Home » 2012 » June (Page 2)

Monthly Archives: June 2012

अभविष्यन् 3Ap-लृँङ्

Today we will look at the form अभविष्यन् 3Ap-लृँङ् from श्रीमद्भागवतम् 4.15.24.

महद्गुणानात्मनि कर्तुमीशः कः स्तावकैः स्तावयतेऽसतोऽपि ।
तेऽस्याभविष्यन्निति विप्रलब्धो जनावहासं कुमतिर्न वेद ॥ ४-१५-२४ ॥

ननु संभावितैरेव गुणैरात्मानं जनः स्तावयतीति चेत्तत्राह । महतां गुणानात्मनि संपादयितुं शक्तोऽप्यसतो गुणान्संभावनामात्रेण कः स्तावयते । यद्वा आदावेव सतोऽपि कः स्तावयते स्वत एव प्रख्यातिसिद्धेः । अन्यस्तु मिथ्यागुणस्तुतिश्लाघी मन्द इत्याह – इति । यद्ययं शास्त्राभ्यासादिकमकरिष्यत्तर्ह्यस्य ते विद्यादयो गुणा अभविष्यन्निति क्रियातिपत्त्या विप्रलब्धो जनानामवहासं न वेद ॥ २४ ॥

Gita Press translation – (If you urge that it is possible for me to prove the existence of such and such virtues in my conduct and therefore you should extol me for the same. I do not fall in your view.) Who would have himself extolled by bards for the qualities which are non-existent in him, even though he may be able to manifest remarkable virtues in himself? Such and such qualities, it may be urged, are likely* to fall to his lot. But to get oneself praised thus on mere possibilities is to be an object of people’s ridicule. A fool, however, will not understand this banter (24).

*Note: The use of the word अभविष्यन् in the verse has been clearly explained in the commentary as follows:
यद्ययं शास्त्राभ्यासादिकमकरिष्यत्तर्ह्यस्य ते विद्यादयो गुणा अभविष्यन् – If this person were to do a study of the scriptures etc. (which clearly is not the case) then those qualities like knowledge etc. would be his.

अभविष्यन् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

This धातु: is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भू takes परस्मैपद-प्रत्यया: by default.

The विवक्षा is लृँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) भू + लृँङ् । By 3-3-139 लिङ्‌निमित्ते लृङ् क्रियाऽतिपत्तौ – The affix लृँङ् is employed after a verbal root to denote a future action, provided the conditions – such as those stated in 3-3-156 हेतुहेतुमतोर्लिङ् – for using the affix लिँङ् are satisfied and non-completion of the action is to be expressed.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।

(4) भू + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) भू + स्य + झ् । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) भू + इट् स्य + झ् । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) भू + इस्य + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) भो + इस्य + झ् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुणादेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) भविस्य + झ् । By 6-1-78 एचोऽयवायावः

(10) भविस्य + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(11) भविस्यन्त् । By 6-1-97 अतो गुणे

(12) अट् भविस्यन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(13) अभविस्यन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(14) अभविस्यन् । By 8-2-23 संयोगान्तस्य लोपः

(15) अभविष्यन् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. How many times has लृँङ् been used in the गीता?

2. Commenting on the सू्त्रम् 3-1-33 स्यतासी लृलुटोः (used in step 5) the सिद्धान्त-कौमुदी says लृ इति लृङ्लृटोर्ग्रहणम् । Please explain.

3. Commenting on the सूत्रम् 3-3-156 हेतुहेतुमतोर्लिङ् (referred to in step 1) the सिद्धान्त-कौमुदी quotes from the महाभाष्यम् – “भविष्यत्येवेष्यते।” The तत्त्वबोधिनी comments on this statement as follows – लिङित्यनुवर्तमाने पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थमिति भावः। Please explain.

4. Where else (besides in अभविष्यन्) has लृँङ् been used in the commentary?

5. How would you say this in Sanskrit?
“If Śrī Rāma had been there (which clearly he wasn’t), Rāvaṇa would not have abducted Sītā.” Use the verbal root √हृ (हृञ् हरणे १. १०४६) with the उपसर्गः “अप” for “to abduct” and use the अव्ययम् “तत्र” for “there.”

6. How would you say this in Sanskrit?
“If you had paid attention (which you clearly did not)  you would have known the answer to this question.”  Use the verbal root √दा (डुदाञ् दाने ३. १०) for “to pay” (“to give.”)

Easy Questions:

1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses?

2. Can you spot the augment “नुँट्” in the commentary?

जिहासति 3As-लँट्

Today we will look at the form जिहासति 3As-लँट् from श्रीमद्भागवतम् 8.20.12.

यद्यप्यसावधर्मेण मां बध्नीयादनागसम् । तथाप्येनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ ८-२०-१२ ॥
एष वा उत्तमश्लोको न जिहासति यद्यशः । हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥ ८-२०-१३ ॥

श्रीधर-स्वामि-टीका
यद्यदि यशो न जिहासति तर्हि युद्धेऽयं मां हत्वैनां भूमिं हरेच्छयीत वा । सम्यग्ज्ञातः सन्मम चित्ते शयीतेति वास्तवोऽर्थः ॥ १३ ॥

Gita Press translation – Even if he unrighteously puts me – even though faultless – in bonds, yet I shall not hurt him, my enemy disguised as a Brāhmaṇa, and (therefore) afraid (of me) (12). If he is really Lord Viṣṇu (of excellent fame), he would not forfeit his fair name (by playing me false) and might (as well) wrest the earth (from me, even if I were loth to part with it) after killing me in battle; or, being slain by me, he might lie in (eternal) sleep (if he is an impostor) (13).

जिहासति is a desiderative form derived from the धातुः √हा (जुहोत्यादि-गणः, ओँहाक् त्यागे, धातु-पाठः #३. ९)

The विवक्षा is लँट्, सन्नन्त-प्रयोगः, कर्तरि, प्रथम-पुरुषः, एकवचनम्।

हा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= हा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः

= हा स् हा + स । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= हा हा + स । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= ह हा + स । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

= झ हा + स । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

= झि हा + स । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

= जिहास । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

“जिहास” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the verbal root √हा (ओँहाक् त्यागे ३. ९) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √हा (ओँहाक् त्यागे ३. ९) takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “जिहास” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

(1) जिहास + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जिहास + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जिहास + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) जिहास + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) जिहास + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) जिहास + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) जिहासति । By 6-1-97 अतो गुणे

Questions:

1. Where has the verbal root √हा (ओँहाक् त्यागे ३. ९) been used in a तिङन्तं पदम् for the first time in the गीता?

2. Which सूत्रम् is used for the गुणादेशः in the form शयीत?

3. Where has the सूत्रम् 6-4-24 अनिदितां हल उपधायाः क्ङिति been used in the verses?

4. Please do पदच्छेदः of वा उत्तमश्लोकः।

5. How would you say this in Sanskrit?
“I did not want to give up the study of grammar.” Use the neuter प्रातिपदिकम् “अध्ययन” for “study.”

6. How would you say this in Sanskrit?
“No one wants to drink the water of this river.”

Easy Questions:

1. Where has the सूत्रम् 8-1-23 त्वामौ द्वितीयायाः been used in the verses?

2. Which सूत्रम् is used for the “एन”-आदेशः in the form एनाम्?

जिजीविषति 3As-लँट्

Today we will look at the form जिजीविषति 3As-लँट् from श्रीमद्भागवतम् 5.18.3.

अहो विचित्रं भगवद्विचेष्टितं घ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्नसद्यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति ॥ ५-१८-३ ॥
वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ५-१८-४ ॥

श्रीधर-स्वामि-टीका
अयं जनो मिषन्नपि पश्यन्नपि घ्नन्तं हिंसन्तं न पश्यति नालोचयतीति भगवद्विचेष्टितमेव । तच्च विचित्रम् । अदर्शने लिङ्गम् । पुत्रं बालं पितरं वृद्धं मृतं निर्हृत्य दग्ध्वा स्वयं तदुभयधनैर्जिजीविषति जीवितुमिच्छति । पाठान्तरे तु छन्दःसामञ्जस्यम् । किं धर्माद्यर्थम् । न । यर्हि यतोऽसत्तुच्छं विषयसुखं सेवितुं विकर्म पापमेव ध्यायन् ॥ ३ ॥ नन्वविद्वान्न पश्यति किमत्र चित्रं तत्राह । नश्वरं वदन्ति स्म शास्त्रतः । पश्यन्ति च समाधौ । हे अज, तथापि मायया मुह्यन्ति । एतच्च तव कृत्यं चेष्टितं सुविस्मितमतिचित्रम्, अतः शास्त्रादिश्रमं विहाय तं त्वामजं नतोऽस्मि ॥ ४ ॥

Gita Press translation – Oh, (how) marvelous are the doings of the Lord (Your Māyā), deluded by which this Jīva fails to perceive Death (who kills all), though endowed with vision, when he desires to survive (even) after cremating his father and son (old and young), contemplating evil deeds in order to enjoy the carnal pleasures (which have no reality whatsoever)! (3) The learned have spoken of the world as perishable; while those wise men who have realized the Self even perceive it as such (through deep concentration of mind.) Yet are people deluded by Your Māyā, O birth-less one! Highly wonderful are Your ways and I (simply) bow to You, the birth-less Lord (4).

जिजीविषति is a desiderative form derived from the धातुः √जीव् (भ्वादि-गणः, जीवँ प्राणधारणे, धातु-पाठः #१. ६४३).

The विवक्षा is लँट्, सन्नन्त-प्रयोगः, कर्तरि, प्रथम-पुरुषः, एकवचनम्।

जीव् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= जीव् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

= जीव् + इट् स । By 7-2-35 आर्धधातुकस्येड् वलादेः – An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment इट् । As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स”।

= जीव् + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

= जीव् जीव् + इस । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= जी जीव् + इस । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= जि जीव् + इस । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

= जिजीविष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“जिजीविष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the verbal root √जीव् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √जीव् takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “जिजीविष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

(1) जिजीविष + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जिजीविष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जिजीविष + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) जिजीविष + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(5) जिजीविष + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) जिजीविषति । By 6-1-97 अतो गुणे

Questions:

1. Where has the verbal root √जीव् (जीवँ प्राणधारणे १. ६४३) been used with the affix सन् in a तिङन्तं पदम् in the गीता?

2. Commenting on the सूत्रम् 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा the सिद्धान्त-कौमुदी says – धातोर्विहितत्वादिह सन आर्धधातुकत्वम्। Please explain.

3. Commenting further on the सूत्रम् 3-1-7 the सिद्धान्त-कौमुदी says –  कर्मणः किम् । गमनेनेच्छतीति करणान्मा भूत्। Please explain.

4. Commenting further on the सूत्रम् 3-1-7 the सिद्धान्त-कौमुदी says – समानकर्तृकात्किम् । शिष्याः पठन्त्वितीच्छति गुरुः। Please explain.

5. Commenting further on the सूत्रम् 3-1-7 the सिद्धान्त-कौमुदी says – वाग्रहणात्पक्षे वाक्यमपि। Please explain.

6. How would you say this in Sanskrit?
“I do not want to live in vain.” Use the अव्ययम् “वृथा” for “in vain.”

Easy Questions:

1. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the verses?

2. Where has the सम्बुद्धिः affix been used in the verses?

उपजिगमिषति 3As-लँट्

Today we will look at the form उपजिगमिषति 3As-लँट् from श्रीमद्भागवतम् 5.24.26.

यस्यानुदास्यमेवास्मत्पितामहः किल वव्रे न तु स्वपित्र्यं यदुताकुतोभयं पदं दीयमानं भगवतः परमिति भगवतोपरते खलु स्वपितरि ॥ ५-२४-२५ ॥
तस्य महानुभावस्यानुपथममृजितकषायः को वास्मद्विधः परिहीणभगवदनुग्रह उपजिगमिषतीति ॥ ५-२४-२६ ॥

श्रीधर-स्वामि-टीका
प्रह्रादस्त्वेक एवार्थे निष्णात इत्याह – यस्यानुदास्यमिति । स्वपितरि उपरते मृते सति स्वपित्र्यं पदं भगवता दीयमानमपि भगवतः खलु परमन्यदिति कृत्वा न तु जग्राहेत्यर्थः ॥ २५ ॥ ननु त्वमतिवीरः कुतस्तमेव बहुमन्यसे तत्राह । तस्यानुपथमनुवर्त्म । अमृजिता अक्षीणाः कषाया रागादयो यस्य । परिहीणो भगवदनुग्रहो यस्य । स को वा उपगन्तुमिच्छतीति ॥ २६ ॥

Gita Press translation – It is well-known that my grandfather (the great devotee Prahlāda) asked for His service only, but not the throne of his father (Hiraṇyakaśipu, the suzerain lord of the three worlds,) which had (now) no fear from any quarter, even though it was being offered by the Lord on the latter’s death, (only) because it was something other than the Lord (25). What individual like me, whose passions have not been attenuated and who has totally rejected the Lord’s grace, can possibly hope to tread in the footsteps of that noble soul?” (26)

जिगमिषति is a desiderative form derived from the धातुः √गम् (भ्वादि-गणः, गमॢँ गतौ, धातु-पाठः #१. ११३७). See question 1.

The विवक्षा is लँट्, कर्तरि (सन्नन्त-प्रयोगः), प्रथम-पुरुषः, एकवचनम्।

गम् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= गम् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः, but the special rule 7-2-58 गमेरिट् परस्मैपदेषु applies in the next step.

= गम् + इट् स । By 7-2-58 गमेरिट् परस्मैपदेषु – When not followed by a आत्मनेपदम् affix, a आर्धधातुकम् affix which begins with the letter ‘स्’ gets the augment इट् when following the verbal root √गम् (गमॢँ गतौ १. ११३७). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स”।

= गम् + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

= गम् गम् + इस । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix “सन्”/”यङ्” which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= ग गम् + इस । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= ज गम् + इस । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

= जि गम् + इस । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

= जिगमिष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“जिगमिष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the verbal root √गम् (गमॢँ गतौ १. ११३७) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √गम् takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “जिगमिष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

(1) जिगमिष + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) जिगमिष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जिगमिष + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) जिगमिष + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(5) जिगमिष + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) जिगमिषति । By 6-1-97 अतो गुणे

“उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
उप + जिगमिषति = उपजिगमिषति ।

Questions:

1. From which other verbal root besides √गम् (गमॢँ गतौ १. ११३७) can the form जिगमिषति be derived?

2. In the सूत्रम् 6-1-9 सन्यङोः, is the term सन्यङोः declined as षष्ठी-द्विवचनम् or सप्तमी-द्विवचनम्?

3. Commenting on the सूत्रम् 7-4-79 सन्यतः the काशिका says – “सनि” इति किम्? पपाच। Please explain.

4. Which verbal root has been used in the form वव्रे?

5. How would you say this in Sanskrit?
“I want to go home.”

6. How would you say this in Sanskrit?
“I don’t want to read this book.”

Easy Questions:

1. Which सूत्रम् is used for the गुणादेशः in the form स्वपितरि (प्रातिपदिकम् “स्वपितृ”, सप्तमी-एकवचनम्)?

2. Where has the सूत्रम् 7-1-25 अद्ड् डतरादिभ्यः पञ्चभ्यः been used in the commentary?

अजनि 3As-लुङ्

Today we will look at the form अजनि 3As-लुँङ् from श्रीमद्भागवतम् 10.3.46.

श्रीशुक उवाच
इत्युक्त्वाऽऽसीद्धरिस्तूष्णीं भगवानात्ममायया । पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ।। १०-३-४६ ।।
ततश्च शौरिर्भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाजनि नन्दजायया ।। १०-३-४७ ।।

श्रीधर-स्वामि-टीका
यदि कंसाद्बिभेषि तर्हि मां गोकुलं नय यशोदायाश्च तां कन्यां मन्मायामानयेति प्रथममेव भगवता प्रचोदितो वसुदेवो यदा गन्तुमैच्छत्तदैव अजापि या योगमाया सा नन्दजायया निमित्तमात्रभूतया अजनि जाता ॥ ४७ ॥

Gita Press translation – Śrī Śuka continued : Having thus spoken, Lord Śrī Hari, became silent and instantly assumed the form of an ordinary child by His own free will, His parents gazing (with wonder) (46). Thereupon as the aforesaid Vasudeva (the son of Śūra, who suddenly found his fetters loosened) felt inclined to step out of the lying-in-chamber, taking his son securely (in a winnowing basket covered with soft linen,) as urged by the Lord, that (very) moment Yogamāyā, who is nick-named Ajā (birthless), was born through the wife of Nanda (at Gokula) (47).

अजनि is derived from the धातुः √जन् (दिवादि-गणः, जनीँ प्रादुर्भावे, धातु-पाठः # ४. ४४)

In the धातु-पाठः, the √जन्-धातुः has one इत् letter which is the ईकार: following the नकार:। This ईकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः। This इत् letter has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √जन् takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) जन् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) जन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) जन् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) जन् + चिण् + त । By 3-1-61 दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् – When the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) follows, there is an optional substitution of “चिण्” in place of “च्लि” when following the verbal root √दीप् (दीपीँ दीप्तौ ४. ४५), √जन् (जनीँ प्रादुर्भावे ४. ४४), √बुध् (बुधँ अवगमने ४. ६८), √पूर् (पूरीँ आप्यायने ४. ४६), √ताय् (तायृँ सन्तानपालनयोः १. ५६२) or √प्याय् (ओँप्यायीँ वृद्धौ १. ५६१).

(6) जन् + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: As per 7-3-35 जनिवध्योश्च – There is no वृद्धिः substitute in place of the penultimate vowel of √जन् (जनीँ प्रादुर्भावे ४. ४४) or √वध् when followed by the affix चिण् or a कृत् affix which is either ञित् (has ञकार: as a इत्) or णित् (has णकार: as a इत्)। 7-3-35 जनिवध्योश्च stops 7-2-116 अत उपधायाः।

(7) जन् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(8) अट् जनि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(9) अजनि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has √जन् (जनीँ प्रादुर्भावे ४. ४४) been used for the first time in a तिङन्तं पदम् in the गीता?

2. What would be the optional final form (in the case where the optional substitution of “चिण्” is not done by 3-1-61 दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्)?

3. Commenting on the सूत्रम् 7-3-35 जनिवध्योश्च the काशिका says – वधादेशस्यादन्तत्वादेव वृद्धेरभावः। Please explain.

4. Which सूत्रम् is used for the “इयँङ्”-आदेशः in the form इयेष?

5. Can you spot an augment “आट्” in the commentary?

6. How would you say this in Sanskrit?
“A doubt arose in my mind.” Use the feminine प्रातिपदिकम् “शङ्का” for “doubt.”

Easy Questions:

1. Which two सूत्रे are required to get आसीत् + हरिः = आसीद्धरिः?

2. In the verses can you spot two words in which the सूत्रम् 7-3-105 आङि चापः has been used?

अयूयुजन् 3Ap-लुँङ्

Today we will look at the form अयूयुजन् 3Ap-लुँङ् from श्रीमद्भागवतम् 4.13.22.

किं वांहो वेन उद्दिश्य ब्रह्मदण्डमयूयुजन् । दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः ॥ ४-१३-२२ ॥
नावध्येयः प्रजापालः प्रजाभिरघवानपि । यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा ॥ ४-१३-२३ ॥

श्रीधर-स्वामि-टीका
किंवा अंहः अपराधं वेने उद्दिश्य आलक्ष्य ॥ २२ ॥ यतोऽयमधर्म इत्याह । नावध्येयोऽवज्ञेयोऽपि न भवति ॥ २३ ॥

Gita Press Translation – And for what offense did the sages, who knew what was right, employ a curse against the sovereign, who had taken a vow of punishing (the evil-doer)? (22) A ruler of the people, even though guilty, should not be treated with disrespect by the people inasmuch as he wields by his own glory the might of Indra and others (the protectors of the world) (23).

अयूयुजन् is a causative form derived from the धातुः √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७).

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “युजिँर्” gets the इत्-सञ्ज्ञा and takes लोपः by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

युज् + णिच् । By 3-1-26 हेतुमति च  – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= युज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= योज् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= योजि । “योजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “योजि” has taken a परस्मैपद-प्रत्ययः।

(1) योजि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) योजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) योजि + झि ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।

(4) योजि + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) योजि + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(6) योजि + च्लि + अन्त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) योजि + चङ् + अन्त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) योजि + अ + अन्त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) युजि + अ + अन्त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”। As per 1-1-48 एच इग्घ्रस्वादेशे – When a ह्रस्वः (short vowel) is to be substituted in place of a एच् letter (“ए”, “ओ”, “ऐ”, “औ”), the substitute should be a इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) only.

(10) युज् युजि + अ + अन्त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(11) यु युजि + अ + अन्त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(12) यू युजि + अ + अन्त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the उकारः in “युजि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(13) यू युज् + अ + अन्त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(13) यूयुजन्त् । By 6-1-97 अतो गुणे

(14) अट् यूयुजन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अयूयुजन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) अयूयुजन् । By 8-2-23 संयोगान्तस्य लोपः

Questions:

1. In the first verse of which Chapter of the गीता has the verbal root √युज् (युजिँर् योगे ७. ७) been used in a causative form (as in this example) in a तिङन्तं पदम्?

2. What would be the final form in this example if लँङ् had been used instead of लुँङ्?

3. Commenting on the सूत्रम् 6-1-11 चङि (used in step 10) the काशिका gives the example आटिटत्। From which verbal root is this form derived?

4. Which सूत्रम् is used for the इकारादेशः (in the अभ्यासः) in the form बिभर्ति?

5. How would you say this in Sanskrit?
“Who gave you this job?” Paraphrase to “Who engaged you in this job?” Use the neuter प्रातिपदिकम् “कर्मन्” for “job” and use the verbal root √युज् (युजिँर् योगे ७. ७) in a causative form with the उपसर्गः “नि” for “to engage.”

6. How would you say this in Sanskrit?
“I have not read this book.” Paraphrase to “This book has not been read by me.”

Easy Questions:

1. Where has the प्रातिपदिकम् “अदस्” been used in the verses?

2. What is the alternate form for राज्ञि (पुंलिङ्ग-प्रातिपदिकम् “राजन्”, सप्तमी-एकवचनम्)?

 

अघानि 3Ps-लुँङ्

Today we will look at the form अघानि 3Ps-लुँङ् from श्रीमद्भागवतम् 6.2.17.

तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ ६-२-१७ ॥
अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ ६-२-१८ ॥

श्रीधर-स्वामि-टीका
किंच तैस्तपोदानादिभिस्तान्यघान्येपूयन्ते नश्यन्ति । अधर्माज्जातं मलिनं तु तस्य पापकर्तुर्हृदयम् । यद्वा तेषामघानां हृदयं सूक्ष्मं रूपं संस्काराख्यं न शुध्यति । तदपीशाङ्घ्रिसेवया कीर्तनादिना शुध्यतीत्यर्थः । अयं भावः – महान्त्यपि पापानि सकृदुच्चारितेनैव नाम्ना नश्यन्ति । सकृत्प्रवर्तितेन दीपेनेव गाढध्वान्तानि । तदावृत्त्या तु पापान्तरस्यानुत्पत्तिः । दीपधारण इव तमोऽन्तरस्य । ततश्च वासनाक्षयाद्धृदयशुद्धि: । एतदर्थमेव तत्र तत्रावृत्तिविधानम् । “पापक्षयश्च भवति स्मरतां तमहर्निशम्” इत्यादिषु । तदेवात्राप्युक्तम् “गुणानुवादः खलु सत्त्वभावनः” । “तदपीशाङ्घ्रिसेवया” इति । च । अतोऽस्य हरिनाम्नैव सर्वपापक्षयो वासनाक्षयस्तु महापुरुषदर्शनादिभिरिति ॥ १७ ॥ तथापि पापप्रायश्चित्तमिदमिति ज्ञात्वा नोच्चारितमिति चेत्तत्राहुः – अज्ञानादिति । बालकेनाज्ञानादपि प्रक्षिप्तोऽग्निर्यथा काष्ठराशिं दहति तद्वत् ॥ १८ ॥

Gita Press translation – Those sins are (certainly) got rid of by the said processes of expiation such as austere penance, charity and Japa (muttering of prayers), but not the kernel (vestiges in the form of impressions) of those sins, which is (also) traceable to the unrighteous acts. Those impressions too are obliterated through the service of (devotion to) the Lord’s feet (17). Any name of the Lord of excellent renown, which is distinctly pronounced (by a man) – (whether) knowingly (with the consciousness that it wipes out all one’s sins) or unknowingly (without such knowledge) – destroys a man’s sins (as surely) as a fire consumes the fuel (under all circumstances, no matter whether it has been kindled by a man who knows its burning properties or by an innocent child who is unaware of its burning capacity) (18).

अघानि is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).

The ending अकारः of “हनँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग:, the verbal root √हन् takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past. See question 1.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) हन् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) हन् + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)

(6) हन् + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) घन् + इ + त । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, the हकारः of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत्, or when followed (immediately) by a नकारः।

(8) घान् + इ + त । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(9) घान् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(10) अट् घानि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अघानि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions :

1. The verbal root √हन् (हनँ हिंसागत्योः २. २) would have necessarily taken the substitution “वध” as per the सूत्रम् 2-4-43 लुङि च – When the intention is to add the affix लुँङ्, there is a substitution of “वध” in place of √हन् (हनँ हिंसागत्योः २. २). But the following rule (which we have not studied in the class) 2-4-44 आत्मनेपदेष्वन्यतरस्याम्‌ provides an optionality when a आत्मनेपदम् affix follows (as in the example above.) Please derive the optional form that results when the substitution “वध” is done.

2. Can you recall a सूत्रम् in which पाणिनिः specifically mentions the verbal root √हन् (हनँ हिंसागत्योः २. २) as well as the affix “चिण्” (used in this example)?

3. Where has this सूत्रम् (answer to question 2) been used in the गीता?

4. In the verses, can you spot the augment “यासुट्”?

5. How would you say this in Sanskrit?
“This village was destroyed by the hurricane.” Use the neuter प्रातिपदिकम् “प्रभञ्जन” for “hurricane”.

6. How would you say this in Sanskrit?
“My mind was afflicted by anxiety.” Use the feminine प्रातिपदिकम् “चिन्ता” for “anxiety” and use the verbal root √हन् (हनँ हिंसागत्योः २. २) in the passive voice for “afflicted.”

Easy Questions:

1. Derive the form भवति (used in the commentary) from the verbal root √भू (भू सत्तायाम् १. १). विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

2. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the commentary?

अपूरि 3Ps-लुँङ्

Today we will look at the form अपूरि 3Ps-लुँङ् from श्रीमद्भागवतम् 3.23.10.

क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः । फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥ १०-११-१० ॥
फलविक्रयिणी तस्य च्युतधान्यं करद्वयम् । फलैरपूरयद्रत्नैः फलभाण्डमपूरि च ॥ १०-११-११ ॥

श्रीधर-स्वामि-टीका
तोषणी । इत आरभ्यैकादशश्लोकी श्रीधरस्वाम्यनादृतापि पुस्तकेषु दृश्यमानत्वाच्चित्सुखाचार्यैर्व्याख्यातत्वाच्च व्याख्यायते । तत्र क्रीणीहीति पद्यद्वयं क्वाचित्कं । किं वाच्यं व्रजस्य हर्षदातृत्वं पुलिन्दजातीनामपीत्याह – क्रीणीहीति द्वाभ्याम् । सर्वफलप्रदः सर्वपुरुषार्थदोऽपि धान्यमेवादाय ययावेव । नतु स्वल्पहस्तधृतमत्यल्पमिदमिति विचारितवान् बाललीलत्वात् ॥ १० ॥ सत्वरगत्या पथ्येव च्युतानि धान्यान्यपि यस्मात् । तदपि अच्युतस्य करद्वयं विक्रयिण्यद्भुतस्नेहफलैर्नानावर्णत्वाद्रत्नाकारैः अपूरयत् । च्युतधान्यकरेणापि अच्युतेन सा संपन्ना कृतेत्याह – स्वयमुद्भृतैः सर्वरत्नैस्तस्याः फलभाण्डं पूर्णमिति ॥ ११ ॥

Gita Press translation – Hearing the words “O buy fruits!” and taking food grains (in the hollow of His palms) Śrī Kṛṣṇa (the immortal Lord), the Dispenser of fruit to all, went forth in haste desirous of fruits (10). The fruiteress filled with fruits both His palms even though the food grains (contained in them) had slipped (through the gap between His fingers); and the fruit basket (of the fruiteress in its turn) got filled with precious stones (11).

अपूरि is derived from the धातुः √पूर् (पूरीँ आप्यायने, दिवादि-गणः, धातु-पाठः #४. ४६).

Since this is a कर्मणि प्रयोग:, the verbal root √पूर् takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) पूर् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) पूर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पूर् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) पूर् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) पूर् + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)

(6) पूर् + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) पूर् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(8) अट् पूरि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(9) अपूरि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions :

1. What would be the final form in this example if the verbal root √पॄ (पॄ पालनपूरणयोः ३. ४, पॄ पालनपूरणयोः ९. २२) had been used (instead of √पूर् (पूरीँ आप्यायने ४. ४६))?

2. Where has the सूत्रम् 6-4-113 ई हल्यघोः been used in the verses?

3. How would you say this in Sanskrit?
“The entire house was filled with smoke.” Use the adjective प्रातिपदिकम् “सम्पूर्ण” for “entire.”

4. How would you say this in Sanskrit?
“This box was filled with jewels.” Use the feminine प्रातिपदिकम् “मञ्जूषा” for “box.”

5. How would you say this in Sanskrit?
“The sky was filled with clouds.”

6. How would you say this in Sanskrit?
“My mind was filled with joy.”

Easy Questions:

1. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the commentary?

2. Where has this सूत्रम् 7-1-88 been used in Chapter 6 of the गीता?

अदीदृशः 2As-लुँङ्

Today we will look at the form अदीदृशः 2As-लुँङ् from श्रीमद्भागवतम् 8.24.30.

न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः । यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥ ८-२४-३० ॥
श्रीशुक उवाच
इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये । विहर्तुकामः प्रलयार्णवेऽब्रवीच्चिकीर्षुरेकान्तजनप्रियः प्रियम् ॥ ८-२४-३१ ॥

श्रीधर-स्वामि-टीका
हे अरविन्दाक्ष, वपुरदीदृशो दर्शितवानसि । पाठान्तरे पृथगात्मनो भेददर्शिनः पुंसः । असतां परिच्छिन्नानां पदोपसर्पणं यथा मृषेर्त्यथः ॥३०॥ एकान्तजना भक्ताः प्रिया यस्य ॥३१॥

Gita Press translation – It is not futile to take shelter under Your feet, O lotus-eyed Lord, as it is to approach the feet if those who are identified with the body, You being the disinterested friend, nay, the beloved Self of all, (as is evident from the fact that) You have revealed Your wonderful form to us, Your devotees (30). Śrī Śuka continued : To king Satyavrata, who had spoken thus, the Lord of the universe – who desired to sport in the ocean for the dissolution of the universe at the end of the Kalpa (which was imminent) and had accordingly assumed the form of a fish, (nay,) who sought to do a good turn to the king, fond to He is of those exclusively devoted to Him – said (as follows) (31).

अदीदृशः is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as a इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) This “इर्” takes लोपः by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), मध्यम-पुरुषः, एकवचनम्

दृश् + णिच् । By 3-1-26 हेतुमति च  – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= दृश् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= दृश् + इ । By 7-4-7 उरृत् – When followed by the affix णिच् which itself is to be followed by the affix “चङ्”, the penultimate ऋवर्णः (ऋकारः/ऌकारः/ ॠकारः) optionally takes ऋकारः as a substitute. See questions 2 and 3.
= दृशि । “दृशि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “दृशि” has taken a परस्मैपद-प्रत्ययः।

(1) दृशि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दृशि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृशि + सिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “सिप्” as the substitute for the लकारः।

(4) दृशि + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दृशि + स् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) दृशि + च्लि + स् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) दृशि + चङ् + स् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) दृशि + अ + स् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) दृश् दृशि + अ + स् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(10) दर् श् दृशि + अ + स् । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(11) द दृशि + अ + स् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(12) दि दृशि + अ + स् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the ऋकारः in “दृशि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(13) दी दृशि + अ + स् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel (in this case the इकारः in “दि”)  of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

(14) दी दृश् + अ + स् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(15) अट् दीदृशस् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(16) अ दीदृशस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(17) अदीदृशः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the first five verses of Chapter 11 of the गीता where has √दृश् (दृशिँर् प्रेक्षणे १. ११४३) been used with the affix णिच् in a तिङन्तं पदम्?

2. What would be the alternate final form (when 7-4-7 उरृत् is not used) in this example?

3. What is the purpose of replacing a ऋकारः by a ऋकारः using 7-4-7 उरृत्? (Since the आदेशः (substitute) is the same as the स्थानी (term being substituted) the operation seems redundant.)

4. Can you recall three other सूत्राणि by which पाणिनिः prescribes a आदेशः (substitute) which is the same as the स्थानी (term being substituted)?

5. Commenting on the सूत्रम् 7-4-7 उरृत् the काशिका says इररारामपवादः। इर् – अचिकीर्तत्, अचीकृतत्। अर् – अववर्तत्, अवीवृतत्। आर् – अममार्जत्, अमीमृजत्। Note: The सूत्रम् 7-2-114 मृजेर्वृद्धिः (which we have not discussed in the class) is required to derive the form अममार्जत्।

6.How would you say this in Sanskrit?
“You did not show us your new vehicle.” Use चतुर्थी-विभक्तिः with “us”.

Easy Questions:

1. By which सूत्रम् does मृषा get the अव्यय-सञ्ज्ञा?

2. The form पुंसः (षष्ठी-एकवचनम्) is derived from the पुंलिङ्ग-प्रातिपदिकम् “पुम्स्”। What would be the प्रथमा-एकवचनम् of “पुम्स्”?

अचीकॢपन् 3Ap-लुँङ्

Today we will look at the form अचीकॢपन् 3Ap-लुँङ् from श्रीमद्भागवतम् 10.32.13.

तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीकॢपन्नासनमात्मबन्धवे ॥ १०-३२-१३ ॥
तत्रोपविष्टो भगवान्स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः । चकास गोपीपरिषद्गतोऽर्चितस्त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १०-३२-१४ ॥

श्रीधर-स्वामि-टीका
ताश्च मनोरथानामन्तं ययुः पूर्णकामा बभूवुः । श्रुतयो यथेति । अयमर्थः – यथा कर्मकाण्डे श्रुतयः परमेश्वरमपश्यन्त्यस्तत्तत्कामानुबन्धैरपूर्णा इव भवन्ति, ज्ञानकाण्डे तु परमेश्वरं दृष्ट्वा तदाह्लादपूर्णाः कामानुबन्धं जहति तद्वदिति । आप्तकामा अपि प्रेम्णा तमभजन्नित्याह – स्वैरिति । अचीकॢपन् रचयामासुः । आत्मबन्धवेऽन्तर्यामिणे ।। १३ ।। गोपीसभागतस्ताभिः संमानितः सन् चकास शुशुभे । त्रैलोक्ये या लक्ष्मीः शोभा तस्या एकमेव पदं स्थानं तद्वपुर्दधद्दर्शयन् ।। १४ ।।

Gita Press translation – The Gopis, whose heartache (caused by their separation from the Lord) had been dissipated by the joy flowing from His sight, attained the end of their desire even as the Śrutis (Vedic texts dealing with rituals performed from some interested motive, and thus failing to perceive God) transcend the realm of desire (when they pass on to the topic of Jñaña or God-Realization and achieve their real purpose.) (Now) they prepared a seat for Śrī Kṛṣṇa (the Friend of their soul) with their scarfs spotted with the saffron paint on their bosom (13). Seated there and honored by them, the aforesaid almighty Lord, who stands enthroned in the heart of masters of Yoga, shone in the midst of that bevy of the Gopīs, revealing a personality which is the one abode of loveliness spread through (all) the three worlds (14).

अचीकॢपन् is derived from the धातुः √कृप् (भ्वादि-गणः, कृपूँ सामर्थ्ये, धातु-पाठः #१. ८६६)

The ऊकार: at the end of “कृपूँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

कृप् + णिच् । By 3-1-26 हेतुमति च  – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= कृप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= कृप् + इ । By 7-4-7 उरृत् – When followed by the affix णिच् which itself is to be followed by the affix “चङ्”, the penultimate ऋवर्णः (ऋकारः/ऌकारः/ ॠकारः) optionally takes ऋकारः as a substitute. See question 2.
Note: 7-4-7 replaces the penultimate ऋकारः (of “कृप्”) by a ऋकारः। This is to prevent 7-3-86 पुगन्तलघूपधस्य च from applying.
= कृपि । “कृपि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “कृपि” has taken a परस्मैपद-प्रत्ययः।

(1) कृपि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) कृपि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृपि + झि ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।

(4) कृपि + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) कृपि + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(6) कृपि + च्लि + अन्त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) कृपि + चङ् + अन्त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) कृपि + अ + अन्त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) कृप् कृपि + अ + अन्त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(10) कर् प् कृपि + अ + अन्त् । By 7-4-66 उरत्‌ – A ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रँपरः , in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(11) क कृपि + अ + अन्त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(12) च कृपि + अ + अन्त् । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(13) चि कृपि + अ + अन्त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the ऋकारः in “कृपि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(14) ची कृपि + अ + अन्त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

(15) ची कृप् + अ + अन्त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(16) चीकृपन्त् । By 6-1-97 अतो गुणे

(17) अट् चीकृपन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(18) अ चीकृपन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(19) अचीकॢपन्त् । By 8-2-18 कृपो रो लः – The रेफः belonging to the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) takes लकारः as a substitute. So also the ऋकारः belonging to the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) takes ऌकारः as a substitute. (We have not studied this सूत्रम् in the class.)

(20) अचीकॢपन् । By 8-2-23 संयोगान्तस्य लोपः

Questions:

1. In the second last verse of which Chapter of the गीता has the verbal root √कृप् (कृपूँ सामर्थ्ये १. ८६६) been used in a तिङन्तं पदम्?

2. What would be the alternate final form (when 7-4-7 उरृत् is not used) in this example?

3. Besides in the form अचीकॢपन् where else has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?

4. Which सूत्रम् is used for the एकारादेशः in the form शुशुभे used in the commentary?

5. Where has the सूत्रम् 7-1-4 अदभ्यस्तात्‌ been used in the commentary?

6. How would you say this in Sanskrit?
“The students prepared a seat for the teacher.” Use some words from the verse for “prepared a seat.”

Easy Questions:

1. Which सूत्रम् stops the augment नुँम् in the form दधत् (प्रातिपदिकम् “दधत्”, पुलिङ्गे प्रथमा-एकवचनम्।) Note: The “दध्” of दधत् has the अभ्यस्त-सञ्ज्ञा by 6-1-5 उभे अभ्यस्तम्।

2. Why doesn’t the सूत्रम् 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् apply in the form लक्ष्मीः (स्त्रीलिङ्ग-प्रातिपदिकम् “लक्ष्मी”, प्रथमा-एकवचनम्)?

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics