Home » 2012 » May » 11

Daily Archives: May 11, 2012

मा कृढ्वम् 2Ap-लुँङ्

Today we will look at the form मा कृढ्वम् 2Ap-लुँङ् from श्रीमद्भागवम् 6.11.19.

रजन्येषा घोररूपा घोरसत्त्वनिषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ।। १०-२९-१९ ।।
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः । विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ।। १०-२९-२० ।।

श्रीधर-स्वामि-टीका
लज्जया मन्दहसितमालक्ष्याह – रजन्येषेति ।। १९ ।। किंच मातर इति । विचिन्वन्ति मृगयन्ते । बन्धूनां साध्वसं कृच्छ्रं मा कृढ्वं मा कुरुतेत्यर्थः ।। २० ।।

Gita Press translation – Frightful in aspect is this night and characterized by the presence of hideous creatures (too.) (Therefore) return to Vraja (forthwith); you should not tarry here, O slender-waisted ones! (19) Not finding you (at home), mothers and fathers, sons, brothers and husbands must be looking for you. (Pray,) do not cause anxiety to your near and dear ones (20).

मा कृढ्वम् is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The धातुः “डुकृञ्” is a ञित् (has ञकारः as इत् by 1-3-3 हलन्त्यम्) and therefore it is उभयपदी। The “डु” and ञकारः take लोप: by 1-3-9 तस्य लोपः। By 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √कृ can take आत्मनेपद-प्रत्ययाः and by 1-3-78 शेषात् कर्तरि परस्मैपदम्, it can take परस्मैपद-प्रत्ययाः। Here it has taken a आत्मनेपद-प्रत्ययः।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्

(1) माङ् कृ + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।

(2) मा कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा कृ + ध्वम् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “ध्वम्” as the substitute for the लकारः।

(4) मा कृ + च्लि + ध्वम् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) मा कृ + सिँच् + ध्वम् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(6) मा कृ + स् + ध्वम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(7) मा कृ + ध्वम् । By 8-2-25 धि च – A सकारः is elided when followed by a प्रत्ययः beginning with a धकारः।

(8) मा कृढ्वम् । By 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ – Following a अङ्गम् (base) ending in a इण् letter, a धकार: belonging to the term “षीध्वम्” or belonging to a लुँङ् or लिँट् affix takes ढकार: as a substitute.

Questions:

1. In the गीता, can you find a तिङन्तं पदम् (which is a आर्ष-प्रयोगः) in which “ध्वम्” has been used as the substitute for the लकारः?

2. Commenting on the सूत्रम् 8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ (used in step 8), the तत्त्वबोधिनी says ‘इण्कोः’ इत्यधिकारेऽपि पुनरिण्ग्रहणं कवर्गात्परस्य माभूदित्येतदर्थम्। तेनेह न । पक्षीध्वम् ।। Please explain.

3. Which सूत्रम् is used for the यणादेशः in the form विचिन्वन्ति?

4. Where has लोँट् been used in the verses? Where has it been used in the commentary?

5. How would you say this in Sanskrit?
“Do not be proud.” Paraphrase to “Do not make pride.” Use the masculine प्रातिपदिकम् “गर्व” for “pride”.

Advanced Question:

1. In the धातु-पाठः, in the चुरादि-गणः can you find a गणसूत्रम् (which we have not discussed in the class) by which only आत्मनेपदम् may be used in the form मृगयन्ते (used in the commentary)?

Easy Questions:

1. In the verses, in which word has the युष्मद्-प्रातिपदिकम् been used?

2. Where has the सूत्रम् 8-3-22 हलि सर्वेषाम् been used in the verses?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics