Home » 2012 » May » 09

Daily Archives: May 9, 2012

मा संशयिष्ठाः 2As-लुँङ्

Today we will look at the form मा संशयिष्ठाः 2As-लुँङ् from श्रीमद्भागवम् 6.11.19.

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह । तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ।। ६-११-१८ ।।
सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम् । मा संशयिष्ठा न गदेव वज्रं स्यान्निष्फलं कृपणार्थेव याच्ञा ।। ६-११-१९ ।।

श्रीधर-स्वामि-टीका
अथो अथवा । हरे भो इन्द्र, यदि भवानेव मम शिरो हर्ता हरिष्यति तत्र तथा सत्यनृणो विमुक्तकर्मबन्धः सन्भूतेभ्यो बलिं देहेन विधाय मनस्विनां पादरजः प्रपत्स्ये धीराणां पदं प्राप्स्यामि ।। १८ ।। जीवितादपि मृत्युरेव ममाभिमत इत्याशयेनाह – सुरेशेति । न हिनोषि नहि क्षिपसि । गदेव विफलो यास्यतीति संशयं मा कार्षीः । कृपणादर्थः प्रयोजनं यस्याः सा याच्ञा यथा निष्फला तथा न स्यात् ।। १९ ।।

Gita Press translation – If, on the other hand, O valiant Indra, you actually succeed in crushing my army and severing my (own) head with your thunderbolt in this encounter, I shall in that case offer my body as a (propitiatory) oblation to birds and beasts (such as vultures and jackals) and (thus) freed from all debts (of Karma), attain to the dust of feet (destiny or abode) of enlightened souls (Nārada and others) (18). O ruler of gods, wherefore do you not hurl your unfailing thunderbolt at me, your enemy, stationed before you? (Pray) do not entertain any misgiving (in your mind.) (Rest assured that) the thunderbolt will not prove ineffectual as your mace or as an entreaty seeking its fulfillment from a miser (19).

मा संशयिष्ठाः is derived from the धातुः √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)

The धातुः √शी is a ङित् (has ङकारः as a इत् letter)। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √शी takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √शी can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) माङ् शी + लुँङ् । By 3-3-175 माङि लुङ्, the affix लुँङ् must be used after a verbal root when used in connection with the अव्ययम् “माङ्”।
Note: This rule debars the use of any other लकार: after a verbal root when used in connection with the अव्ययम् “माङ्”।

(2) मा शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मा शी + थास् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “थास्” as the substitute for the लकारः। 1-3-4 न विभक्तौ तुस्माः prevents ending सकारः of “थास्” from getting the इत्-सञ्ज्ञा।

(4) मा शी + च्लि + थास् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) मा शी + सिँच् + थास् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(6) मा शी + स् + थास् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) मा शी + इट् स् + थास् । By 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। As per 1-1-46 आद्यन्तौ टकितौ the “इट्”-आगमः attaches to the beginning of the प्रत्ययः।

(8) मा शी + इ स् + थास् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) मा शे + इ स् + थास् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(10) मा शयिस्थास् । By 6-1-78 एचोऽयवायावः

Note: By 6-4-74 न माङ्योगे, when used in connection with माङ्, a base (अङ्गम्) shall not take the augment अट् or आट्। 6-4-74 prohibits 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः

(11) मा शयिस्थाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(12) मा शयिष्थाः । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(13) मा शयिष्ठाः । By 8-4-41 ष्टुना ष्टुः

“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
मा सम् + शयिष्ठाः = मा संशयिष्ठाः । By 8-3-23 मोऽनुस्वारः

Questions:

1. Where in the गीता has the affix “थास्” been used in connection with the अव्ययम् “माङ्”?

2. In the धातु-पाठः, among the mono-syllabic verbal roots ending in a ईकारः only three are not अनुदात्तोपदेशा:। One of them is √शी (शीङ् स्वप्ने २. २६) used in the present example. Which are the other two?

3. Where has लुँट् been used in the verses? Where has लृँट् been used?

4. Which सूत्रम् is used for the “इट्”-आगमः in the form हरिष्यति?

5. Where has the सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु been used in the commentary?

6. How would you say this in Sanskrit?
“Don’t sleep during the day.” Use the अव्ययम् “दिवा” for “during the day.”

Easy Questions:

1. Why has the सूत्रम् 6-1-78 एचोऽयवायावः not applied between भो इन्द्र?

2. Where has the सूत्रम् 7-3-108 ह्रस्वस्य गुणः been used in the verses?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics