Home » 2012 » May » 02

Daily Archives: May 2, 2012

व्यवोचत् 3As-लुँङ्

Today we will look at the form व्यवोचत् 3As-लुँङ् from श्रीमद्भागवतम् 3.17.29.

स एवमुत्सिक्तमदेन विद्विषा दृढं प्रलब्धो भगवानपां पतिः । रोषं समुत्थं शमयन्स्वया धिया व्यवोचदङ्गोपशमं गता वयम् ।। ३-१७-२९ ।।
पश्यामि नान्यं पुरुषात्पुरातनाद्यः संयुगे त्वां रणमार्गकोविदम् । आराधयिष्यत्यसुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ।। ३-१७-३० ।।

श्रीधर-स्वामि-टीका
उपशमं युद्धादिकौतुकादुपरमम् ।। २९ ।। युद्धमार्गनिपुणं त्वां यस्तोषयिष्यति तमिहि गच्छ । गृणते स्तुवन्ति ।। ३० ।।

Gita Press translation – Thus wantonly mocked by an enemy whose vanity knew no bounds, the worshipful lord of waters waxed angry: but he managed to curb the anger that had sprung in him by dint of his reason and replied, “O dear one, we have (now) desisted from warfare (have grown too old for a combat) (29). I do not see anyone else than the most ancient Person (Lord Viṣṇu), who will give satisfaction in battle to you, who are so skilled in the ways of war. Therefore, O chief of the Asuras, approach Him, whom even heroes like you mention with praise (30).

अवोचत् is derived from the धातुः √वच् (अदादि-गणः, वचँ परिभाषणे, धातु-पाठः #२. ५८).
Note: The verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) can also be used to derive the form अवोचत्। As per 2-4-53 ब्रुवो वचिः, “ब्रू” takes the substitution “वच्” when the intention is to add a आर्धधातुक-प्रत्यय:।

In the धातु-पाठः, “वचँ” has one इत् letter (by 1-3-2 उपदेशेऽजनुनासिक इत्) which is the अकार: following the चकार:। This इत् letter has a उदात्त-स्वर:। Thus √वच् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √वच् takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) वच् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) वच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वच् + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) वच् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वच् + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) वच् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) वच् + अङ् + त् । By 3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ् – In the active voice, the affix “च्लि” takes the substitute “अङ्” when following the verbal root √अस् (असुँ क्षेपणे ४. १०६), √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) ref: 2-4-53 ब्रुवो वचिः) or √ख्या (the substitute “ख्याञ्” which comes in place √चक्ष् (चक्षिँङ् व्यक्तायां वाचि | अयं दर्शनेऽपि २. ७) ref: 2-4-54).

(8) वच् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(9) व उम् च् + अ + त् । By 7-4-20 वच उम् – A अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)) takes the augment “उम्” when followed by the affix “अङ्”। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment “उम्” joins after the last vowel (अकार:) of the अङ्गम् “वच्”।

(10) व उ च् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) वोच् + अ + त् । By 6-1-87 आद्गुणः

(12) अट् वोच् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(13) अवोचत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
वि + अवोचत् = व्यवोचत् । By 6-1-77 इको यणचि

Questions:

1. Where has the सूत्रम् 3-4-100 इतश्च (used in step 5) been used for first time in the गीता?

2. Commenting on the सूत्रम् 3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ्  (used in step 7), the काशिका says “अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम्। ” Please explain.

3. Which सूत्रम् is used for the ह्रस्वादेशः (ऋकारः) in the form गृणते?

4. Where has the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ  been used in the commentary?

5. In which तिङन्तं पदम् in the verses has the verbal root √इ (इण् गतौ २. ४०) been used?

6. How would you say this in Sanskrit?
The teacher said to me “You know the answer to (of) this question.”

Easy Questions:

1. Where has the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ  been used in the verses?

2. Which सूत्रम् is used for the substitution “आत्” (in place of  “ङसिँ”) in the form पुरुषात् (पुंलिङ्ग-प्रातिपदिकम् “पुरुष”, पञ्चमी-एकवचनम्)?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics