Home » 2012 » June » 20

Daily Archives: June 20, 2012

अकरिष्यत् 3As-लृँङ्

Today we will look at the form अकरिष्यत् 3As-लृँङ् from अभिज्ञानशाकुन्तलम् 7.4.

सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः संभावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ७-४ ॥

टीका –
यत् । नियोज्याः सेवकाः । महत्सुअपिकर्मसु कार्येषु । सिध्यन्ति कार्यनिष्पादकाः भवन्ति । तम्ईश्वराणाम् प्रभूणाम् । संभावना गौरवम् एव गुणम्अवेहि जानीहि । किम्वा (वाक्यालंकारे) । अरुणः सूर्यः । तमसाम् अन्धकाराणाम् । विभेत्ता नाशकः । अभविष्यत्सहस्रम् अनन्ताः किरणाः मयूखा: यस्य सः (सूर्यः) । चेत् यदि । तम्धुरि अग्रे । अकरिष्यत् ।

Translation – Verily, when servants (delegates) succeed in mighty enterprises, understand thou that (there has been) peculiar condescension (distinguished capacity) on-the-part-of (their) masters. How indeed could Aruṇa be the disperser of the-shades-of-night, if the thousand-rayed-one did not place him in front (of his car)?

अकरिष्यत् is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

By 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √कृ takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√कृ takes परस्मैपद-प्रत्ययाः। In short, √कृ is उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लृँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लृँङ् । By 3-3-140 भूते च – The affix लृँङ् is employed after a verbal root to also denote a past action, provided the conditions – such as those stated in 3-3-156 हेतुहेतुमतोर्लिङ् – for using the affix लिँङ् are satisfied and non-completion of the action is to be expressed.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कृ + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) कृ + स्य + त् । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) कर् + स्य + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(8) कर् + इट् स्य + त् । By 7-2-70 ऋद्धनोः स्ये, the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

Note: In the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् here because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः

(9) कर् + इस्य + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) अट् करिस्यत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अकरिस्यत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) अकरिष्यत् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the सूत्रम् 7-2-70 ऋद्धनोः स्ये (used in step 8 above) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 7-2-70 ऋद्धनोः स्ये the काशिका says तपरकरणं विस्पष्टार्थम्। Please explain.

3. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?

4. How would you say this in Sanskrit?
“If you had made effort (which clearly you did not), you would have passed the exam.” Use the masculine प्रातिपदिकम् “यत्न” for “effort.” Use the verbal root √तॄ (तॄ प्लवनतरणयोः १. ११२४) with the उपसर्गः “उद्” for “to pass.”

5. How would you say this in Sanskrit?
“If I had been born in this country (which I clearly was not), I would have been rich.” Use adjective प्रातिपदिकम् “धनवत्” for “(one who is) rich.”

6. How would you say this in Sanskrit?
“If you had read the entire Rāmāyaṇam (which clearly you did not), you would have been a master of speech.”  Use the masculine प्रातिपदिकम् “वाचस्पति” for “master of speech.”

Easy Questions:

1. Why doesn’t the सूत्रम् 7-3-103 बहुवचने झल्येत्‌ apply in the form कर्मसु?

2. Which सूत्रम् is used for the “अनँङ्”-आदेशः in the form विभेत्ता (प्रातिपदिकम् “विभेत्तृ”, पुंलिङ्गे प्रथमा-एकवचनम्।)

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics