Home » 2012 » May » 14

Daily Archives: May 14, 2012

निरभिदत् 3As-लुँङ्

Today we will look at the form निरभिदत् 3As-लुँङ् from श्रीमद्भागवतम् 11.9.8.

सा तज्जुगुप्सितं मत्वा महती व्रीडिता ततः । बभञ्जैकैकशः शङ्खान्द्वौ द्वौ पाण्योरशेषयत् ।। ११-९-७ ।।
उभयोरप्यभूद्घोषो ह्यवघ्नन्त्याः स्म शङ्खयोः । तत्राप्येकं निरभिददेकस्मान्नाभवद्ध्वनिः ।। ११-९-८ ।।

श्रीधर-स्वामि-टीका
सा महती बुद्धिमती । तत्स्वयं शाल्यवहननम् । जुगुप्सितं दरिद्रताद्योतकम् । एकैकशः क्रमेणैकमेकं बभञ्ज स्वकरादपसारितवती ।। ७ ।। निरभिदत् पृथक्कृतवती ।। ८ ।।

Gita Press translation – The (wise) girl, feeling much ashamed of doing the humiliating task herself, broke the bangles one by one, and retained only two each on her wrists (7). Even the two bangles produced sound as she pounded (the paddy,) she again broke one each (so that) the remaining one each did not produce any sound (8).

अभिदत् is derived from the धातुः √भिद् (रुधादि-गणः, भिदिँर् विदारणे, धातु-पाठः # ७. २)

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “भिदिँर्” gets the इत्-सञ्ज्ञा । The इकारः of “इर्” has a स्वरित-स्वर: here. Therefore, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √भिद् takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√भिद् takes परस्मैपद-प्रत्ययाः। In short, √भिद् is उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भिद् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भिद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भिद् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) भिद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भिद् + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) भिद् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) भिद् + अङ् + त् । By 3-1-57 इरितो वा – When a परस्मैपदम् affix follows, the affix “च्लि” optionally takes the substitute “अङ्” when following a verbal root which is इरित् (which has “इर्” as a इत्।)

Note: Since “अङ्” is a ङित्-प्रत्ययः, 1-1-5 ग्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च

(8) भिद् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) अट् भिद् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अभिदत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“निर्/निस्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
निर्/निस् + अभिदत्
= निर् + अभिदत् । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः
= निरभिदत् ।

Questions:

1. Where has a इरित् धातुः (like “भिदिँर्” used in the present example) been used in a तिङन्तं पदम् for the first time in the गीता?

2. What would be the alternate final form in this example?

3. Commenting on the सूत्रम् 3-1-57 इरितो वा, the काशिका says “परस्मैपदेषु इत्येव, अभित्त।” Please explain.

4. Where else (besides in निरभिदत्) has लुँङ् been used in the verses?

5. In the verses can you spot the affix णिच् in a तङन्तं पदम्?

6. How would you say this in Sanskrit?
“Do not disclose this secret.” Use the neuter प्रातिपदिकम् “रहस्य” for “secret” and the verbal root √भिद् (भिदिँर् विदारणे ७. २) with the उपसर्गः “निर्/निस्” for “to disclose”.

Easy Questions:

1. Which सूत्रम् is used to replace the affix “ङसिँ” (पञ्चमी-एकवचनम्) by स्मात् in the form एकस्मात्?

2. In the verses can you spot two pronouns that are used only in the dual number (द्विवचनम्)?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics