Home » 2012 » May » 22

Daily Archives: May 22, 2012

अशकन् 3Ap-लुँङ्

Today we will look at the form अशकन् 3Ap-लुँङ् from श्रीमद्भागवतम् 3.26.62.

एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् । पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ।। ३-२६-६२ ।।
वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट् । घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् ।। ३-२६-६३ ।।

श्रीधर-स्वामि-टीका
अन्वयव्यतिरेकाभ्यां क्षेत्रज्ञं विवेक्तुं सर्वेषां पुनः प्रवेशमाह – एत इति नवभिः ।। ६२ ।। ६३ ।।

Gita Press translation – When all the aforesaid deities (with the exception of the Inner Controller), though active were unable to rouse the Cosmic Being into activity, they re-entered each his own seat in order to rouse Him one by one (62). The god of fire entered His mouth along with the organ of speech; but the Cosmic Being could not be roused even then. The wind-god entered His nostrils along with the olfactory sense; but the Cosmic Being refused to wake up even then (63).

अशकन् is derived from the धातुः √शक् (स्वादि-गणः, शकॢँ शक्तौ, धातु-पाठः # ५. १७)

The ending ऌकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “शकॢँ” has a उदात्त-स्वरः। Thus √शक् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √शक् in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) शक् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) शक् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शक् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।

(4) शक् + झ् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) शक् + च्लि + झ् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) शक् + अङ् + झ् । By 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

(7) शक् + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) शक् + अ + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) शकन्त् । By 6-1-97 अतो गुणे

(9) अट् शकन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अ शकन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) अशकन् । By 8-2-23 संयोगान्तस्य लोपः

Questions:

1. Where has the verbal root √शक् (शकॢँ शक्तौ ५. १७) been used in a तिङन्तं पदम् for the first time in the गीता?

2. Why doesn’t the सूत्रम् 7-1-9 अतो भिस ऐस्  apply in the form नवभिः (used in the commentary)?

3. Which सूत्रम् is used for the अभ्यास-लोपः in the form भेजे?

4. Where else (besides in अशकन्) has the augment “अट्” been used in the verses?

5. How would you say this in Sanskrit?
“I was not able to console my friend.” Use the अव्ययम् “सान्त्वयितुम्” for “to console.”

6. How would you say this in Sanskrit?
“I hope that you were able to hear my words clearly.” Use the adverb “स्पष्टम्” for “clearly”, the अव्ययम् “श्रोतुम्” for “to hear”  and the अव्ययम् “कच्चित्” to express the meaning of “I hope that.”

Easy Questions:

1. Which सूत्रम् is used for the “नुँम्” augment in the  form खानि?

2. Where has the सूत्रम् 7-2-113 हलि लोपः  been used in the verses?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics