Home » 2012 » May

Monthly Archives: May 2012

अन्वभावि 3Ps-लुँङ्

Today we will look at the form अभावि 3Ps-लुँङ् from श्रीमद्भागवतम् 10.11.57.

अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यदाह भगवानन्वभावि तथैव तत् ॥ १०-११-५७ ॥
इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन्भववेदनाम् ॥ १०-११-५८ ॥

श्रीधर-स्वामि-टीका
गर्गो यदाह – “तस्मान्नन्दात्मजोऽयं ते नारायणसमो गुणैः” इत्यादि ॥ ५७ ॥

Gita Press translation – “Ah, the words of the knowers of Brahma can never be untrue! Whatever the worshipful Garga uttered has been fully verified.” (57) Thus recounting with joy the story of Śrī Kṛṣṇa and Balarāma and rejoicing (over it), the cowherds headed by Nanda did not experience the agony of mundane life (58).

अभावि is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

Since this is a कर्मणि प्रयोग:, the verbal root √भू takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भू + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(4) भू + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.

(5) भू + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of “चिण्” in place of “च्लि” when followed by the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।) See question 2.

(6) भू + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) भू + इ । By 6-4-104 चिणो लुक् – When following the affix “चिण्”, the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term “त” is elided.

(8) भौ + इ । By 7-2-115 अचो ञ्णिति , a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(9) भावि । By 6-1-78 एचोऽयवायावः

(10) अट् भावि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अभावि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + अभावि = अन्वभावि । By 6-1-77 इको यणचि।

Questions:

1. Where has लुँङ् been used with the verbal root √भू (भू सत्तायाम् १. १) in the गीता?

2. The सूत्रम् 3-1-66 चिण् भावकर्मणोः is अपवादः for which सूत्रम्?

3. Commenting on the सूत्रम् 6-4-104 चिणो लुक् the तत्त्वबोधिनी says तशब्दे परतश्चिणि विहिते चिणः परस्य जायमानो लुक् “प्रत्ययस्य लुक्श्लुलुपः” इति वचनात्तशब्दस्यैव।

4. Which सूत्रम् is used for the नुँम्-आगमः in the form अविन्दन्?

5. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the verses?

6. How would you say this in Sanskrit?
“It was very hot in the afternoon.” Paraphrase it to “Intense heat was experienced in the afternoon.” Use the masculine noun “अपराह्ण” for “afternoon”, the adjective प्रातिपदिकम् “तीव्र” for “intense” and the masculine/neuter प्रातिपदिकम् “उष्ण” for “heat”.

Easy Questions:
1. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used in the commentary?

2. By which सूत्रम् does the term अहो (used in the verses) get the अव्यय सञ्ज्ञा?

अकारि 3Ps-लुँङ्

Today we will look at the form अकारि 3Ps-लुँङ् from श्रीमद्भागवतम् 10.27.15.

श्रीभगवानुवाच
मया तेऽकारि मघवन्मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १०-२७-१५ ॥
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १०-२७-१६ ॥

श्रीधर-स्वामि-टीका
इन्द्रेण स्वाभिप्राये निवेदिते भगवानपि तथैवाह – मयेति । इन्द्रश्रिया देवराज्येन ॥ १५ ॥ १६ ॥

Gita Press translation – The glorious Lord said : It was in order to shower My grace on you and to put you incessantly in mind of Me, highly intoxicated as you were with the fortune of Indra, that the interruption of your worship was brought about by Me, O god of rain (15). Blinded with the pride of power and wealth, one takes no notice of Me, who weild the rod of punishment. Him (alone) do I cast down from an affluent state, on whom I intend to shower My grace (16).

अकारि is a passive form derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and the ञकारः gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग: (passive usage), the verbal root √कृ takes आत्मनेपद-प्रत्ययः as per 1-3-13 भावकर्मणोः

The विवक्षा is लुँङ्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) कृ + च्लि + त । By 3-1-43 च्लि लुङि, when लुँङ् follows, the affix ‘च्लि’ is prescribed after a verbal root.

(5) कृ + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of ‘चिण्’ in place of ‘च्लि’ when followed by the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)

(6) कृ + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) कर् + इ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रँपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.

(8) कार् + इ + त । By 7-2-116 अत उपधायाः – A penultimate (उपधा) letter ‘अ’ of a अङ्गम् gets वृद्धिः as the substitute when followed by a affix which is a ञित् or a णित्।

(9) कारि । By 6-4-104 चिणो लुक् – When following the affix ‘चिण्’, the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) takes the लुक् elision. Note: As per the सूत्रम् 1-1-61 प्रत्ययस्य लुक्‌श्लुलुपः the entire term ‘त’ is elided.

(10) अट् कारि । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the ‘अट्’ augment which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the ‘अट्’ augment at the beginning of the अङ्गम्।

(11) अकारि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Has “चिण्” (used in step 5) been used in the गीता?

2. Commenting on the सूत्रम् 3-1-66 चिण् भावकर्मणोः, the तत्त्वबोधिनी says “च्लेः सिच्” इत्यतश्च्लेरिति “चिण्ते पदः” इत्यतस्ते इति चानुवर्तते। तत्रत्यं तु चिण्ग्रहणं “न रुधः” इति निषेधेन तिरोहितमिति पुनरत्र चिण्ग्रहणं कृतम्। Please explain.

3. Commenting further on the सूत्रम् 3-1-66 चिण् भावकर्मणोः, the तत्त्वबोधिनी says तशब्दे किम्? अभाविषाताम्। Please explain.

4. Can you spot the affix “णिच्” in a तिङन्तं पदम् in the verses?

5. How would you say this in Sanskrit?
“Why did you commit this offense?”  Paraphrase this to “Why was this offense committed by you?” Use the masculine प्रातिपदिकम् “अपराध” for “offense”.

6. How would you say this in Sanskrit?
“This heavy load was carried by me alone.” Used the masculine प्रातिपदिकम् “भार” for “load” and the adjective प्रातिपदिकम् “गुरु” for “heavy”. Use a passive लुँङ् form of the verbal root  √वह् (वहँ प्रापणे १. ११५९) for “carried by”.

Easy Questions:

1. The form (हे) मघवन् (seen in the verses) is derived from the पुंलिङ्ग-प्रातिपदिकम् “मघवन्”। In which two सूत्रे (which we have studied) does पाणिनिः mention the प्रातिपदिकम् “मघवन्”?

2. Why doesn’t the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् apply between भगवान् + अपि = भगवानपि (used in the commentary)? Which condition is not satisfied?

अमूमुचत् 3As-लुँङ्

Today we will look at the form अमूमुचत् 3As-लुँङ् from श्रीमद्भागवतम् 8.1.31.

श्रीराजोवाच
बादरायण एतत्ते श्रोतुमिच्छामहे वयम् । हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ।। ८-१-३१ ।।
तत्कथासु महत्पुण्यं धन्यं स्वस्त्ययनं शुभम् । यत्र यत्रोत्तमश्लोको भगवान्गीयते हरिः ।। ८-१-३२ ।।

श्रीधर-स्वामि-टीका
अमूमुचत् मोचयामास ।। ३१ ।। श्रवणेच्छायां हेतुः – तत्कथासु तासु कथासु । सा कथैव वा सुमहत्पुण्यम् । पुण्यस्य विशेषणं धन्यमित्यादि ।। ३२ ।।

Gita Press translation – The king (Parīkṣit) submitted: O son of Bādarāyaṇa (the sage Vedavyāsa, so-called because he has his abode in a thicket of jujube trees), we long to hear from you the story as to how Śrī Hari delivered the (said) king of elephants, seized by an alligator (31). That (alone) of (all) stories is highly sacred, praiseworthy, conducive to blessedness and auspicious, in which Lord Śrī Hari of excellent renown is celebrated (32).

अमूमुचत् is a causative form derived from the धातुः √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६)

The ending ऌकार: of “मुचॢँ” is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

मुच् + णिच् । By 3-1-26 हेतुमति च  – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= मुच् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= मोच् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= मोचि । “मोचि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “मोचि” has taken a परस्मैपद-प्रत्ययः।

(1) मोचि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) मोचि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मोचि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) मोचि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) मोचि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) मोचि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) मोचि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) मोचि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) मुचि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”। As per 1-1-48 एच इग्घ्रस्वादेशे – When a ह्रस्वः (short vowel) is to be substituted in place of a एच् letter (“ए”, “ओ”, “ऐ”, “औ”), the substitute should be a इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) only.

(10) मुच् मुचि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(11) मु मुचि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(12) मू मुचि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the उकारः in “मुचि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(13) मू मुच् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(14) अट् मू मुच् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अमूमुचत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In the first verse of which Chapter of the गीता has the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६) been used in a तिङन्तं पदम्?

2. What is the purpose of having ऌकार: as a इत् in “मुचॢँ”?

3. Commenting on the सूत्रम् 7-4-1 णौ चङ्युपधाया ह्रस्वः, the काशिका says चङि इति किम्? कारयति। Please explain.

4. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः, the तत्त्वबोधिनी says “लघुनि चङ्परेऽनग्लोपे” इति सर्वमिहानुवर्तते। Please explain.

5. Which सूत्रम् is used for ईकारादेशः in the form गीयते?

6. How would you say this in Sanskrit?
“The teacher freed the disciple from delusion.” Use the same verbal form as in this example for “freed” and use the masculine प्रातिपदिकम् “मोह” for delusion.

Easy Questions:

1. Where has the प्रातिपदिकम् “अस्मद्” been used in the verses?

2. Can you spot a place in the verses where सन्धि-कार्यम् has not been done?

अरूरुजत् 3As-लुँङ्

Today we will look at the form अरूरुजत् 3As-लुँङ् from श्रीमद्भागवतम् 10.67.24.

ततोऽमुञ्चच्छिलावर्षं बलस्योपर्यमर्षितः । तत्सर्वं चूर्णयामास लीलया मुसलायुधः ।। १०-६७-२३ ।।
स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः । आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्यरूरुजत् ।। १०-६७-२४ ।।

श्रीधर-स्वामि-टीका
अरूरुजत् ताडयामास ।। २४ ।।

Gita Press translation – The enraged monkey thereupon began to rain slabs of stone on Balarāma; but these also the latter, as a matter of sport, reduced to powder with His pestle (23). (Finally) clenching his arms, which were as long as a palm tree, the great monkey went up to Balarāma and struck Him on the chest with both his fists (24).

अरूरुजत् is derived from the धातुः √रुज् (रुजँ हिंसायाम्, चुरादि-गणः, धातु-पाठः #१०. ३३५).

The ending अकारः (at the end of रुजँ) is a इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

रुज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।
= रुज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= रोज् + इ । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः। or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= रोजि । “रोजि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “रोजि” has taken a परस्मैपद-प्रत्ययः।

(1) रोजि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) रोजि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रोजि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) रोजि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रोजि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) रोजि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) रोजि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) रोजि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) रुजि + अ + त् । By 7-4-1 णौ चङ्युपधाया ह्रस्वः – There is a shortening of the penultimate letter (vowel) of a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”। As per 1-1-48 एच इग्घ्रस्वादेशे – When a ह्रस्वः (short vowel) is to be substituted in place of a एच् letter (“ए”, “ओ”, “ऐ”, “औ”), the substitute should be a इक् letter (“इ”, “उ”, “ऋ”, “ऌ”) only.

(10) रुज् रुजि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(11) रु रुजि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(12) रू रुजि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे, a prosodically short (लघु) vowel of the अभ्यासः (reduplicate) is elongated.
Note: 7-4-94 cannot apply unless the conditions specified in 7-4-93 are satisfied first.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the उकारः in “रुजि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(13) रू रुज् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(14) अट् रू रुज् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अरूरुजत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has the सूत्रम् 6-4-51 णेरनिटि (used in step 13) been used in a तिङन्तं पदम् in the last five verses of Chapter 14 of the गीता?

2. Commenting on the सूत्रम् 1-1-48 एच इग्घ्रस्वादेशे, the तत्त्वबोधिनी says “आन्तरतम्यादेकारैकारयोरिकारः। ओकारौकारयोस्तूकारः।” Please explain.

3. Commenting on the सूत्रम् 7-4-1 णौ चङ्युपधाया ह्रस्वः, the तत्त्वबोधिनी says “उपधायाः किम्? अचकाङ्क्षत्।” Please explain.

4. In the verses can you spot a “नुँम्”-आगमः?

5. How would you say this in Sanskrit?
“Your words pained my heart.”

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa crushed Indra’s pride.” Use a word from the verse for “crushed.”

Easy Questions:

1. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verses?

2. What would be an alternate form for अमुञ्चच्छिलावर्षम् (= अमुञ्चत् +  शिलावर्षम्)?

अधुक्षन् 3Ap-लुँङ्

Today we will look at the form अधुक्षन् 3Ap-लुँङ् from श्रीमद्भागवतम् 4.18.23.

पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् । अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च दंष्ट्रिणः ।। ४-१८-२३ ।।
क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे । सुपर्णवत्सा विहगाश्चरं चाचरमेव च ।। ४-१८-२४ ।।

श्रीधर-स्वामि-टीका
यवसं तृणम् । गोवृषं रुद्रवाहं वृषभम् । मृगेन्द्रेणेत्युत्तरेण अन्वयः ।। २३ ।। क्रव्यं मांसम् । चरं कीटादि अचरं फलादि ।। २४ ।।

Gita Press translation – The (graminivorous) beasts made a calf of the Bull of Lord Śiva and obtained the grasses for milk in the vessel of the forest. Again, the (ferocious) fleeating beasts with sharp teeth made use of the lion (the king of beasts) as the calf and got flesh for milk in the pot of their body. The birds made a calf of Garuḍa (their king) and got mobile creatures (such as moths and insects) as well as immobile creatures (fruits etc.) for milk (23-24).

अधुक्षन् is derived from the धातुः √दुह् (दुहँ प्रपूरणे, अदादि-गणः, धातु-पाठः #२. ४)

In the धातु-पाठः, √दुह् has one इत् letter (the अकार: following the हकार:) which has a स्वरित-स्वर:। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √दुह् takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√दुह् takes परस्मैपद-प्रत्ययाः। In short, √दुह् is उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) दुह् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुह् + झि ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।

(4) दुह् + झ् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) दुह् + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(6) दुह् + च्लि + अन्त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “च्लि”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) दुह् + क्स + अन्त् । By 3-1-45 शल इगुपधादनिटः क्सः – The affix “च्लि” when without the augment “इट्” takes the substitute “क्स” when following a verbal root which ends in a शल् letter (“श्”, “ष्”, “स्”, “ह्”) and has a penultimate इक् letter (“इ”, “उ”, “ऋ”, “ऌ”).
Note: This सूत्रम् is a अपवादः (exception) for 3-1-44 च्लेः सिच्।

Note: Since “क्स” is a कित्-प्रत्ययः, 1-1-5 क्क्ङिति च stops 7-3-86 पुगन्तलघूपधस्य च

(8) दुह् + स + अन्त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(9) दुह् + सन्त् । By 6-1-97 अतो गुणे

(10) अट् दुह् + सन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(11) अ दुह् + सन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) अ दुह् + सन् । By 8-2-23 संयोगान्तस्य लोपः

(13) अ दुघ् + सन् । By 8-2-32 दादेर्धातोर्घः, the हकारः of a धातु: that begins with a दकारः in the उपदेशः (धातु-पाठ:), gets घकारः as its replacement when followed by a झल् letter or at the end of a पदम्।

(14) अ धुघ् + सन् । By 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः, the part of a धातुः, which ends in a झष् letter and has only one vowel, gets its बश् letter replaced by the corresponding भष् letter when followed by a सकारः, the term “ध्व” or at the end of a पदम्।

(15) अ धुघ् + षन् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(16) अधुक्षन् । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.

Questions:

1. Where has the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (used in step 14) been used in Chapter 3 of the गीता?

2. The वृत्तिः of the सूत्रम् 3-1-45 शल इगुपधादनिटः क्सः (used in step 7) says “इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात्।” Commenting on the word शलन्तः used in the वृत्तिः, the तत्त्वबोधिनी says – शल इति धातोर्विशेषणात्तदन्तलाभः। Please explain. (Hint: Consider the परिभाषा-सूत्रम् 1-1-72 येन विधिस्तदन्तस्य।)

3. Commenting further on the सूत्रम् 3-1-45 शल इगुपधादनिटः क्सः the तत्त्वबोधिनी says – शल इति किम् ? अतिप्त। Please explain.

4. In which other सूत्रम् (besides 3-1-45) does पाणिनिः specifically mention the affix “क्स”?

5. How would you say this in Sanskrit?
“The cowherd milked milk from the cows.” Use द्वितीया-विभक्तिः with both “milk” and “the cows.” Use the neuter प्रातिपदिकम् “पयस्” for “milk.”

6. How would you say this in Sanskrit?
“I was not able to stop my tears.” Use the अव्ययम् “उपरोद्धुम्” for “to stop” and use a लुँङ् form of the verbal root √शक् (शकॢँ शक्तौ ५. १७) for “to be able.”

Easy Questions:

1. Where has 7-3-109 जसि च  been used in the verses?

2. Which letter contained in the झष्-प्रत्याहारः is not in the भष्-प्रत्याहारः? Note: The झष्-प्रत्याहारः as well as the भष्-प्रत्याहारः has been used in the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः (used in step 14).

अद्राक्षम् 1As-लुँङ्

Today we will look at the form अद्राक्षम् 1As-लुँङ् from श्रीमद्भागवतम् 7.3.18.

अद्राक्षमहमेतं ते हृत्सारं महदद्भुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ।। ७-३-१८ ।।
नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत्प्राणान्को वै दिव्यसमाः शतम् ।। ७-३-१९ ।।

श्रीधर-स्वामि-टीका
हृत्सारं धैर्यम् । दंशैर्मक्षिकादिविशेषैर्भक्षितो देहो यस्य ।। १८ ।। निरम्बुः निषिद्धमम्बु येन सः । त्यक्तोदक इत्यर्थः ।। १९ ।।

Gita Press translation – I have witnessed this extraordinary and marvelous stamina of yours, that your body having been eaten away by gnats, your life actually hangs on your bones (alone) (18). Neither did the former sages practice such asceticism nor will the coming ones do it. Indeed, who can support life without water for a hundred celestial years (or 36,000 human years)? (19)

अद्राक्षम् is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as a इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) The इकार: in “इर्” has a उदात्त-स्वर: here. Thus √दृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √दृश् in कर्तरि प्रयोग: takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) दृश् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृश् + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “मिप्” as the substitute for the लकारः।

(4) दृश् + अम् । By 3-4-101 तस्थस्थमिपां तांतंतामः – The तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively. 1-3-4 न विभक्तौ तुस्माः prevents ending मकारः of “अम्” from getting the इत्-सञ्ज्ञा।

(5) दृश् + च्लि + अम् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) दृश् + सिँच् + अम् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”। See question 2.

(7) दृश् + स् + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(8) दृ अम् श् + स् + अम् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “दृश्”।

(9) दृ अ श् + स् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(10) द्रश् + स् + अम् । By 6-1-77 इको यणचि

(11) द्राश् + स् + अम् । By 7-2-3 वदव्रजहलन्तस्याचः, a vowel belonging to a base (अङ्गम्) consisting of the verbal root √वद् (वदँ व्यक्तायां वाचि १. ११६४) or √व्रज् (व्रजँ गतौ १. २८६) or ending in a consonant takes the वृद्धि: substitute when followed by the affix सिँच् which is in turn followed by a परस्मैपदम् affix.

(14) अट् द्राश् + स् + अम् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अ द्राश् + स् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) अ द्राष् + स् + अम् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(17) अद्राक् + स् + अम् । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(18) अद्राक्षम् । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the सूत्रम् 8-2-41 षढोः कः सि (used in step 17) been used in Chapter 16 of the गीता?

2. Why doesn’t the सूत्रम् 3-1-45 शल इगुपधादनिटः क्सः apply (instead of 3-1-44 च्लेः सिच्) in step 6?

3. What would be an alternate final form in this example?

4. Where has the augment “रुँट्” been used in the verses?

5. In which word used in the verses does the सूत्रम् 1-1-59 द्विर्वचनेऽचि find application?

6. How would you say this in Sanskrit?
“I did not see any error in this text.” Use the masculine प्रातिपदिकम् “दोष” for “error” and the masculine प्रातिपदिकम् “ग्रन्थ” for “text.”

Easy Questions:

1. The word अस्थिषु used in the verses is सप्तमी-बहुवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् “अस्थि”। Can you recall a सूत्रम् in which पाणिनिः specifically mentions this प्रातिपदिकम्?

2. Use this सूत्रम् (answer to question 1 above) to derive the तृतीया-एकवचनम् of “अस्थि”।

अधात् 3As-लुँङ्

Today we will look at the form अधात् 3As-लुँङ् from श्रीमद्भागवतम् 10.32.5.

काचित्कराम्बुजं शौरेर्जगृहेऽञ्जलिना मुदा । काचिद्दधार तद्बाहुमंसे चन्दनरूषितम् ।। १०-३२-४ ।।
काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ।। १०-३२-५ ।।

श्रीधर-स्वामि-टीका
अञ्जलिना संहतहस्तद्वयेन ।। ५ ।।१

Gita Press translation – One (of them) clasped the lotus-like hands of Śauri with her joined palms with delight, while another placed on her shoulder His arm smeared with sandal paste (4). A certain Gopī of delicate limbs took in the hollow of her palms the betel chewed by Him, while another set His lotus-feet on her bosom, burning as she was (with the fire of passion) (5).

अधात् is derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

√धा has ञकारः as इत् in the धातु-पाठः। Hence by 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, √धा takes आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम्√धा takes परस्मैपद-प्रत्ययाः। In short, √धा is उभयपदी। In this verse it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) धा + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धा + तिप् ।  3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) धा + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) धा + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) धा + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) धा + सिँच् + त् । By 3-1-44 च्लेः सिच्, the affix “च्लि” is substituted by “सिँच्”।

(8) धा + त् । By 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु, when followed by a परस्मैपद-प्रत्यय:, the प्रत्यय: “सिँच्” takes the लुक् elision if preceded by √गा (the substitute “गा” which comes in place of इण् गतौ २. ४० by 2-4-45 इणो गा लुङि) or √स्था (ष्ठा गतिनिवृत्तौ) or any verbal root which has the घु-सञ्ज्ञा (ref. 1-1-20 दाधा घ्वदाप्) or √पा (पा पाने १. १०७४) or √भू (भू सत्तायाम् १. १). Note: √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्
Note: 7-3-96 अस्तिसिचोऽपृक्ते does not apply here, because it requires the affix सिँच् to be actually present. Here the affix सिँच् has taken the लुक् elision, hence 7-3-96 does not apply.

(9) अट् धा + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अधात् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) been used in a तिङन्तं पदम् for the last time in the गीता?

2. What would be the final form in this example if a आत्मनेपदम् affix had been used?

3. In the verses can you spot the affix “णल्”?

4. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?

5. Which सूत्रम् is used for the सम्प्रसारणम् in the form अगृह्णात्?

6. How would you say this in Sanskrit?
“The teacher placed his hand on the disciple’s head.”

Easy Questions:

1. Which सूत्रम् is used for the substitution “ना” in the form अञ्जलिना?

2. Which term used in the verses has the नदी-सञ्ज्ञा?

अशकन् 3Ap-लुँङ्

Today we will look at the form अशकन् 3Ap-लुँङ् from श्रीमद्भागवतम् 3.26.62.

एते ह्यभ्युत्थिता देवा नैवास्योत्थापनेऽशकन् । पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ।। ३-२६-६२ ।।
वह्निर्वाचा मुखं भेजे नोदतिष्ठत्तदा विराट् । घ्राणेन नासिके वायुर्नोदतिष्ठत्तदा विराट् ।। ३-२६-६३ ।।

श्रीधर-स्वामि-टीका
अन्वयव्यतिरेकाभ्यां क्षेत्रज्ञं विवेक्तुं सर्वेषां पुनः प्रवेशमाह – एत इति नवभिः ।। ६२ ।। ६३ ।।

Gita Press translation – When all the aforesaid deities (with the exception of the Inner Controller), though active were unable to rouse the Cosmic Being into activity, they re-entered each his own seat in order to rouse Him one by one (62). The god of fire entered His mouth along with the organ of speech; but the Cosmic Being could not be roused even then. The wind-god entered His nostrils along with the olfactory sense; but the Cosmic Being refused to wake up even then (63).

अशकन् is derived from the धातुः √शक् (स्वादि-गणः, शकॢँ शक्तौ, धातु-पाठः # ५. १७)

The ending ऌकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “शकॢँ” has a उदात्त-स्वरः। Thus √शक् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √शक् in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लुँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) शक् + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) शक् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शक् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “झि” as the substitute for the लकारः।

(4) शक् + झ् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) शक् + च्लि + झ् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) शक् + अङ् + झ् । By 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु – When a परस्मैपदम् affix follows, the affix “च्लि” is replaced by “अङ्” when following either –
i) a verbal root from the section beginning with √पुष् (पुषँ पुष्टौ ४. ७९) up to the end of the दिवादि-गणः। or
ii) a verbal root from the section beginning with √द्युत् (द्युतँ दीप्तौ १. ८४२) up to √कृप् (कृपूँ सामर्थ्ये १. ८६६)। or
iii) a verbal root which is ऌदित् (which has ऌकारः as a इत्)।

(7) शक् + अ + झ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) शक् + अ + अन्त् । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) शकन्त् । By 6-1-97 अतो गुणे

(9) अट् शकन्त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(10) अ शकन्त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) अशकन् । By 8-2-23 संयोगान्तस्य लोपः

Questions:

1. Where has the verbal root √शक् (शकॢँ शक्तौ ५. १७) been used in a तिङन्तं पदम् for the first time in the गीता?

2. Why doesn’t the सूत्रम् 7-1-9 अतो भिस ऐस्  apply in the form नवभिः (used in the commentary)?

3. Which सूत्रम् is used for the अभ्यास-लोपः in the form भेजे?

4. Where else (besides in अशकन्) has the augment “अट्” been used in the verses?

5. How would you say this in Sanskrit?
“I was not able to console my friend.” Use the अव्ययम् “सान्त्वयितुम्” for “to console.”

6. How would you say this in Sanskrit?
“I hope that you were able to hear my words clearly.” Use the adverb “स्पष्टम्” for “clearly”, the अव्ययम् “श्रोतुम्” for “to hear”  and the अव्ययम् “कच्चित्” to express the meaning of “I hope that.”

Easy Questions:

1. Which सूत्रम् is used for the “नुँम्” augment in the  form खानि?

2. Where has the सूत्रम् 7-2-113 हलि लोपः  been used in the verses?

उदनीनमत् 3As-लुँङ्

Today we will look at the form उदनीनमत् 3As-लुँङ् from श्रीमद्भागवतम् 10.42.7.

प्रसन्नो भगवान्कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश्चक्रे दर्शयन्दर्शने फलम् ।। १०-४२-६ ।।
पद्भ्यामाक्रम्य प्रपदे द्व्यङ्गुल्युत्तानपाणिना । प्रगृह्य चुबुकेऽध्यात्ममुदनीनमदच्युतः ।। १०-४२-७ ।।

श्रीधर-स्वामि-टीका
स्वदर्शने सद्यः फलं दर्शयन् ।। ६ ।। तस्याः प्रपदे पादाग्रद्वयं पद्भ्यामापीड्य द्वे अङ्गुल्यावुत्ताने उन्नते यस्मिन्पाणौ तेन चुबुके मुखस्याधोभागे धृत्वाऽध्यात्मं देहमुन्नमयामास ।। ७ ।।

Gita Press translation – The propitious Lord made up His mind to straighten the hunchback – who was curved at three places, though possessed of a charming countenance – (thereby) showing (to the world) the (immediate) reward of His sight (6). Pressing the forepart of her feet with His own feet and supporting her chin on the two (viz., the index and middle) fingers, raised upwards, of His open (right) hand, Śrī Kṛṣṇa (the infallible Lord) straightened up her body (7).

अनीनमत् is a causative form derived from the धातुः √नम् (भ्वादि-गणः, णमँ प्रह्वत्वे शब्दे च, धातु-पाठः #१. ११३६)

The धातुः “णमँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नमँ”।
The ending अकार: at the end of “नमँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

नम् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= नम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= नाम् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।

= नमि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।
“नमि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As a general rule, a धातुः ending in the affix “णिच्” can take आत्मनेपद-प्रत्ययाः by 1-3-74 णिचश्च and परस्मैपद-प्रत्ययाः by 1-3-78 शेषात् कर्तरि परस्मैपदम्। In this example “नमि” has taken a परस्मैपद-प्रत्ययः।

(1) नमि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) नमि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नमि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) नमि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) नमि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) नमि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) नमि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) नमि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) नम् नमि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(10) न नमि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the अकारः of “नमि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(11) नि नमि + अ + त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(12) नी नमि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel (in this case the इकारः of “नि”) of the अभ्यासः (reduplicate) is elongated.

(13) नी नम् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(14) अट् नी नम् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अनीनमत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
उद् + अनीनमत् = उदनीनमत् ।

Questions:

1. Where has the सूत्रम्  3-1-26 हेतुमति च been used in a तिङन्तं पदम् for the first time in the गीता?

2. Commenting on the affix चङ् prescribed by the सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् (used in step 7),  the काशिका says – ङकारो गुणवृद्धिप्रतिषेधार्थः, चकारः “चङि” 6-1-11 इति विशेषणार्थः। Please explain.

3. Further commenting on the सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ्, the काशिका says “कर्तरीति किम्? अकारयिषातां कटौ देवदत्तेन।” Please explain.

4. Commenting on the सूत्रम् 7-4-94 दीर्घो लघोः, the काशिका says “अनग्लोप इत्येव – अचकथत्।” Please explain.

5. How would you say this in Sanskrit?
“The teacher subdued my ego.” Use the masculine प्रातिपदिकम् “अहङ्कार” for “ego” and use a causative form of √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) for “to subdue.”

6. How would you say this in Sanskrit?
“Śrī Hanumān made up his mind to cross the ocean.” Use the अव्ययम् “तरितुम्/तरीतुम्” for “to cross” and use some words from the verses for “made up his mind.”

Easy Questions:

1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the commentary?

2. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form अङ्गुल्यौ (स्त्रीलिङ्ग-प्रातिपदिकम् “अङ्गुली”, प्रथमा-द्विवचनम्)?

अरीरमत् 3As-लुँङ्

Today we will look at the form अरीरमत् 3As-लुँङ् from श्रीमद्भागवतम् 10.29.42.

श्रीशुक उवाच
व्यक्तं भवान्व्रजभयार्तिहरोऽभिजातो देवो यथादिपुरुषः सुरलोकगोप्ता । तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ।। १०-२९-४१ ।।
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ।। १०-२९-४२ ।।

श्रीधर-स्वामि-टीका
व्यक्तं निश्चितम् ।। ४१ ।। विक्लवितं पारवश्यप्रलपितम् । गोपीः अरीरमद्रमयामास ।। ४२ ।।

Gita Press translation – Indeed You have been particularly born as the Dispeller of the fears and distress of Vraja, (even) as Lord Viṣṇu (the most ancient Person) was born (in heaven in the form of the divine Dwarf) as the Protector of the celestial realm. Therefore, place Your lotus-hand, O Be-friender of the afflicted, on the burning breasts and heads of (us,) Your servant-maids (41). Śrī Śuka went on: Laughing heartily to hear the aforesaid pitiful prayer of the Gopis, Śrī Kṛṣṇa (the Lord of all masters of Yoga,) proceeded to delight them out of compassion, though reveling in His own Self (42).

अरीरमत् is a causative form derived from the धातुः √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९)

The ending उकारः/अकार: of √रम् gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

The विवक्षा here is लुँङ्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्

रम् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= रम् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= राम् + इ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

By the गणसूत्रम् जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (in the धातुपाठ:, below the गणसूत्रम् “घटादयो मित:”) – The verbal roots √जन् (जनीँ प्रादुर्भावे ४. ४४), √जॄ (जॄष् वयोहानौ ४. २५), √क्नस् (क्नसुँ ह्वरणदीप्त्योः ४. ७), √रञ्ज् (रञ्जँ रागे १. ११५४) as well as any verbal root ending in “अम्” shall be considered to be “मित्” (having मकार: an an इत्)।
= रमि । By 6-4-92 मितां ह्रस्वः, a short vowel (ह्रस्व:) is substituted in place of the penultimate letter (vowel) of a verbal root which is मित् (has मकार: as an इत्) and is followed by the causative affix “णि”।
“रमि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

“रमि” takes a परस्मैपद-प्रत्ययः here as per 1-3-88 अणावकर्मकाच्चित्तवत्कर्तृकात् – When used in the causative, a verbal root which in its non-causal state is intransitive and has a sentient being for its agent, takes a परस्मैपद-प्रत्ययः।

(1) रमि + लुँङ् । By 3-2-110 लुङ्, the affix लुँङ् is prescribed after a verbal root when used in the sense of past.

(2) रमि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रमि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “तिप्” as the substitute for the लकारः।

(4) रमि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रमि + त् । By 3-4-100 इतश्च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) रमि + च्लि + त् । By 3-1-43 च्लि लुङि, when लुँङ् follows, the प्रत्यय: “च्लि” is prescribed after a verbal root.
Note: This सूत्रम् is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) रमि + चङ् + त् । By 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् – In the active voice, the affix “च्लि” takes the substitute “चङ्” when following a verbal root ending in the affix “णि” or the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √द्रु (द्रु गतौ १. १०९५) or √स्रु (स्रु गतौ १. १०९०).

Note: This सूत्रम् is अपवादः (exception) for 3-1-44 च्लेः सिच्

(8) रमि + अ + त् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) रम् रमि + अ + त् । By 6-1-11 चङि – When the affix “चङ्” follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(10) र रमि + अ + त् । By 7-4-60 हलादिः शेषः – Of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

Note: As per 7-4-93 सन्वल्लघुनि चङ्परेऽनग्लोपे – The operations on a reduplicate (अभ्यासः) belonging to a अङ्गम् which is followed by the affix “णि” which itself is followed by the affix “चङ्”, are done as if the affix “सन्” follows, provided the following two conditions are satisfied – i) the vowel (in this case the अकारः of “रमि”) following the अभ्यासः is लघु (prosodically short) and ii) there is no elision (based on the affix “णि”) of a अक् letter.

(11) रि रमि + अ + त् । By 7-4-79 सन्यतः – When the affix “सन्” follows, a अकारः belonging to a reduplicate (अभ्यासः) is replaced by a इकारः।

(12) री रमि + अ + त् । By 7-4-94 दीर्घो लघोः – In the context where an affix has सन्वद्भावः (behaves as if it is the affix “सन्”) by 7-4-93, a prosodically short (लघु) vowel (in this case the इकारः of “रि”) of the अभ्यासः (reduplicate) is elongated.

(13) री रम् + अ + त् । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

Note: Since the affix “अ” (चङ्) does not begin with a वल् letter it cannot take the “इट्”-आगमः (by 7-2-35 आर्धधातुकस्येड् वलादेः।)

(14) अट् री रम् + अ + त् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the “अट्”-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the “अट्”-आगमः at the beginning of the अङ्गम्।

(15) अरीरमत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. In Chapter 3 of the गीता where the गणसूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च (used in this example to derive “रमि”) been used in a तिङन्तं पदम्?

2. In which सूत्रम् that we have studied does पाणिनिः specifically mention √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९)?

3. Commenting on the सूत्रम् 7-4-79 सन्यतः (used in step 11) the तत्त्वबोधिनी says “अत्र लोपोऽभ्यसस्य” इत्यतोऽभ्यासस्येति, “भृञामित्” इत्यत इद्ग्रहणं चानुवर्तते। Please explain.

4. Which सूत्रम् is used for the एकारादेशः in the form निधेहि?

5. Why doesn’t the सूत्रम् 2-4-52 अस्तेर्भूः apply in the form रमयामास?

6. How would you say this in Sanskrit?
“The beautiful flowers in the garden delighted all of us.”

Easy Questions:

1. Where has the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः been used in the verses?

2. What would be an alternate form for शिरःसु?

Recent Posts

May 2012
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics