या + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) पुंस्त्वकाम्ये + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(13) पुंस्त्वकाम्यया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the सूत्रम् 6-4-48 अतो लोपः (used in step 6) been used last five verses of Chapter Six of the गीता?

2. The form अस्तौषीत् used in the verses is a आर्ष-प्रयोगः। What would be the grammatically correct form?

3. Where has the सूत्रम् 7-1-34 आत औ णलः been used in the verses?

4. How would you say this in Sanskrit?
“I went to the Ashram with a desire for peace (for myself.)” Use the affix “काम्यच्”।

5. Translate the sentence above using the affix “क्यच्।”

6. Translate the above sentence without using a नाम-धातुः। Use षष्ठी-विभक्तिः with “peace.”

Easy Questions:

1. Can you spot the augment “याट्” in the verses?

2. Derive the form महायशाः (पुंलिङ्गे, प्रथमा-एकवचनम्) from the प्रातिपदिकम् “महायशस्”।

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics