Home » 2012 » May » 01

Daily Archives: May 1, 2012

अध्यगमत् 3As-लुँङ्

Today we will look at the form अध्यगमत् 3As-लुँङ् from श्रीमद्भागवतम् 10.36.29.

अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद्विभुः ।। १०-३६-२९ ।।
गच्छ नन्दव्रजं तत्र सुतावानकदुन्दुभेः । आसाते ताविहानेन रथेनानय मा चिरम् ।। १०-३६-३० ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – I therefore depend on you, O gentle one, as the means of accomplishing a great purpose, (even) as the mighty Indra attained his end (in the form of sovereignity of the three worlds, that had been usurped by Bali, the demon king), depending as he did on Lord Viṣṇu (descended in the form of Vāmana, the Divine Dwarf, his younger Brother) (29). Proceed (at once) to Nanda’s Vraja; there reside the two sons of Ānakadundubhi (Vasudeva.) (Please) bring them both here in this chariot; let there be no delay (30).

अगमत् is derived from the धातुः √गम् (भ्वादि-गणः, गमॢँ गतौ, धातु-पाठः #१. ११३७)

In the धातु-पाठः, ‘गमॢँ’ has one इत् letter – the letter ‘ऌ’ following the letter ‘म्’। This इत् letter has a उदात्त-स्वर:। Thus √गम् is devoid of any indications for bringing in आत्मनेपदम् affixes। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गम् takes परस्मैपदम् affixes by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine affixes from ‘तिप्’ to ‘मस्’ get the परस्मैपद-सञ्ज्ञा। So √गम् can take only one of these nine affixes in कर्तरि प्रयोग:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) गम् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) गम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) गम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गम् + त् । By 3-4-100 इतश्‍च, the ending letter ‘इ’  of a परस्मैपदम् affix which came in the place of a ङित्-लकारः is elided.

(6) गम् + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the affix ‘च्लि’ is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) गम् + अङ् + त् । By 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix ‘च्लि’ is replaced by ‘अङ्’ when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

See questions 2 and 3.

(8) गम् + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

See question 4.

(9) अट् गम् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the ‘अट्’ augment which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the ‘अट्’ augment at the beginning of the अङ्गम्।

(10) अगमत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

‘अधि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अधि + अगमत् = अध्यगमत् । By 6-1-77 इको यणचि

Questions:

1. Where has √गम् (गमॢँ गतौ १. ११३७) been used with लुँङ् in the गीता?

2. How do we know that in the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु, the verbal root √पुष् does not refer to पुषँ पुष्टौ १. ७९७? The तत्त्वबोधिनी gives the answer as follows – यदि तु पुष पुष्टाविति भौवादिकधातुमारभ्य पुषादिगणो गृह्येत तदा द्युतादिग्रहणमनर्थकं भवेत्। पुषेरुत्तरत्र द्युतादीनां पाठात्। Please explain.

3. In the absence of 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु, which सूत्रम् would have applied in step 7?

4. After step 8, why doesn’t the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि apply?

5.  In the verses can you spot a word in which the affix शप् has taken the लुक् elision?

6. How would you say this in Sanskrit?
“Seeing (having seen) his (own) mother, the child calmed down.” Paraphrase “calmed down” to “went to calmness.” Use the अव्ययम् “दृष्ट्वा” for “having seen”, the pronoun “स्व” (feminine “स्वा”) for “own” and feminine प्रातिपदिकम् “शान्ति” for “calmness.”

Easy Questions:

1. Where has 7-2-112 अनाप्यकः been used in the verses?

2. Which सूत्रम् is used to get यथा + इन्द्रः = यथेन्द्रः?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics