Home » 2012 » August » 06

Daily Archives: August 6, 2012

गरुडायते 3As-लँट्

Today we will look at the form गरुडायते 3As-लँट् from चाणक्य-नीतिः।

गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥

Translation – Excellence is attained through good qualities and not by (the mere fact of) occupying a high seat. Can a crow – even though stationed on the pinnacle of a palace – act like Garuḍa (the king of birds)?

गरुड इवाचरति =  गरुडायते।

First we derive the नाम-धातुः ‘गरुडाय’ as follows:

(1) गरुड + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) गरुड + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending letter ‘स्’ (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) गरुड + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

‘गरुड + सुँ + य’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) गरुड + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix ‘सुँ’ is elided.

(5) गरुडाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by an affix which begins with the letter ‘य्’, as long as the affix neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः ‘गरुडाय’ ends in the affix ‘क्यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) गरुडाय + लँट् । By 3-2-123 वर्तमाने लट् – The affix लँट् comes after a verbal root when denoting an action in the present tense.

(8) गरुडाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) गरुडाय + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(10) गरुडाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे – The टि-भागः of a आत्मनेपदम् affix which substitutes a टित्-लकारः (a लकार: which has the letter ‘ट्’ as a इत्), gets the letter ‘ए’ as the replacement.

(11) गरुडाय + शप् + ते । By 3-1-68 कर्तरि शप्‌ – The affix शप् is placed after a verbal root, when followed by a सार्वधातुकम् affix that is used signifying the agent.

(12) गरुडाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) गरुडायते । By 6-1-97 अतो गुणे

Questions:

1. Commenting on the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च the तत्त्वबोधिनी says ‘धातोः कर्मणः’ इति सूत्राद्वेत्यनुवर्तते। Please explain.

2. The वृत्तिः of the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च says उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात्। सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात्। Elaborating on this वृत्तिः the सिद्धान्त-कौमुदी says क्यङ् वेत्युक्तेः पक्षे वाक्यम्। सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः। Please explain.

3. Commenting on the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः the काशिका says धातुप्रातिपदिकयोरिति किम्? वृक्षः। Please explain.

4. From which सूत्रम् does the अनुवृत्तिः of लुक् come into the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः?

5. How would you say this in Sanskrit?
“Why are you behaving like a fool?”

6. How would you say this in Sanskrit?
“My son is acting like a king.”

Easy Questions:

1. Where has the affix ‘भिस्’ been used in the verse?

2. Can you spot a उकारादेशः (letter ‘उ’ as a substitute) in the verse?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics