Home » 2012 » June » 07

Daily Archives: June 7, 2012

अघानि 3Ps-लुँङ्

Today we will look at the form अघानि 3Ps-लुँङ् from श्रीमद्भागवतम् 6.2.17.

तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ ६-२-१७ ॥
अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ ६-२-१८ ॥

श्रीधर-स्वामि-टीका
किंच तैस्तपोदानादिभिस्तान्यघान्येपूयन्ते नश्यन्ति । अधर्माज्जातं मलिनं तु तस्य पापकर्तुर्हृदयम् । यद्वा तेषामघानां हृदयं सूक्ष्मं रूपं संस्काराख्यं न शुध्यति । तदपीशाङ्घ्रिसेवया कीर्तनादिना शुध्यतीत्यर्थः । अयं भावः – महान्त्यपि पापानि सकृदुच्चारितेनैव नाम्ना नश्यन्ति । सकृत्प्रवर्तितेन दीपेनेव गाढध्वान्तानि । तदावृत्त्या तु पापान्तरस्यानुत्पत्तिः । दीपधारण इव तमोऽन्तरस्य । ततश्च वासनाक्षयाद्धृदयशुद्धि: । एतदर्थमेव तत्र तत्रावृत्तिविधानम् । “पापक्षयश्च भवति स्मरतां तमहर्निशम्” इत्यादिषु । तदेवात्राप्युक्तम् “गुणानुवादः खलु सत्त्वभावनः” । “तदपीशाङ्घ्रिसेवया” इति । च । अतोऽस्य हरिनाम्नैव सर्वपापक्षयो वासनाक्षयस्तु महापुरुषदर्शनादिभिरिति ॥ १७ ॥ तथापि पापप्रायश्चित्तमिदमिति ज्ञात्वा नोच्चारितमिति चेत्तत्राहुः – अज्ञानादिति । बालकेनाज्ञानादपि प्रक्षिप्तोऽग्निर्यथा काष्ठराशिं दहति तद्वत् ॥ १८ ॥

Gita Press translation – Those sins are (certainly) got rid of by the said processes of expiation such as austere penance, charity and Japa (muttering of prayers), but not the kernel (vestiges in the form of impressions) of those sins, which is (also) traceable to the unrighteous acts. Those impressions too are obliterated through the service of (devotion to) the Lord’s feet (17). Any name of the Lord of excellent renown, which is distinctly pronounced (by a man) – (whether) knowingly (with the consciousness that it wipes out all one’s sins) or unknowingly (without such knowledge) – destroys a man’s sins (as surely) as a fire consumes the fuel (under all circumstances, no matter whether it has been kindled by a man who knows its burning properties or by an innocent child who is unaware of its burning capacity) (18).

अघानि is derived from the धातुः √हन् (हनँ हिंसागत्योः, अदादि-गणः, धातु-पाठः #२. २).

The ending अकारः of “हनँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग:, the verbal root √हन् takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) हन् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past. See question 1.

(2) हन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हन् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) हन् + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) हन् + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)

(6) हन् + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) घन् + इ + त । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु, the हकारः of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with ञकारः or णकारः as an इत्, or when followed (immediately) by a नकारः।

(8) घान् + इ + त । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(9) घान् + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(10) अट् घानि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अघानि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions :

1. The verbal root √हन् (हनँ हिंसागत्योः २. २) would have necessarily taken the substitution “वध” as per the सूत्रम् 2-4-43 लुङि च – When the intention is to add the affix लुँङ्, there is a substitution of “वध” in place of √हन् (हनँ हिंसागत्योः २. २). But the following rule (which we have not studied in the class) 2-4-44 आत्मनेपदेष्वन्यतरस्याम्‌ provides an optionality when a आत्मनेपदम् affix follows (as in the example above.) Please derive the optional form that results when the substitution “वध” is done.

2. Can you recall a सूत्रम् in which पाणिनिः specifically mentions the verbal root √हन् (हनँ हिंसागत्योः २. २) as well as the affix “चिण्” (used in this example)?

3. Where has this सूत्रम् (answer to question 2) been used in the गीता?

4. In the verses, can you spot the augment “यासुट्”?

5. How would you say this in Sanskrit?
“This village was destroyed by the hurricane.” Use the neuter प्रातिपदिकम् “प्रभञ्जन” for “hurricane”.

6. How would you say this in Sanskrit?
“My mind was afflicted by anxiety.” Use the feminine प्रातिपदिकम् “चिन्ता” for “anxiety” and use the verbal root √हन् (हनँ हिंसागत्योः २. २) in the passive voice for “afflicted.”

Easy Questions:

1. Derive the form भवति (used in the commentary) from the verbal root √भू (भू सत्तायाम् १. १). विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

2. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the commentary?

Recent Posts

June 2012
M T W T F S S
 123
45678910
11121314151617
18192021222324
252627282930  

Topics