Home » 2012 » August

Monthly Archives: August 2012

कर्तव्यम् nNs

Today we will look at the form कर्तव्यम् nNs from श्रीमद्भागवतम् 1.19.38.

यच्छ्रोतव्यमथो जाप्यं यत्कर्तव्यं नृभिः प्रभो । स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ १-१९-३८ ॥
नूनं भगवतो ब्रह्मन्गृहेषु गृहमेधिनाम् । न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित् ॥ १-१९-३९ ॥

श्रीधर-स्वामि-टीका
यच्छ्रोतव्यंज्जाप्यंत्कर्तव्यंत्स्मर्तव्यं यदाराध्यं तद्ब्रूहि । विपर्ययमश्रोतव्यादि ॥ ३८ ॥ तव दर्शनस्य पुनर्दुर्लभत्वादिदानीमेव कथनीयमित्याशयेनाह – नूनमिति । गोदोहनमात्रकालमपि अस्माकं भाग्यवशात्त्वद्दर्शनं जातमिति भावः ॥ ३९ ॥

Gita Press translation – Again, tell me, my lord, what should be done by men in general – what should they hear, what should they repeat (with their tongue,) what should they keep in their mind, what should they resort to and what should they avoid? (38) For, nowhere, O divine sage, are you seen to stay at the door of householders even for the brief space of time taken in milking a cow (39).

“कर्तव्य” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and the ञकारः at the end gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

(1) कृ + तव्यत्/तव्य । By 3-1-96 तव्यत्तव्यानीयरः – The affixes “तव्यत्”, “तव्य” and “अनीयर्” may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).

(2) कृ + तव्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “तव्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(3) कर् + तव्य । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।

“कर्तव्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(4) कर्तव्य + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) कर्तव्य + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(6) कर्तव्यम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः been used for the first time in the गीता?

2. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

3. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the commentary?

4. How would you say this in Sanskrit?
“We should only do those actions which would please the Lord.” Paraphrase this to “Only those actions that would please the Lord should be done by us.” Use (a विधिलिँङ् form of) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with “the Lord.”

5. How would you say this in Sanskrit?
“You should not sleep during the day.” Paraphrase this to “(The action of) sleeping during the day should not be done by you.” Use the अव्ययम् “दिवा” for “during the day.”

6. How would you say this in Sanskrit?
“I ought to always remember what you just said.” Paraphrase this to “What you just said ought to be always remembered by me.”

Easy Questions:

1. Where has the सूत्रम् 8-4-63 शश्छोऽटि been used in the verses?

2. Which सूत्रम् is used for the गुणादेशः in the form (हे) प्रभो?

हनिष्यति 3As-लृँट्

Today we will look at the form हनिष्यति 3As-लृँट् from माघकाव्यम् 1.68.

स्मरत्यदो दाशरथिर्भवन्भवानमुं वनान्ताद्वनितापहारिणम् ।
पयोधिमाबद्धचलज्जलाविलं विलङ्घ्य लङ्कां निकषा हनिष्यति ॥ 1-68 ॥

मल्लिनाथ-टीका –
भातीति भवान् । भातेर्डवतुः । दशरथस्यापत्यं पुमान्दाशरथिः । “अत इञ्” इतीञ्प्रत्ययः । भवन् । रामः सन्नित्यर्थः । भवतेर्लटः शत्रादेशः । वनान्ताद्दण्डकारण्याद्वनितापहारिणं सीतापहर्तारममुं रावणम् । आबद्धः प्रक्षिप्ताद्रिभिर्बद्धसेतुः । अत एव चलन्ति जलानि यस्य स च । अत एवाविलश्च तमाबद्धचलज्जलाविलं पयोधिं विलङ्घ्य लङ्कां निकषा लङ्कासमीपे ‘समयानिकषाशब्दौ सामीप्ये त्वव्यये मतौ’ इति हलायुधः । “अभितः परितः समयानिकषाहाप्रतियोगेऽपि” इति द्वितीया । हनिष्यति अवधीत् । “अभिज्ञावचने लृट्” इति भूते लृट् । अदो हननं भवान्स्मरतीति काकुः । प्रत्यभिजानासि किमित्यर्थः । शेषे प्रथमः ॥

Translation – (Does) thou remember that – being the son of (King) Daśaratha, thou having crossed the bridged turbid ocean with turbulent waters, killed in the vicinity of Lañkā that (Rāvaṇa) – the abductor of the lady (Sītā) from the (Danḍaka) forest.

हनिष्यति is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २)

The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “हनँ” has a उदात्त-स्वरः। Thus √हन् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √हन् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लृँट् । By 3-2-112 अभिज्ञावचने लृट् – In the presence of an adjoining word implying recollection, a verbal root takes the affix लृँट् in the sense of past not of today. See question 2.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) हन् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) हन् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) हन् + इट् स्य + ति । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

(7) हन् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) हनिष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the verbal root √हन् (हनँ हिंसागत्योः २. २) been used with the affix लृँट् in the गीता?

2. The सूत्रम् 3-2-112 अभिज्ञावचने लृट् is a अपवादः for which सूत्रम्?

3. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the तत्त्वबोधिनी says ‘भूते’ इत्यधिक्रियते। ‘अनद्यतने लङ्’ इत्यतोऽनद्यतन इति वर्तते। Please explain.

4. Commenting on the सूत्रम् 3-2-112 अभिज्ञावचने लृट् the काशिका says वचनग्रहणं पर्यायार्थम् । अभिजानासि, स्मरसि, बुध्यसे, चेतयस इति ॥ Please explain.

5. Why doesn’t the सूत्रम् 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevent the augment इट् in the form अवधीत् (used in the commentary)?

6. How would you say this in Sanskrit?
“O friend! (Do) you recall (that) we (two) lived in Mumbai?”

Easy Questions:

1. In the verse can you spot two words which are derived from the प्रातिपदिकम् “अदस्”?

2. From which प्रातिपदिकम् is the form भवन् derived? From which one is the form भवान् derived?

भुञ्जे स्म 1As-लँट्

Today we will look at the form भुञ्जे स्म 1As-लँट् from श्रीमद्भागवतम् 1.5.25.

उच्छिष्टलेपाननुमोदितो द्विजैः सकृत्स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतसस्तद्धर्म एवात्मरुचिः प्रजायते ॥ १-५-२५ ॥
तत्रान्वहं कृष्णकथाः प्रगायतामनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मेऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ १-५-२६ ॥

श्रीधर-स्वामि-टीका
उच्छिष्टस्य लेपान्पात्रलग्नांस्तैर्द्विजैरनुज्ञातः सन् भुञ्जे स्म । तेन भोजनेनापास्तकिल्बिषो जातोऽस्मि । तेषां धर्मे परमेश्वरभजने एवात्मनो मनसो रुचिः प्रजायते स्म इत्यनुषङ्गः ॥ २५ ॥ अशृणवं श्रुतवानस्मि । मे श्रद्धया ममैव स्वतःसिद्धया नत्वन्येन बलाज्जनितया । अतो ममेत्यस्यापौनरुक्त्यम् । अनुपदं प्रतिपदम् । प्रियं श्रवो यशो यस्य तस्मिन् ॥ २६ ॥

Gita Press translation – With the willing consent of those Brāhmaṇas I ate, once in twenty-four hours, whatever was left in their dishes after they had finished their meals, and was thereby cleansed of all sins. Thus engaged in their service, I attained purity of mind, which conceived a liking for their religious creed (the creed of Devotion) (25). There (in that society of godly men) by the grace of those saints, who were given to singing the Lord’s praises, I would daily listen to the soul-ravishing stories of Śrī Kṛṣṇa. Even as I heard these stories with reverence, O dear Vyāsa, step by step I developed an attraction for the Lord of delightful fame (26).

भुञ्जे is derived from the verbal root √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७).

The ending अकारः of the √भुज्-धातुः has a उदात्त-स्वरः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √भुज् in कर्तरि प्रयोग: would take परस्मैपद-प्रत्यया: by default. But as per 1-3-66 भुजोऽनवने, the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting. It takes परस्मैपद-प्रत्यया: only when used in the sense of अवने (protecting.) When used in any other meaning it takes आत्मनेपद-प्रत्यया:।
In the present example, √भुज् has not been used in the sense of अवने (protecting), hence it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) भुज् + लँट् । By 3-2-119 अपरोक्षे च – When associated with the word स्म, a verbal root takes the affix लँट् in the sense of past not of today, (even) when the action is perceived by the narrator.

(2) भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भुज् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) भुज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भुज् + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) भु श्नम् ज् + ए । By 3-1-78 रुधादिभ्यः श्नम्, the श्नम्-प्रत्ययः is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. श्नम् is a मित्। Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (उकार:) of the अङ्गम् “भुज्”।
This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌

(7) भुनज् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(8) भुन्ज् + ए । By 6-4-111 श्नसोरल्लोपः, the अकारः of “श्न” and of the verbal root √अस् (असँ भुवि २. ६०) is elided when followed by सार्वाधातुक-प्रत्ययः which is a कित् or a ङित्। Note: Since the सार्वधातुक-प्रत्यय: “ए” is a अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-111 to apply.

(9) भुंज् + ए । By 8-3-24 नश्चापदान्तस्य झलि, the नकारः (which is not at the end of the पदम्) gets अनुस्वारः as replacement since a झल् letter follows.

(10) भुञ्जे । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions:

1. Where has the verbal root √भुज् (भुजँ पालनाभ्यवहारयोः ७. १७) been used in a तिङन्तं पदम् in Chapter Eleven of the गीता?

2. Which सूत्रम् is used for the “जा”-आदेशः in the form प्रजायते?

3. In how many places has the affix लँङ् been used in the verses?

4. By which सूत्रम् does the term स्म get the अव्यय-सञ्ज्ञा?

5. How would you say this in Sanskrit?
“I did not eat anything yesterday.”

6. How would you say this in Sanskrit?
“I lived in Mumbai for fifteen years.” Use the feminine प्रातिपदिकम् “मुम्बापुरी” for “Mumbai” and use द्वितीया-विभक्तिः with “fifteen years.”

Easy Questions:

1. Where has the सूत्रम् 7-3-105 आङि चापः been used in the verses?

2. In the commentary can you spot a word in which the affix “शप्” has taken the लुक् elision?

भ्रमति स्म 3As-लँट्

Today we will look at the form भ्रमति स्म 3As-लँट् from श्रीमद्भागवतम् 10.75.39.

जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयो परे । निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ॥ १०-७५-३८ ॥
स व्रीडितोऽवाग्वदनो रुषा ज्वलन्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् । हाहेति शब्दः सुमहानभूत्सतामजातशत्रुर्विमना इवाभवत् । बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ॥ १०-७५-३९ ॥

श्रीधर-स्वामि-टीका
भुवो भरं भारं जिहीर्षुरिति । अद्य संपादितेन कलहबीजेन कुरूणां संहारं करिष्यामीति मत्वेति । किंच यस्य दृशा दृष्टिमात्रेण दुर्योधनो भ्रमति स्म भ्रान्तिं प्राप । मयमाया तु निमित्तमात्रम् । स भूभारहरणबीजं दुर्योधनस्य भ्रमं भीमादिहास्येन च तस्य पराभवं विधाय तूष्णीमासीदित्यर्थः ॥ ३९ ॥

Gita Press translation – Dear Parīkṣit! Bhīma, the royal ladies and other princes laughed when they saw him fall, notwithstanding Yudhiṣṭhira’s remonstrances, being encouraged by a gesture from Śrī Kṛṣṇa (38). Duryodhana was abhashed at this discomfiture. Burning with rage, and with his face cast down, he silently left the Hall and immediately departed for Hastināpura. The incident raised a cry of dismay from all good people and Yudhiṣṭhira felt perturbed over it as it were. Bhagavān Śrī Kṛṣṇa, however kept quiet over the incident, intent as He was upon relieving the burden of the earth. In fact, it was His enchanting look which threw Duryodhana into confusion and brought about the incident.

भ्रमति is derived from the धातुः √भ्रम् (भ्वादि-गणः, भ्रमुँ चलने, धातु-पाठः #१. ९८५).

In the धातु-पाठः, “भ्रमुँ” has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √भ्रम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √भ्रम् takes परस्मैपद-प्रत्यया: by default  in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(1) भ्रम् + लँट् । By 3-2-118 लट् स्मे – When associated with the word स्म, a verbal root takes the affix लँट् in the sense of past not of today, provided that the action is unperceived by the narrator. Note: This सूत्रम् is a अपवादः (exception) for 3-2-115 परोक्षे लिट्

(2) भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भ्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) भ्रम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(5) भ्रम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

= भ्रमति ।

Questions:

1. Where has भ्रमति been used in the गीता?

2. What would be an alternate form for भ्रमति?

3. Can you spot the affix सन् in the verses?

4. Which सूत्रम् is used for the इडागमः in the form करिष्यामि?

5. Which सूत्रम् is used for the ईडागमः in the form आसीत् (used in the commentary)?

6. How would you say this in Sanskrit?
“Searching for Sītā, the monkeys roamed the earth.” Use the adjective प्रातिपदिकम् “अन्विच्छत्” (which ends in the affix “शतृँ”) for “searching for.”

Easy Questions:

1. Which सूत्रम् is used for the “इयँङ्”-आदेशः in the form स्त्रियः?

2. Can you spot a “उवँङ्”-आदेशः in the verses?

विरम 2As-लोँट्

Today we will look at the form विरम 2As-लोँट् from श्रीमद्भागवतम् 4.29.55.

स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तश्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते । जह्यङ्गनाश्रममसत्तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण ॥ ४-२९-५५ ॥
राजोवाच
श्रुतमन्वीक्षितं ब्रह्मन्भगवान्यदभाषत । नैतज्जानन्त्युपाध्यायाः किं न ब्रूयुर्विदुर्यदि ॥ ४-२९-५६ ॥

श्रीधर-स्वामि-टीका
उपदेशसारमाह – इति । विचक्ष्य विचार्य । अन्तर्हृदि चित्तं कर्णयोर्धुनीं नदीमिव बहिर्वृत्तिं चित्ते नियच्छ । एतच्च सर्वेन्द्रियोपलक्षणार्थम् । अङ्गनाश्रमं गृहाश्रमं च जहि । कीदृशम् । असत्तमानामतिकामुकानां यानि यूथानि तेषां गाथा वार्ता यस्मिन् । हंसानां जीवानां शरणमीश्वरम् । एवं क्रमेण सर्वतो विरम ॥ ५५ ॥
अर्थान्तरं प्रष्टुं पूर्वोक्तमर्थमनुवदति । श्रुतमन्वीक्षितं विचारितं च । ब्रह्मन् हे नारद, एतत्त्वदुक्तमात्मतत्त्वमुपाध्याया ये मम कर्मोपदेष्टार आचार्यास्ते न जानन्ति ॥५६ ॥

Gita Press translation – Thus pondering the career of the deer, restrain your mind within the four walls of your heart and (the outward flow of) the stream of your ear in the mind. Bid adieu to the life of a householder, where you (mostly) hear stories of unrighteous (libidinous) people; (try to) please the Lord (the shelter of all living beings) and gradually withdraw from everything else (55). King Prācīnabarhi said : I have heard and pondered, O holy sage, on what you have said. (Surely) my preceptors (who instructed me in the rituals) are not aware of this; (for) had they known it, wherefore should they have failed to teach the same to me? (56)

विरम is derived from √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९).

The ending उकारः/अकार: of √रम् gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a अनुदात्त-स्वर:। Thus √रम् should take आत्मनेपद-प्रत्ययाः by 1-3-12 अनुदात्तङित आत्मनेपदम्। But, as per 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः “वि”/”आङ्”/”परि”, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12 अनुदात्तङित आत्मनेपदम्।)

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्

(1) रम् + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रम् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) रम् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रम् + हि । By 3-4-87 सेर्ह्यपिच्च, “सि” of लोँट् is substituted by “हि” and it is an अपित्।

(6) रम् + शप् + हि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) रम् + अ + हि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) रम । By 6-4-105 अतो हेः, there is an elision of the affix “हि” when it follows an अङ्गम् ending in a अकार:।

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + रम = विरम ।

Questions:

1. Consider the form उपरमेत् used in the following verse of the गीता –
शनैः शनैरुपरमेद्‌ बुद्‌ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्‌ ॥ 6-25 ॥
In 1-3 (the third quarter of the first chapter) of the अष्टाध्यायी, can you find a सूत्रम् (which we have not discussed in the class) which justifies the use of परस्मैपदम् in उपरमेत्। Hint: This is a intransitive usage (अकर्मक-प्रयोगः)।

2. Commenting on the सूत्रम् 1-3-83 व्याङ्परिभ्यो रमः the काशिका says एतेभ्य इति किम्? अभिरमते। Please explain.

3. Which सूत्रम् is used for the छकारादेशः in the form नियच्छ?

4. In which word in the verses has the सूत्रम् 6-4-113 ई हल्यघोः been used?

5. Correct the following sentence:
आरामेऽत्रारमामहे ।

6. How would you say this in Sanskrit?
“Desist from sin.”

Easy Questions:

1. Can you spot an augment अट् in the verses?

2. Why doesn’t the ending नकारः of (हे) ब्रह्मन् take लोपः by 8-2-7 नलोपः प्रातिपदिकान्तस्य?

निविशन्ति 3Ap-लँट्

Today we will look at the form निविशन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb5.26.37

एवंविधा नरका यमालये सन्ति शतशः सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते
पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ५-२६-३७ ॥

श्रीधर-स्वामि-टीका
इतरत्र स्वर्गादौ । इह मर्त्यलोके पुनर्भवे पुनर्जन्मनिमित्तम् । उभयोर्धर्माधर्मयोः शेषाभ्याम् ॥ ३७ ॥

Gita Press translation – There are hundreds and thousands of such infernal spots in the abode of Yama; and all those treading the path of unrighteousness – whosoever have been spoken of here as well as those that have been left unmentioned – enter all these spots one after another, O ruler of the earth. And even so those following the path of virtue enter other regions (heaven etc.); and with the residue of both virtue and sin (when the fruit of the bulk of their stock has been reaped) they both (the virtuous as well as the sinful) return to this land of Bhāratavarṣa (the land of rebirth) (37).

निविशन्ति is derived from the verbal root √विश् (तुदादि-गणः, विशँ प्रवेशने, धातु-पाठः # ६. १६०).

In the धातु-पाठः, “विशँ” has one इत् letter – the अकार: following the शकार:। This इत् letter has a उदात्त-स्वर:। Thus √विश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore in कर्तरि प्रयोगः, √विश् normally takes परस्मैपद-प्रत्ययाः as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। But in this verse since the उपसर्गः “नि” has been prefixed, the use of परस्मैपदम् in the form निविशन्ति cannot be grammatically justified. Please see question 2.

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, बहुवचनम्।

(1) विश् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) विश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) विश् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) विश् + श + झि । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(5) विश् + अ + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः। See easy question 1.

(6) विश् + अ + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) विशन्ति । By 6-1-97 अतो गुणे

“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
नि + विशन्ति = निविशन्ति।

Questions:

1. In the गीता can you spot a आर्ष-प्रयोगः in which the verbal root √विश् (विशँ प्रवेशने ६. १६०) has been used in a तिङन्तं पदम्?

2. Which सूत्रम् mandates the use of आत्मनेपदम् in this example?

3. Commenting on this सूत्रम् (answer to question 2), the तत्त्वबोधिनी says नेः किम्? प्रविशति। Please explain.

4. Commenting on this सूत्रम्  (answer to question 2), the काशिका says नेरुपसर्गस्य ग्रहणम् ‘अर्थवद्ग्रहणे नानर्थकस्य’ इति। तस्मादिह न भवति – मधुनि विशन्ति भ्रमराः। Please explain.

5. Can you spot a अकार-लोपः in the verses?

6. How would you say this in Sanskrit?
“Let us camp on the bank of this river.” Use the verbal root √विश् (विशँ प्रवेशने ६. १६०) with the उपसर्गः “नि” for “to camp.”

Easy Questions:

1. Why doesn’t the सूत्रम् 7-3-86 पुगन्तलघूपधस्य च apply after step 5 in the example?

2. In the commentary can you spot a प्रातिपदिकम् which is always used in the dual number?

अवतिष्ठते 3As-लँट्

Today we will look at the form अवतिष्ठते 3As-लँट् from श्रीमद्भागवतम् Sb12.4.34

घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविमीक्षते तदा । यदा ह्यहङ्कार उपाधिरात्मनो जिज्ञासया नश्यति तर्ह्यनुस्मरेत् ॥ १२-४-३३ ॥
यदैवमेतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् । छित्त्वाच्युतात्मानुभवोऽवतिष्ठते तमाहुरात्यन्तिकमङ्ग सम्प्लवम् ॥ १२-४-३४ ॥

श्रीधर-स्वामि-टीका
अत एवाहङ्कारनाशे स्वरूपदर्शनं भवतीति तेनैव दृष्टान्तेनाह – घन इति । आत्मन उपाधिःजिज्ञासया विचारेण । ब्रह्माहमिति पश्यतीत्यर्थः ॥ ३३ ॥ सोऽयमात्यन्तिकः प्रलय इत्युपसंहरति – यदैवमिति । विवेकहेतिना ज्ञानशस्त्रेण । अहङ्करणमेवात्मबन्धनम् । अच्युतं परिपूर्णमात्मानमनुभवतीति तथा ॥ ३४ ॥

Gita Press translation – As soon as the cloud born of the sun is scattered the eye sees the sun, which is its own self. (Similarly) the moment the ego, which veils (the true nature of) the soul, yields to inquiry (about the Self,) the soul realizes its identity with Brahma (33). When, having torn – in the aforesaid manner with this dagger of wisdom, Ahaṅkāra, a product of Māyā, which veils (the true nature of) the soul, and realized the all-perfect Self, the Jīva stands fulfilled, they call such a state the everlasting Dissolution, O dear Parīkṣit! (34)

अवतिष्ठते is derived from the धातुः √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७)

The धातुः “ष्ठा” has an initial षकारः in the धातु-पाठः। By 6-1-64 धात्वादेः षः सः , there is the substitution of सकारः in the place of the initial षकारः of a धातुः। And as per the न्यायः “निमित्तापाये नैमित्तिकस्याप्यपाय:” (when a cause is gone, its effect is also gone) the ठकार-आदेशः for the थकारः, which has come in by 8-4-41 ष्टुना ष्टुः, because of the presence of the षकारः, reverts to the थकारः since the cause for the ठकारादेश: no longer exists. So we now have √स्था।

In the धातु-पाठः, “ष्ठा” has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। But by 1-3-22 समवप्रविभ्यः स्थः – When preceded by the उपसर्गः “सम्”/”अव”/”प्र”/”वि”, the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78 शेषात् कर्तरि परस्मैपदम्।)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(1) स्था + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्था + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) स्था + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्था + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) स्था + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) तिष्ठ + अ + ते । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots “√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.

(8) तिष्ठते । By 6-1-97 अतो गुणे

“अव” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अव + तिष्ठते = अवतिष्ठते ।

Questions:

1. Where has the सूत्रम् 1-3-22 समवप्रविभ्यः स्थः been used in Chapter Six of the गीता?

2. In the गीता can you spot a तिङन्तं पदम् in which the सूत्रम् 1-3-22 समवप्रविभ्यः स्थः has not been honored?

3. Which सूत्रम् is used for the दीर्घादेशः in the form विदीर्यते?

4. Can you spot an affix “अ” in the verses?

5. Correct the following sentence:
तत्त्वं जिज्ञासति।

6. How would you say this in Sanskrit?
“Stand still for a moment.”Use the masculine/neuter प्रातिपदिकम् “क्षण” for “moment.” Use द्वितीया विभक्तिः with “क्षण”। Use the verbal root √स्था (भ्वादि-गणः, ष्ठा गतिनिवृत्तौ, धातु-पाठः #१. १०७७) with the उपसर्गः “अव” for “to stand still.”

Easy Questions:

1. Where has the affix “श्यन्” been used in the verses?

2. Where has the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य been used in the commentary?

क्रमते 3As-लँट्

Today we will look at the form क्रमते 3As-लँट् from श्रीमद्वाल्मीकि-रामायणम् 7.35.26.

तदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् । ददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ २३ ॥
बालार्काभिमुखो बालो बालार्क इव मूर्तिमान् । ग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ २४ ॥
एतस्मिन्प्लवमाने तु शिशुभावे हनूमति । देवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ २५ ॥
नाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा । यथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥

Gita Press translation – That (very) moment he espied the rising sun having the hue of a heap of Japā (China rose) flowers and in his eager desire to get at it, thinking it to be a fruit, he sprang towards the sun (23). With his face turned towards the sun, the babe, which looked like the rising sun incarnate, continued to shoot up in mid heavens with intent to catch hold of the rising sun (24). While the yonder Hanūmān in his childlike simplicity was shooting up in this manner, the gods, Dānavas and Yakṣas felt extremely astonished (25). (They said to themselves:-) ‘Neither the wind-god nor Garuḍa (the king of birds, the mount of Lord Viṣṇu,) nor even the mind moves so swiftly as does this son of the wind-god course through the high skies (26).

क्रमते is derived from √क्रम् (क्रमुँ पादविक्षेपे १. ५४५).

In the धातु-पाठः, “क्रमुँ” has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √क्रम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:।
But as per 1-3-43 अनुपसर्गाद्वा – When not preceded by a उपसर्गः, the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) takes a आत्मनेपदम् affix optionally. See question 2.

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(1) क्रम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) क्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्रम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) क्रम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) क्रम् + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) क्रमते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

Questions:

1. Where has the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) been used in a तिङन्तं पदम् in the गीता?

2. What would be the final form in this example if a परस्मैपदम् affix were to be used?

3. What would be an alternate final form (in place of क्रमते) in this example?

4. Why doesn’t the सूत्रम् 7-3-84 सार्वधातुकार्धधातुकयोः apply in the form अभूत्?

5. In how many places has the affix “णल्” been used in the verses?

6. How would you say this in Sanskrit?
“A wise man never treads on the wrong path.” Use the masculine प्रातिपदिकम् “उत्पथ” for “wrong path.”

Easy Questions:

1. Where has the प्रातिपदिकम् “इदम्” been used in the verses?

2. Which verbal root has been used in the form प्लवते?

जाने 1As-लँट्

Today we will look at the form जाने 1As-लँट् from श्रीमद्भागवतम् Sb10.60.29

सान्त्वयामास सान्त्वज्ञः कृपया कृपणां प्रभुः । हास्यप्रौढिभ्रमच्चित्तामतदर्हां सतां गतिः ॥ १०-६०-२८ ॥
श्रीभगवानुवाच
मा मा वैदर्भ्यसूयेथा जाने त्वां मत्परायणाम् । त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितमङ्गने ॥ १०-६०-२९ ॥

श्रीधर-स्वामि-टीका
सान्त्वयामासानुनीतवान् ॥ २८ ॥ मा माम् । त्वद्वचः किं नु वदिष्यसीति श्रोतुकामेन श्रोतुमिच्छता क्ष्वेल्या नर्मणा एवमाचरितमुक्तं न तत्त्वतः । हे अङ्गने सुन्दरि ॥ २९ ॥

Gita Press translation – The Lord, who is the resort of the righteous and knew how to console, comforted His distressed consort, who was confounded in mind by the severity of the joke and was undeserving of it (28). The glorious Lord said: O daughter of the King of the Vidarbha, no, do not be angry with Me. I know you are devoted to Me. I behaved jestingly with you, O beautiful lady, only with intent to hear your retort (29).

जाने is derived from the verbal root √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३).

The √ज्ञा-धातुः does not have any इत् letters in the धातु-पाठः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। But by 1-3-76 अनुपसर्गाज्ज्ञः – When not preceded by a उपसर्गः, the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) takes a आत्मनेपदम् affix when the fruit of the action accrues to the agent.

The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्

(1) ज्ञा + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ज्ञा + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) ज्ञा + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) ज्ञा + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) ज्ञा + श्ना + ए । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(7) ज्ञा + ना + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) जा + ना + ए । By 7-3-79 ज्ञाजनोर्जा, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः।

(9) जा + न् + ए । By 6-4-112 श्नाभ्यस्तयोरातः, when followed by a सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is elided.
(Note: Since the सार्वधातुक-प्रत्यय: “ए” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-112 to apply.)

Questions:

1. Where has the सूत्रम् 1-3-76 अनुपसर्गाज्ज्ञः been used in Chapter Eleven of the गीता?

2. From which verbal root is the form वदिष्यसि (used in the commentary) derived? Can you recall a सूत्रम् in which पाणिनिः specifically mentions this verbal root?

3. Correct the following sentence:
वृद्धो दुःखशतानि भुनक्ति।

4. Correct the following sentence:
सत्यमेव विजयति नानृतम्।

5. Correct the following sentence:
ऒदनं भुङ्क्ते भोजयते चैव।

6. How would you say this in Sanskrit?
“I am completely lost.” Paraphrase to “I don’t know (cannot recognize) the directions.”

Easy Questions:

1. Where has the सूत्रम् 7-3-107 अम्बाऽर्थनद्योर्ह्रस्वः been used in the verses?

2. The commentary says मा = माम्। Is the commentator referring to the first मा or the second मा in verse 10.60.29?

सङ्गच्छन्ते 3Ap-लँट्

Today we will look at the form सङ्गच्छन्ते 3Ap-लँट् from श्रीमद्भागवतम् Sb5.6.2

ऋषिरुवाच
सत्यमुक्तं किन्त्विह वा एके न मनसोऽद्धा विश्रम्भमनवस्थानस्य शठकिरात इव सङ्गच्छन्ते ॥ ५-६-२ ॥
तथा चोक्तम् –
न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते । यद्विश्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ॥ ५-६-३ ॥

श्रीधर-स्वामि-टीका
अङ्गीकृत्य परिहरति – सत्यमिति । एके बुद्धिमन्तोऽनवस्थानस्य चञ्चलस्य मनसो विश्वासं न सङ्गच्छन्ते न सम्यक् प्राप्नुवन्ति । शठः किरातो यथा धृतेष्वपि मृगेषु । शठे किराते यथा मृगा इति सप्तम्यन्तं वा । पाठान्तरे शठो वञ्चकः किरातो वणिग्व्यवहर्तरि यथा । तस्मिन्वा व्यवहर्ता विश्वासं न यातीत्यर्थः । पाक्षिकोऽपि दोषो वर्जनीय इत्युपदेष्टुं नाभ्यनन्ददिति भावः ॥ २ ॥ यद्विश्रम्भाद्यस्य मनसो विश्वासाच्चिराच्चीर्णं बहुकालसंचितं तपश्चस्कन्द सुस्राव । ऐश्वरं विष्णोर्मोहिनीरूपदर्शनेन । यद्वा ईश्वराणां समर्थानामपि सौभरिप्रभृतीनां तपः ॥ ३ ॥

The sage (Śuka) replied: What you have observed is (quite) true; but there are some (discreet men) in this world who would never feel quite confident about their fickle mind any more than a clever hunter would about a deer (trapped by him) (2). Similarly it is said: – “One should never make friends with (rely on the friendship of) the inconstant mind; for as a result of confidence placed in it the austere vow (of chastity) – maintained for a long period – even of Lord Śiva (and other stalwarts like the celebrated sage Saubhari) was broken (3).

सङ्गच्छन्ते is derived from the धातुः √गम् (गमॢँ गतौ १. ११३७)

In the धातु-पाठः, the धातुः √गम् has one इत् letter – the ऌकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus the धातुः √गम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। But by 1-3-29 समो गम्यृच्छिभ्याम् – When preceded by the the उपसर्गः “सम्” and when used intransitively, the verbal root √गम् (गमॢँ गतौ १. ११३७) or √ऋच्छ् (ऋछँ गतीन्द्रियप्रलयमूर्तिभावेषु ६. १६) takes a आत्मनेपदम् affix (and not the default परस्मैपदम् by 1-3-78 शेषात् कर्तरि परस्मैपदम्।)
Actually the use of आत्मनेपदम् in the form सङ्गच्छन्ते cannot be grammatically justified in this verse. Please see question 2.

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

(1) गम् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) गम् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) गम् + शप् + झे । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) गम् + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) गछ् + अ + झे । By 7-3-77 इषुगमियमां छः – The ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets छकारः as replacement when followed by a शित्-प्रत्ययः (a प्रत्यय: having a शकार: as an इत्)।

(8) गतुँक् छ् + अ + झे । By 6-1-73 छे च, a short vowel (ह्रस्वः) gets the “तुँक्”-आगमः when a छकारः follows in संहितायाम्। 1-1-46 आद्यन्तौ टकितौ places the “तुँक्”-आगमः at the end of the short vowel (in this case अकारः।)

(9) गत् छ् + अ + झे । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(10) गत् छ् + अ + अन्ते । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(11) गत्छन्ते । By 6-1-97 अतो गुणे।

(12) गच्छन्ते । By 8-4-40 स्तोः श्चुना श्चुः

“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
सम् + गच्छन्ते = संगच्छन्ते । By 8-3-23 मोऽनुस्वारः
= सङ्गच्छन्ते/संगच्छन्ते । By 8-4-59 वा पदान्तस्य

Questions:

1. Where has the सूत्रम् 7-3-77 इषुगमियमां छः (used in step 7) been used for the last time in the गीता?

2. Commenting on the form सङ्गच्छन्ते, the अन्वितार्थप्रकाशिका (which is another commentary on the श्रीमद्भागवतम्) says सकर्मकात्तङार्षः। Please explain.

3. Where has the सूत्रम् 6-4-109 ये च been used in the verses?

4. Can you recall a सूत्रम् which is a अपवादः for the सूत्रम् 7-4-60 हलादिः शेषः? Where has this अपवादः been used in the verses?

5. Why doesn’t the सूत्रम् 6-4-87 हुश्नुवोः सार्वधातुके apply in the form प्राप्नुवन्ति (used in the commentary)? Which condition is not satisfied?

6. How would you say this in Sanskrit?
“The form सङ्गच्छन्ते is not justified in this verse.” Use the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्ग: “सम्” for “to be justified (to be in harmony).”

Easy Questions:

1. Please do the पदच्छेदः of वा एके।

2. Can you spot an error in the following (compound) word – महाविद्यालयछात्त्रः।

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics