Home » Example for the day » बुभूषति 3As-लँट्

बुभूषति 3As-लँट्

Today we will look at the form बुभूषति 3As-लँट् from श्रीमद्भागवतम् 11.15.22.

यदा मन उपादाय यद्यद्रूपं बुभूषति । तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः ॥ ११-१५-२२ ॥
परकायं विशन्सिद्ध आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत्प्राणो वायुभूतः षडङ्घ्रिवत् ॥ ११-१५-२३ ॥

श्रीधर-स्वामि-टीका
मन उपादाय उपादानकारणं कृत्वा यद्यद्देवादिरूपं भवितुमिच्छति तत्तन्मनोरूपं मनसोऽभीष्टरूपं योगी भवेत् । कुतः । यतो मद्योगबलम् । योऽहमचिन्त्यशक्तिर्नानाकारस्तस्मिन्मयि मनसो योगो धारणा तस्य बलं प्रभावः स एवाश्रयः कारणम् ॥ २२ ॥ यत्र प्रविविक्षति तत्रात्मानं चिन्तयेत् । ततः पिण्डं स्वदेहं हित्वा प्राणः प्राणप्रधानलिङ्गशरीरोपाधिर्वायुभूतो बाह्यवायौ भूतः प्रविष्टस्तेन मार्गेणेत्यर्थः । षडङ्घ्रिवत् भृङ्गो यथा पुष्पात्पुष्पान्तरमनायासेन प्रविशति तद्वत् ॥ २३ ॥

Translation – The Yogī gets converted into the very form, sought for by his mind, that he wishes to assume making the mind his material (for that form), the force of concentration of the mind on Me (whose potency is inconceivable and who appear in numerous forms) being the ground of all Siddhis (22). Seeking to enter another (soulless) body, the Yogī who has controlled his breath as well as his Indriyas and mind should conceive himself as present in that body. (As a result of such contemplation) his vital air (the chief constituent of his astral body, which makes for his Jīvahood) leaves his (own) body and becoming one with the cosmic air, enters (along with it) the other (through its nostrils) as a black bee passes from one flower to another (23).

बुभूषति is a desiderative form derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

भू + सन् । By 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा – In order to express wish/desire, the affix सन् is optionally prescribed after a verbal root which underlies the object of and shares the same agent with the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

= भू + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: By 7-2-12 सनि ग्रहगुहोश्च – The affix सन् does not get the augment इट्, when following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) or √गुह् (गुहूँ संवरणे १. १०४३) or any verbal root ending in a उक् letter. 7-2-12 stops 7-2-35 आर्धधातुकस्येड् वलादेः
By 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. This allows 1-1-5 क्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः

= भूस् भूस । By 6-1-9 सन्यङोः – There is reduplication of the first portion – containing a single vowel – of a verbal root ending in the affix सन्/यङ् which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

= भू भूस । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

= भु भूस । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

= भु भूष । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

= बुभूष । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

“बुभूष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

In the धातु-पाठः, the verbal root √भू is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √भू takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “बुभूष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः – A सन्नन्त-धातुः (verbal root ending in the affix “सन्”) takes a आत्मनेपद-प्रत्यय: in the same manner as the verbal root to which the affix सन् is added.
Note: This implies that if the धातु: to which the affix सन् is added is आत्मनेपदी/परस्मैपदी/उभयपदी then the सन्नन्त-धातुः is correspondingly आत्मनेपदी/परस्मैपदी/उभयपदी।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

(1) बुभूष + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) बुभूष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) बुभूष + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) बुभूष + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(5) बुभूष + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) बुभूषति । By 6-1-97 अतो गुणे

Questions:

1. Where has the सूत्रम् 1-2-9 इको झल् been used in Chapter 3 of the गीता?

2. Commenting on the सूत्रम् 7-2-12 सनि ग्रहगुहोश्च the तत्त्वबोधिनी says ग्रहेर्नित्यं गुहेर्विकल्पेन प्राप्ते निषेधोऽयम्। Please explain.

3. Commenting on the सूत्रम् 1-2-9 इको झल् the तत्त्वबोधिनी says इगन्तात्किम्। पिपासति। Please explain.

4. Commenting further on the सूत्रम् 1-2-9 the तत्त्वबोधिनी says झलीति किम्। शिशयिषते। Please explain.

5. From which verbal root is the सन्नन्त-धातुः “विविक्ष” (used in the word प्रविविक्षति in the commentary) derived?

6. How would you say this in Sanskrit?
“I want to be rich.” Use the adjective प्रातिपदिकम् “धनवत्” for “rich.”

Easy Questions:

1. Which सूत्रम् is used for the उपधा-दीर्घः in the form आत्मानम् (पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”, द्वितीया-एकवचनम्)?

2. Is the same सूत्रम् (answer to question 1) used for the उपधा-दीर्घः in the form योगी (प्रातिपदिकम् “योगिन्”, पुंलिङ्गे प्रथमा-एकवचनम्)?


1 Comment

  1. 1. Where has the सूत्रम् 1-2-9 इको झल् been used in Chapter 3 of the गीता?
    Answer: The सूत्रम् 1-2-9 इको झल् has been used in the form चिकीर्षुः derived from √कृ (डुकृञ् करणे ८. १०) in the following verse:
    सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
    कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्‌ ॥ 3-25 ॥

    The सन्नन्त-धातुः “चिकीर्ष” is derived from √कृ (डुकृञ् करणे ८. १०).

    कृ + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = कृ + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = कॄ + स । By 6-4-16 अज्झनगमां सनि।
    Note: The affix “स” is a कित् here by 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = किर् + स । By 7-1-100 ॠत इद्धातोः।
    = किर् स् किर् स । By 6-1-9 सन्यङोः।
    = चिर् स् किर् स । By 7-4-62 कुहोश्चुः।
    = चि किर् स । By 7-4-60 हलादिः शेषः।
    = चि कीर् स । By 8-2-77 हलि च।
    = चिकीर्ष । By 8-3-59 आदेशप्रत्यययो:।
    “चिकीर्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we derive the प्रातिपदिकम् “चिकीर्षु” from the सन्नन्त-धातुः “चिकीर्ष”।

    चिकीर्ष + उ । By 3-2-168 सनाशंसभिक्ष उः। Note: “उ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = चिकीर्ष् + उ । By 6-4-48 अतो लोपः।
    = चिकीर्षु ।

    Since the affix “उ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “चिकीर्षु” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। “चिकीर्षु” is an adjective which declines like “गुरु” in the masculine, “धेनु” in the feminine and “मधु” in the neuter.

    The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।
    चिकीर्षु + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = चिकीर्षु + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = चिकीर्षुः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Commenting on the सूत्रम् 7-2-12 सनि ग्रहगुहोश्च the तत्त्वबोधिनी says ग्रहेर्नित्यं गुहेर्विकल्पेन प्राप्ते निषेधोऽयम्। Please explain.
    Answer: As per 7-2-12 सनि ग्रहगुहोश्च – The affix सन् does not get the augment इट्, when following the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) or √गुह् (गुहूँ संवरणे १. १०४३) or any verbal root ending in a उक् letter.
    The verbal roots √ग्रह् (ग्रहँ उपादाने ९. ७१) and √गुह् (गुहूँ संवरणे १. १०४३) are not अनुदात्तोपदेशौ। Since 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ does not stop 7-2-35 आर्धधातुकस्येड् वलादेः, 7-2-12 is needed to stop the इट् augment for these verbal roots. In the absence of 7-2-12 सनि ग्रहगुहोश्च, the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१) would always take the इट् augment by 7-2-35 आर्धधातुकस्येड् वलादेः and the verbal root √गुह् (गुहूँ संवरणे १. १०४३) would optionally take the इट् augment by 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा। This is what is explained by the statement “ग्रहेर्नित्यं गुहेर्विकल्पेन प्राप्ते निषेधोऽयम्।”

    3. Commenting on the सूत्रम् 1-2-9 इको झल् the तत्त्वबोधिनी says इगन्तात्किम्। पिपासति। Please explain.
    Answer: The form पिपासति is derived from the verbal root √पा (पा पाने १. १०७४).

    The विवक्षा is लँट्, सन्नन्त-प्रयोगः, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
    पा + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = पा + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: As per 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. Here the verbal root √पा ends in a आकारः which is not a letter of the इक्-प्रत्याहारः। Therefore 1-2-9 does not apply here. If 1-2-9 were to apply here, then the affix सन् would become a कित् resulting in the ending आकारः of “पा” being replaced by a ईकारः by 6-4-66 घुमास्थागापाजहातिसां हलि। Hence in order to prevent the undesired application of 1-2-9 इको झल् in forms such as पिपासति, पाणिनिः specifies इकः in the सूत्रम् 1-2-9.
    = पास् पास । By 6-1-9 सन्यङोः।
    = पा पास । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.
    = प पास । By 7-4-59 ह्रस्वः।
    = पिपास । By 7-4-79 सन्यतः।

    “पिपास” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    In the धातु-पाठः, the verbal root √पा (पा पाने १. १०७४) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √पा (पा पाने १. १०७४) takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “पिपास” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः।

    पिपास + लँट् । By 3-2-123 वर्तमाने लट्।
    = पिपास + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पिपास + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = पिपास + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पिपास + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = पिपास + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = पिपासति । By 6-1-97 अतो गुणे।

    4. Commenting further on the सूत्रम् 1-2-9 the तत्त्वबोधिनी says झलीति किम्। शिशयिषते। Please explain.
    Answer: The form शिशयिषते is derived from the verbal root √शी (शीङ् स्वप्ने २. २६).

    The विवक्षा is लँट्, सन्नन्त-प्रयोगः, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
    शी + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = शी + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शी + इट् स । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = शी + इस । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: As per 1-2-9 इको झल् – The affix सन् is considered to be a कित् (having ककारः as a इत्) when it begins with a झल् letter and follows a verbal root that ends in a इक् letter. Here the verbal root √शी ends in a ईकारः which is a letter of the इक्-प्रत्याहारः, but the affix “इस” does not begin with a letter of the झल्-प्रत्याहारः। Therefore 1-2-9 does not apply here. Hence 1-1-5 क्क्ङिति च cannot prevent 7-3-84 सार्वधातुकार्धधातुकयोः। In order to prevent the undesired application of 1-2-9 इको झल् in forms such as शिशयिषते, पाणिनिः specifies झल् in the सूत्रम् 1-2-9.
    = शे + इस । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = शय् इस । By 6-1-78 एचोऽयवायावः।
    = शय् शयिस । By 6-1-9 सन्यङोः।
    = श शयिस । By 7-4-60 हलादिः शेषः।
    = शि शयिस । By By 7-4-79 सन्यतः।
    = शिशयिष । By 8-3-59 आदेशप्रत्यययो:।
    “शिशयिष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    In the धातु-पाठः, the verbal root √शी (शीङ् स्वप्ने २. २६) has ङकारः as a इत्। Therefore, as per 1-3-12 अनुदात्तङित आत्मनेपदम्, √शी (शीङ् स्वप्ने २. २६) takes आत्मनेपद-प्रत्यया:। Hence the सन्नन्त-धातुः “शिशयिष” also takes आत्मनेपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः।

    शिशयिष + लँट् । By 3-2-123 वर्तमाने लट्।
    = शिशयिष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शिशयिष + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = शिशयिष + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = शिशयिष + शप् + ते । By 3-1-68 कर्तरि शप्‌।
    = शिशयिष + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शिशयिषते । By 6-1-97 अतो गुणे।

    5. From which verbal root is the सन्नन्त-धातुः “विविक्ष” (used in the word प्रविविक्षति in the commentary) derived?
    Answer: The सन्नन्त-धातुः “विविक्ष” is derived from the verbal root √विश् (विशँ प्रवेशने ६. १६०).

    The विवक्षा is लँट्, सन्नन्त-प्रयोगः, कर्तरि, प्रथम-पुरुषः, एकवचनम्।
    विश् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = विश् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    Note: As per 1-2-10 हलन्ताच्च, the affix सन् is considered to be a कित् here. Hence 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च from applying.
    = विश्स् विश्स । By 6-1-9 सन्यङोः।
    = वि विश्स । By 7-4-60 हलादिः शेषः।
    = वि विष्स । By 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः।
    = वि विक्स । By 8-2-41 षढोः कः सि।
    = विविक्ष । By 8-3-59 आदेशप्रत्यययो:।
    “विविक्ष” has धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    In the धातु-पाठः, the verbal root √विश् (विशँ प्रवेशने ६. १६०) is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √विश् (विशँ प्रवेशने ६. १६०) takes परस्मैपद-प्रत्यया: by default. Hence the सन्नन्त-धातुः “विविक्ष” also takes परस्मैपद-प्रत्यया: as per 1-3-62 पूर्ववत् सनः।

    विविक्ष + लँट् । By 3-2-123 वर्तमाने लट्।
    = विविक्ष + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विविक्ष + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = विविक्ष + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विविक्ष + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = विविक्ष + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = विविक्षति । By 6-1-97 अतो गुणे।

    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + विविक्षति = प्रविविक्षति ।

    6. How would you say this in Sanskrit?
    “I want to be rich.” Use the adjective प्रातिपदिकम् “धनवत्” for “rich.”
    Answer: धनवान्/धनवती बुभूषामि।

    Easy Questions:

    1. Which सूत्रम् is used for the उपधा-दीर्घः in the form आत्मानम् (पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”, द्वितीया-एकवचनम्)?
    Answer: The सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ has been used for the उपधा-दीर्घः in the form आत्मानम्।
    आत्मन् + अम् । 4-1-2 स्वौजसमौट्छष्टा…। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of अम् from getting इत्-सञ्ज्ञा। “अम्” gets the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य।
    = आत्मान् + अम् । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ, the penultimate letter of the अङ्गम् (base) ending in a नकार: gets elongated if it is followed by a सर्वनामस्थानम् affix.
    = आत्मानम्।

    2. Is the same सूत्रम् (answer to question 1) used for the उपधा-दीर्घः in the form योगी (प्रातिपदिकम् “योगिन्”, पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: No. The सूत्रम् 6-4-13 सौ च has been used for the उपधा-दीर्घः in the form योगी।

    योगिन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा……।
    = योगिन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = योगीन् + स् । By 6-4-13 सौ च, the penultimate letter (उपधा) of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” is lengthened when the सुँ-प्रत्यय: – which is not सम्बुद्धि: – follows.
    Note: By 6-4-12 इन्हन्पूषार्यम्णां शौ – The lengthening (ordained by 6-4-8 सर्वनामस्थाने चासम्बुद्धौ) of the penultimate letter of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” should be done only when the शि-प्रत्यय: follows, not when followed by other सर्वनामस्थानम् affixes. 6-4-12 इन्हन्पूषार्यम्णां शौ limits the application of 6-4-8. That is why 6-4-13 is required for the उपधा-दीर्घः here.
    = योगीन् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now “योगीन्” gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = योगी । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

Leave a comment

Your email address will not be published.

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics