Home » 2012 » May » 30

Daily Archives: May 30, 2012

अकारि 3Ps-लुँङ्

Today we will look at the form अकारि 3Ps-लुँङ् from श्रीमद्भागवतम् 10.27.15.

श्रीभगवानुवाच
मया तेऽकारि मघवन्मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १०-२७-१५ ॥
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १०-२७-१६ ॥

श्रीधर-स्वामि-टीका
इन्द्रेण स्वाभिप्राये निवेदिते भगवानपि तथैवाह – मयेति । इन्द्रश्रिया देवराज्येन ॥ १५ ॥ १६ ॥

Gita Press translation – The glorious Lord said : It was in order to shower My grace on you and to put you incessantly in mind of Me, highly intoxicated as you were with the fortune of Indra, that the interruption of your worship was brought about by Me, O god of rain (15). Blinded with the pride of power and wealth, one takes no notice of Me, who weild the rod of punishment. Him (alone) do I cast down from an affluent state, on whom I intend to shower My grace (16).

अकारि is a passive form derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and the ञकारः gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग: (passive usage), the verbal root √कृ takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) कृ + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the affix ‘च्लि’ is prescribed after a verbal root.

(5) कृ + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of ‘चिण्’ in place of ‘च्लि’ when followed by the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)

(6) कृ + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) कर् + इ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रँपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.

(8) कार् + इ + त । By 7-2-116 अत उपधायाः – A penultimate (उपधा) letter ‘अ’ of a अङ्गम् gets वृद्धिः as the substitute when followed by a affix which is a ञित् or a णित्।

(9) कारि । By 6-4-104 चिणो लुक् – When following the affix ‘चिण्’, the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term ‘त’ is elided.

(10) अट् कारि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the ‘अट्’ augment which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the ‘अट्’ augment at the beginning of the अङ्गम्।

(11) अकारि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Has “चिण्” (used in step 5) been used in the गीता?

2. Commenting on the सूत्रम् 3-1-66 चिण् भावकर्मणोः, the तत्त्वबोधिनी says “च्लेः सिच्” इत्यतश्च्लेरिति “चिण्ते पदः” इत्यतस्ते इति चानुवर्तते। तत्रत्यं तु चिण्ग्रहणं “न रुधः” इति निषेधेन तिरोहितमिति पुनरत्र चिण्ग्रहणं कृतम्। Please explain.

3. Commenting further on the सूत्रम् 3-1-66 चिण् भावकर्मणोः, the तत्त्वबोधिनी says तशब्दे किम्? अभाविषाताम्। Please explain.

4. Can you spot the affix “णिच्” in a तिङन्तं पदम् in the verses?

5. How would you say this in Sanskrit?
“Why did you commit this offense?”  Paraphrase this to “Why was this offense committed by you?” Use the masculine प्रातिपदिकम् “अपराध” for “offense”.

6. How would you say this in Sanskrit?
“This heavy load was carried by me alone.” Used the masculine प्रातिपदिकम् “भार” for “load” and the adjective प्रातिपदिकम् “गुरु” for “heavy”. Use a passive लुँङ् form of the verbal root  √वह् (वहँ प्रापणे १. ११५९) for “carried by”.

Easy Questions:

1. The form (हे) मघवन् (seen in the verses) is derived from the पुंलिङ्ग-प्रातिपदिकम् “मघवन्”। In which two सूत्रे (which we have studied) does पाणिनिः mention the प्रातिपदिकम् “मघवन्”?

2. Why doesn’t the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् apply between भगवान् + अपि = भगवानपि (used in the commentary)? Which condition is not satisfied?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics