Home » 2012 » March (Page 2)

Monthly Archives: March 2012

श्रूयात् 3As-आशीर्लिँङ्

Today we will look at the form श्रूयात् 3As-आशीर्लिँङ् from श्रीमद्भागवतम् 10.90.50.

जयति जननिवासो देवकीजन्मवादो यदुवरपर्षत्स्वैर्दोर्भिरस्यन्नधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन्कामदेवम् ।। १०-९०-४८ ।।
इत्थं परस्य निजवर्त्मरिरक्षयाऽऽत्तलीलातनोस्तदनुरूपविडम्बनानि ।
कर्माणि कर्मकषणानि यदूत्तमस्य श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन् ।। १०-९०-४९ ।।

श्रीधर-स्वामि-टीका
यत एवंभूतः श्रीकृष्णस्ततः स एव सर्वोत्तम इत्याह – जयतीति । जनानां जीवानां यो निवास आश्रयस्तेषु वा निवसत्यन्तर्यामितया तथा स कृष्णो जयति, देवक्यां जन्मेति वादमात्रं यस्य सः । वस्तुतोऽजन्मा । यदुवराः पर्षत्सभासेवकरूपा यस्य । इच्छामात्रेण निरसनसमर्थोऽपि क्रीडार्थं दोर्भिरधर्ममस्यन् क्षिपन् स्थिरचरवृजिनघ्नोऽधिकारिविशेषानपेक्षमेव वृन्दावनगततरुतृणलतादीनां संसारदुःखहन्ता । तथा विलासवैदग्ध्यानपेक्षं व्रजवनितानां पुरवनितानां च सुस्मितेन शोभनहास्ययुतेन श्रीमता मुखेनैव कामदेवं वर्धयन् । कामश्चासौ दीव्यति विजिगीषति संसारमिति देवस्तम् । भोगद्वारा मोक्षप्रदमित्यर्थः ।। ४८ ।। तत्तत्कार्यविशेषैः स्वीकृतमत्स्यकूर्मादिनानामूर्तेर्विशेषतो यदूत्तमस्य सतः परस्य तदनुरूपानुकारीणि कर्मकषणानि कर्माणि चरितानि श्रूयात्, शृणुयादित्यर्थः ।। ४९ ।।

Gita Press translation “Bhagavān Śrī Kṛṣṇa is the (sole) asylum of (all) beings. (He is constantly present everywhere, and yet) they say He manifested Himself from the womb of Devakī. The Yadava heroes (always) waited on Him (with joined palms). By (the strength of) His arms He put down (all) unrighteousness. (By His very nature, O king,) the Lord wipes out the sufferings of all mobile and immobile creatures. By His charming countenance full of winning smiles He kindled love into the hearts of (the women) of Vraja as well as of the towns, He is the one conqueror of the whole world. (Victory to Him and Him alone!) (48) (Parīkṣit!) the Supreme Person (who is beyond the realm of Parīkṣit) sportively assumed a (transcendental) Form with intent to vindicate the path of virtue chalked out by Himself, and enacted (many wonderful) sports appropriate to that Form. Everyone of His acts is capable of cutting asunder the bonds of Karma (of those who contemplate on it). He who seeks to gain the previlege of serving the (lotus) feet of Bhagavān Śrī Kṛṣṇa, the crown-jewel of Yadus, should (make it a point to) listen to the stories of His sports.(49)”

श्रूयात् is derived from the धातुः √श्रु (भ्वादि-गणः, श्रु श्रवणे, धातु-पाठः #१. १०९२)

In the धातु-पाठः, the √श्रु has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √श्रु takes परस्मैपद-प्रत्यया: by default in कर्तरि प्रयोग:। As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √श्रु can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) श्रु + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) श्रु + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) श्रु + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) श्रु + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) श्रु + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) श्रु + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।

(7) श्रु + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

Note: As per 3-4-116 लिङाशिषि, the affix “यास्त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ and 7-2-79 लिङः सलोपोऽनन्त्यस्य do not apply.

By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence the प्रत्यय: “यास् त्” (which contains the augment यासुट्) is a कित् here. This enables 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

See question 3.

(8) श्रू + यास् त् । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः, the ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

(9) श्रूयात् । By 8-2-29 स्कोः संयोगाद्योरन्ते च, the सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.

Questions:

1. What would have been the final form in this example if विधिलिँङ् were to used (instead of आशीर्लिङ्)? (This form has been used in the commentary.)

2. Where has this form (answer to question 1) been used in the गीता?

3. Which सूत्रम् could have been used after step 7 of the example? (It won’t change the final form.)

4. In the word जयति (seen in the first verse), which गण-विकरण: has been used?
i. शप्
ii. श्यन्

5. Where has 8-2-77 हलि च been used in the commentary?

6. How would you say this in Sanskrit?
“May (I wish) I hear only that which is good.” Use the adjective प्रातिपदिकम् “भद्र” for “good.” Use the pronouns “यद्” and “तद्”।

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a सकार:?

2. Where has 8-2-80 अदसोऽसेर्दादु दो मः been used in the verses?

मोक्ष्यसे 2Ps-लृँट्

Today we will look at the form मोक्ष्यसे 2Ps-लृँट् from श्रीमद्भागवतम् 6.13.6

श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् । याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ।। ६-१३-६ ।।
हयमेधेन पुरुषं परमात्मानमीश्वरम् । इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ।। ६-१३-७ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Śrī Śuka continued : On hearing this the sages replied to the mighty Indra as follows :- “We shall get you to propitiate the Lord by means of a horse-sacrifice and all will be well with you. (Pray) do not be afraid. (6) Having worshipped Lord Nārāyaṇa, the Supreme Spirit, the Inner Controller and Ruler of the universe, through a horse-sacrifice you will be absolved even of the sin proceeding from the extermination of the (whole) world.(7)”

मोक्ष्यसे is derived from the धातुः √मुच् (तुदादि-गणः, मुचॢँ मोक्षणे (मोचने), धातु-पाठः # ६. १६६)

The ending ऌकार: is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लृँट्, कर्मणि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “थास्”।

(1) मुच् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) मुच् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मुच् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः।

(4) मुच् + से । By 3-4-80 थासस्से, the थास्-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets “से” as the replacement.

(5) मुच् + स्य + से । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

√मुच् is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः
See question 2.

(6) मोच् + स्य + से । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(7) मोक् + स्य + से । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) respectively get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(8) मोक्ष्यसे । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has मोक्ष्यसे been used in the गीता?

2. In the धातु-पाठ:, in addition to √मुच् how many other monosyllabic verbal roots which end in a चकार: are अनुदात्तोपदेशा:?

3. In the verses, can you spot a form in which the “णिच्” affix has been used? Note: This is a irregular form (आर्ष-प्रयोग:।)

4. Where has 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ been used in the verses?

5. How would you say this in Sanskrit?
“By what means will I be absolved of all sin?” Use the masculine प्रातिपदिकम् “उपाय” for “means” and the neuter प्रातिपदिकम् “पाप” for “sin.”

6. How would you say this in Sanskrit?
“Reading the Geeta continuously you (masculine) be absolved of all sin.” Use the adjective प्रातिपदिकम् “पठत्” (ends in the affix “शतृँ”) for “reading” and the adverb “सततम्” for “continuously.”

Easy questions:

1. Where has 7-3-109 जसि च been used in the verses?

2. Why doesn’t 7-2-102 त्यदादीनामः apply in the form इदम् (सर्वनाम-प्रातिपदिकम् “इदम्”, नपुंसकलिङ्गे द्वितीया-एकवचनम्) used in the verses?

विस्तरिष्यते 3Ps-लृँट्

Today we will look at the form विस्तरिष्यते 3Ps-लृँट् from श्रीमद्भागवतम् 5.24.27

तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान्स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः ।। ५-२४-२७ ।।

श्रीधर-स्वामि-टीका
अथ शुकोक्तिः । नन्वेवंभूतश्चेद्बलिस्तर्हि तस्यैव चरितं विस्तरेण कथ्यतां तत्राह । तस्य बलेरनुचरितमुपरिष्टादष्टमे विस्तरिष्यतेयस्य द्वार्यवतिष्ठते निजजनेष्वनुकम्पितं कृतानुकम्पं हृदयं यस्य । द्वारपालकर्म दर्शयति । येन श्रीनारायणेन बलेर्द्वारि विशन्दशकन्धर उच्चाटितः । केन पदा । तत्राप्यङ्गुष्ठेनैव ।। ५-२४-२७ ।।

Gita Press translation “The narrative of Bali will be told at length later on (in Book Eight), at whose door stays, mace in hand, the divine Nārāyaṇa Himself, the adored of the whole universe – Nārāyaṇa, whose heart is full of compassion for His own devotees and by whom Rāvaṇa (the ten-headed monster) was thrown a hundred million Yojanas away with His toe (when he appeared there) in the course of his (expedition for the) conquest of the quarters.”

विस्तरिष्यते is a passive form that can be derived from the धातुः √स्तृ (स्तृञ् आच्छादने ५. ६) or √स्तॄ (स्तॄञ् आच्छादने ९. १७) .

The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लृँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।

(1) स्तृ/स्तॄ + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) स्तृ/स्तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्तृ/स्तॄ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) स्तृ/स्तॄ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्तृ/स्तॄ + स्य + ते । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) स्तृ/स्तॄ + इट् स्य + ते । In the case of √स्तृ, we apply 7-2-70 ऋद्धनोः स्ये – the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). Note: √स्तृ is अनुदात्तोपदेश:। So in the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः

√स्तॄ on the other hand is not अनुदात्तोपदेश: and hence 7-2-10 cannot block 7-2-35. So we apply 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”।

As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

(7) स्तृ/स्तॄ + इस्य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) स्तर् + इस्य + ते । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(9) स्तरिष्यते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + स्तरिष्यते = विस्तरिष्यते ।

Questions:

1. In Chapter Four of the गीता can you spot a word in which a धातु: ending in a ॠकार: has been used with लृँट् (as in this example)?

2. What would be an alternate final form (other than स्तरिष्यते) in this example?

3. The form अवतिष्ठते used in the verse is derived from the धातु: √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with “अव” as the उपसर्ग:। In the धातु-पाठः, √स्था has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √स्था takes the परस्मैपद-प्रत्यया: by default. But in the form अवतिष्ठते we can see that आत्मनेपदम् has been used. Can you try to find a सूत्रम् in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which the आत्मनेपदम् in अवतिष्ठते can be justified?

4. In the commentary, can you spot a word wherein the “णिच्”-प्रत्यय: has taken लोप:?

5. Why doesn’t the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति apply in the word दर्शयति used in the commentary? (Which condition is not satisfied?)

6. How would you say this in Sanskrit?
“This topic will be described at length in the sixth chapter.” Use the neuter प्रातिपदिकम् “प्रकरण” for “topic”, the adjective प्रातिपदिकम् “षष्ठ” for “sixth” and the masculine प्रातिपदिकम् “अध्याय” for “chapter.”

Easy questions:

1. Where has 7-3-111 घेर्ङिति been used in the commentary?

2. Which सूत्रम् is used for the “नुँम्”-आगम: in the form विशन् (प्रातिपदिकम् “विशत्”, पुंलिङ्गे प्रथमा-एकवचनम्) used in the commentary? Note: The प्रातिपदिकम् “विशत्” ends in the “शतृँ”-प्रत्यय:।

भूयाः 2As-आशीर्लिँङ्

Today we will look at the form भूयाः 2As-आशीर्लिँङ् from श्रीमद्भागवतम् 9.5.4.

अम्बरीष उवाच
त्वमग्निर्भगवान्सूर्यस्त्वं सोमो ज्योतिषां पतिः । त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ।। ९-५-३ ।।
सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रघातिन्विप्राय स्वस्ति भूया इडस्पते ।। ९-५-४ ।।

श्रीधर-स्वामि-टीका
ज्योतिषां नक्षत्राणां पतिः सोमस्त्वम् । मात्राणीन्द्रियाणि । त्वच्छक्त्यैवाग्न्यादयः स्वं स्वं कार्यं कुर्वन्तीत्यर्थः ।। ३ ।। सहस्रमरा यस्य हे सहस्रारस्वस्ति शरणं भूयाःइडस्पते पृथ्वीपते ।। ४ ।।

Gita Press translation – Ambarīṣa prayed : “You are Agni (the god of fire) and the glorious sun-god; You are Soma (the moon-god), the lord of the (other) luminaries (lunar mansions). You are water, You are the earth and the sky, the air, the (five) objects of senses (viz., sound, touch, sight, taste and smell) and the senses (themselves). (3) Hail to You, O Sudarśana, endowed with a thousand spokes and beloved of the immortal Lord! O Destroyer of all (other) missiles, may You be propitious to the Brāhmaṇs (the sage Durvāsā), O Protector of the earth!”

भूयाः is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) भू + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) भू + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + स् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) भू + यासुट् स् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।

(7) भू + यास् स् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

Note: As per 3-4-116 लिङाशिषि, the affix “यास् स्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ and 7-2-79 लिङः सलोपोऽनन्त्यस्य do not apply.

By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence the प्रत्यय: “यास् स्” (which contains the augment यासुट्) is a कित् here. This enables 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
See question 2.

(8) भूयास् । By 8-2-29 स्कोः संयोगाद्योरन्ते च, the सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.

(9) भूयाः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In Chapter One of the गीता, can you find a word which is derived from √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) and contains the augment यासुट् (as in this example)?

2. Commenting on the सूत्रम् 3-4-104 किदाशिषि (used in step 7), the तत्त्वबोधिनी says – ङित्त्वेनैव गुणवृद्धिप्रतिषेधे सिद्धे किद्वचनमिज्यादित्यादौ संप्रसारणार्थम्। Please explain. (Hint: Consider the form इज्यात्।)

3. Commenting on the same सूत्रम् 3-4-104 the काशिका says – आशिषि इति किम्? वच्यात्। Please explain.

4. Why doesn’t the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः apply after step 7 in the example? (Which condition is not satisfied?)

5. Why doesn’t the सूत्रम् 8-2-77 हलि च apply in the word कुर्वन्ति used in the commentary?

6. How would you say this in Sanskrit?
“May you be happy.” Use the adjective प्रातिपदिकम् “सुखिन्” for “happy.”

Easy questions:

1. Where has the सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verses?

2. In the verses can you spot a प्रातिपदिकम् which ends in “अन्”?

कृषीष्ट 3As-आशीर्लिँङ्

Today we will look at the form कृषीष्ट 3As-आशीर्लिँङ् from श्रीमद्भागवतम् 5.10.24.

शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् । स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यघौघम् ।। ५-१०-२३ ।।
तन्मे भवान्नरदेवाभिमानमदेन तुच्छीकृतसत्तमस्य । कृषीष्ट मैत्रीदृशमार्तबन्धो यथा तरे सदवध्यानमंहः ।। ५-१०-२४ ।।

श्रीधर-स्वामि-टीका
यदुक्तं स्वस्वाम्यभावो ध्रुव इति तत्राह – शास्तेति । अध्रुवत्वेऽपि यदा यो नृपतिःप्रजानां शास्ता गोप्ता च । यच्चोक्तं स्तब्धादेः शिक्षा पिष्टपेष इति तत्राह – योऽच्युतस्य किङ्करःपिष्टं न पिनष्टि निष्फलं न करोति । स्तब्धत्वाद्यनपगमेऽपि शास्तुरीश्वराज्ञासंपादनेनैव सफलत्वात्तदाह । स्वधर्मरूपमच्युतस्याराधनं कुर्वन्यस्मादघौघं विजहाति ।। ३३ ।। यस्मादेवं मम त्वदुक्तं विपरीतं प्रतिभाति तत्तस्मान्नरदेवाभिमानमदेन तुच्छीकृतास्तिरस्कृताः सत्तमा भवादृशा येन तस्य मे मैत्रीदृशं स्नेहयुक्तां दृष्टिं कृषीष्ट करोतु । सतामवज्ञारूपं पापं यथा तरिष्यामि ।। २४ ।।

Gita Press translation “(Granted that the relation of master and servant subsisting between a ruler and his subjects is not permanent or unchangeable) a king is (nevertheless for the time being) the ruler and protector of the people. He who is a servant (of the Lord, that is, he who does his duty as a piece of service to the Lord) does not grind what is already ground (undertake an unprofitable business), for (although he may not be able to rid a dunce of his stupidity by upbraiding him for his remissness, he thereby carries out the Lord’s behests and) by offering worship to the Lord in the shape of performing his duty he is able to get rid of his stock of sins.(23) Therefore, may you be pleased, O friend of the afflicted, to cast a kindly look on me, who have slighted the most holy (like you) through vanity arising from consciousness of my being a ruler of men, so that I may (be able to) get rid of the sin incurred by showing disrespect to pious souls.(24)”

कृषीष्ट is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले it is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) कृ + सीयुट् त । By 3-4-102 लिङस्सीयुट्, the affixes of लिँङ् get “सीयुट्” as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the “सीयुट्”-आगमः joins at the beginning of the प्रत्यय:।

(5) कृ + सीय् त । The उकार: in “सीयुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(6) कृ + सीय् सुट् त । By 3-4-107 सुट् तिथोः, a तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्। As per 1-1-46 आद्यन्तौ टकितौ, the “सुट्”-आगमः joins at the beginning of the तकार:।

(7) कृ + सीय् स् त । The उकार: in “सुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) कृ + सीस्त । By 6-1-66 लोपो व्‍योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “सीस्त”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

Note: By 1-2-12 उश्च, when used in आत्मनेपदम्, the affix लिँङ् or सिँच् is considered to be a कित् (as having ककार: as a इत्) if the following conditions are satisfied:
i. The affix (लिँङ् or सिँच्) begins with a झल् letter and
ii. There is a ऋवर्ण: (ऋकार:/ॠकार:) prior to the affix (लिँङ् or सिँच्)।

Hence as per 1-2-12 उश्च, the affix “सीस्त” is a कित् here. This enables 1-1-5 ग्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः

(9) कृ + षीष् त । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.) (This सूत्रम् is applied twice here.)

(10) कृषीष्ट । By 8-4-41 ष्टुना ष्टुः

Questions:

1. Where has the “सीयुट्”-आगम: (used in step 4 of the example) been used in Chapter Six of the गीता?

2. What is the प्रातिपदिकम् used in the word “उ:” in the सूत्रम् 1-2-12 उश्च (used in step 8)?

3. Can you spot a “श्लु” elision in the verses?

4. Why doesn’t the सूत्रम् 7-1-100 ॠत इद्धातोः apply in the form तरिष्यामि used in the commentary?

5. Which सूत्रम् is used to bring in the “श्नम्”-प्रत्यय: in the form पिनष्टि used in the verses?

6. How would you say this in Sanskrit?
“May I do that which would please (my) teacher.” or “I wish I do that which would please (my) teacher.” Use (a विधिलिँङ् form of) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with “teacher.” Use the pronouns “यद्” and “तद्”।

Easy questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the commentary?

2. Derive the form भवान् (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “भवत्”। Note: “भवत्” ends in the प्रत्यय: “डवतुँ”।

भूयास्म 1Ap-आशीर्लिँङ्

Today we will look at the form भूयास्म 1Ap-आशीर्लिँङ् from श्रीमद्भागवतम् 11.21.33.

रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः । उपासत इन्द्रमुख्यान्देवादीन्न यथैव माम् ।। ११-२१-३२ ।।
इष्ट्वेह देवता यज्ञैर्गत्वा रंस्यामहे दिवि । तस्यान्त इह भूयास्म महाशाला महाकुलाः ।। ११-२१-३३ ।।

श्रीधर-स्वामि-टीका
अतो रजःसत्त्वतमोजुषः स्वानुरूपानिन्द्रादीनेवोपासते, न तु मां गुणातीतम् । यद्यपीन्द्रादीनामपि मदंशत्वान्मदुपासनमेव तत्तथापि यथावन्नोपासते भेददर्शित्वादित्यर्थः ।। ३२ ।। ‘हृदि संकल्प्य’ इत्युक्तं तमेव संकल्पं दर्शयति – इष्ट्वेति । तस्य भोगस्यान्ते । महाशाला महागृहस्थाः ।। ३३ ।।

Gita Press translation “Rooted in Rajas, Sattva and Tamas, they worship gods etc., Indra being the chief of them – who (likewise) take delight in Sattva, Rajas and Tamas – and not so (devotedly) Myself (who stand beyond the three Guṇas). (32) They indulge in the (fond) hope that, having worshipped the gods through sacrifices in their earthly career, they will ascend to heaven and revel (there), and at the end of such enjoyment (in heaven) will be born (again) in the terrestrial region of a high pedigree and be great householders (living in stately mansions). (33)”

भूयास्म is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्

(1) भू + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः।

(4) भू + म । by 3-4-99 नित्यं डितः , a उत्तम-पुरुषः affix ending in a सकारः, always gets elided if it is of a लकारः which is ङित्। As per 1-1-52 अलोऽन्त्यस्य, only the ending सकारः takes लोपः ।

(5) भू + यासुट् म । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।

(6) भूयास्म । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

Note: As per 3-4-116 लिङाशिषि, the affix “यास्त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ and 7-2-79 लिङः सलोपोऽनन्त्यस्य do not apply. See question 2.

By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence the प्रत्यय: “यास्म” (which contains the augment यासुट्) is a कित् here. This enables 1-1-5 ग्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.

Questions:

1. Where has 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च (used in step 5 of the example) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 7-2-79 लिङः सलोपोऽनन्त्यस्य (referred to in step 6), the काशिका says – सार्वधातुके इत्येव, क्रियास्ताम्। Please explain.

3. What would have been the final form in this example if the विवक्षा had been विधिलिँङ् (instead of आशीर्लिङ्)?

4. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the verses?

5. Why didn’t the “स्य”-प्रत्यय: take a “इट्”-आगम: (by 7-2-35 आर्धधातुकस्येड् वलादेः) in the form रंस्यामहे?

6. How would you say this in Sanskrit?
“May we be glorious.” or “We wish we become glorious.” Use the adjective प्रातिपदिकम् “यशस्विन्” for “glorious.”

Easy questions:

1. Can you spot two places in the verses where 8-3-19 लोपः शाकल्यस्य has been used?

2. Consider the following सन्धि-कार्यम् done in the commentary:
यथावत् + न
= यथावद् + न । By 8-2-39 झलां जशोऽन्ते।
= यथावन् + न । By ?
Which सूत्रम् is used in the last step?

कृषीष्ठाः 2As-आशीर्लिँङ्

Today we will look at the form कृषीष्ठाः 2As-आशीर्लिँङ् from श्रीमद्भागवतम् 10.3.28.

मर्त्यो मृत्युव्यालभीतः पलायन्लोकान्सर्वान्निर्भयं नाध्यगच्छत् ।
त्वत्पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ।। १०-३-२७ ।।
स त्वं घोरादुग्रसेनात्मजान्नस्त्राहि त्रस्तान्भृत्यवित्रासहासि ।
रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ।। १०-३-२८ ।।

श्रीधर-स्वामि-टीका
क्षेमधामत्वमेवाह – मर्त्य इति । लोकान्प्रति यदृच्छया केनापि भाग्योदयेन । हे आद्य ।। २७ ।। प्रस्तुतं विज्ञापयति – स त्वमिति । भृत्यानां वित्रासं हन्तीति भृत्यवित्रासहा । भृत्यविदिति वा छेदः । पौरुषमैश्वरम् । ध्यानधिष्ण्यं ध्यानास्पदम् । मांसदृशां मांसचक्षुषां प्रत्यक्षं मा कृथाः ।। २८ ।।

Translation “Afraid of the serpent of death and running about all the worlds (in quest of a quarter free from the fear of death), a mortal is not able to attain a place void of fear. Having by an indescribable stroke of good luck (however) reached Your lotus-feet, he rests in peace, O Primeval Being; for (even) death turns away from him.(27) As such (kindly) protect You us (Your devotees), afraid of the terrible Kaṁsa (the son of Ugrasena); (for) You are the dispeller of the grave fears of Your servants. And (pray), do not make visible to the ignorant (whose eyes are directed to the flesh) this divine form, the object of meditation (for the seekers of liberation).(28)”

कृषीष्ठाः is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले it is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) कृ + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “थास्” as the substitute for the लकारः।

(4) कृ + सीयुट् थास् । By 3-4-102 लिङस्सीयुट्, the affixes of लिँङ् get “सीयुट्” as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the “सीयुट्”-आगमः joins at the beginning of the प्रत्यय:।

(5) कृ + सीय् थास् । The उकार: in “सीयुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(6) कृ + सीय् सुट् थास् । By 3-4-107 सुट् तिथोः, a तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्। As per 1-1-46 आद्यन्तौ टकितौ, the “सुट्”-आगमः joins at the beginning of the थकार:।

(7) कृ + सीय् स् थास् । The उकार: in “सुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) कृ + सीस्थास् । By 6-1-66 लोपो व्‍योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “सीस्थास्”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

Note: By 1-2-12 उश्च, when used in आत्मनेपदम्, the affix लिँङ् or सिँच् is considered to be a कित् (as having ककार: as a इत्) if the following conditions are satisfied:
i. The affix (लिँङ् or सिँच्) begins with a झल् letter and
ii. There is a ऋवर्ण: (ऋकार:/ॠकार:) prior to the affix (लिँङ् or सिँच्)।

Hence as per 1-2-12 उश्च, the affix “सीस्थास्” is a कित् here. This enables 1-1-5 ग्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः

(9) कृ + सीस्थाः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

(10) कृ + षीष् थाः । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.) (This सूत्रम् is applied twice here.)

(11) कृषीष्ठाः । By 8-4-41 ष्टुना ष्टुः

Questions:

1. Where has 3-4-102 लिङस्सीयुट् (used in step 4 of the example) been used for the first time in the गीता?

2. Would have been the final form in this example if परस्मैपदम् had been used?

3. Commenting on the सूत्रम् 3-4-107 सुट् तिथोः (used in step 6), the तत्त्वबोधिनी says – तकारादिकार उच्चारणार्थः। Please explain.

4. Regarding the augment “सुट्” (prescribed by 3-4-107 सुट् तिथोः), the सिद्धान्तकौमुदी says – सुट: श्रवणं त्वाशीर्लिङि (न विधिलिङि)। स्फुटतरं तु तत्राप्यात्मनेपदे। Please explain.

5. Which सूत्रम् is used for the गुणादेश: in the form शेते?

6. How would you say this in Sanskrit?
“May the Lord always be present in your heart.” Paraphrase this to “May the Lord always make (his) presence in your heart.” Use the masculine noun “सन्निधि” for “presence.”

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a नकार:?

2. Which सूत्रम् is used for the “क”-आदेश: in the form केन?

भूयात् 3As-आशीर्लिँङ्

Today we will look at the form भूयात् 3As-आशीर्लिँङ् from श्रीमद्भागवतम् 9.4.39.

ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे । यत्कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ।। ९-४-३९ ।।
अम्भसा केवलेनाथ करिष्ये व्रतपारणम् । प्राहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् ।। ९-४-४० ।।

श्रीधर-स्वामि-टीका
धर्मसंकटमेवाह – यद्यतो ब्राह्मणातिक्रमे दोषोऽधर्मःद्वादश्यामपारणेऽपि दोषो व्रतवैगुण्यम् । यत्कृत्वा यस्मिन्कृते ।। ३९ ।। एवं द्विजैः सह विचार्य निश्चिनोति – अम्भसेति । व्रतस्य पारणं समाप्तिम् । तदशितमाहुरशितं नेति चाहुः – श्रुतिश्च ‘अपोऽश्नाति तन्नैवाशितं नैवानशितम्’ इति ।। ४० ।।

Gita Press translation “(He said:) “Since there is sin in showing disrespect to a Brāhmaṇa (by inviting him to a dinner in the first instance and then taking one’s meal before feeding him) and there is (also) sin in not concluding one’s fast (for the Ekādaśī day) within (the hours of) the (following) Dwādaśī, pray, tell me a course of action consequent upon which good may betide me and sin may not touch me. (39) (Then, arriving at a conclusion in consultation with the Brāhmaṇas, he said to himself,) Since to take water – so declare the Brāhmaṇas – that is as good as taking food (for the purpose of breaking one’s fast) and at the same time it is not eating, hence I shall break my fast with water alone.”

भूयात् is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १).

In the धातु-पाठः, √भू has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √भू takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √भू can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) भू + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भू + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) भू + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) भू + यासुट् त् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, the परस्मैपदम् affixes of लिँङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places यासुट् at the beginning of the प्रत्यय:।
By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) shall be considered to be a कित् (as having ककार: as a इत्) when it joins a लिँङ् affix used in the sense of benediction.

(7) भू + यास् त् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

See questions 2, 3 and 4.

(8) भूयात् । By 8-2-29 स्कोः संयोगाद्योरन्ते च, the सकारः or ककारः at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.

See question 5.

Questions:

1. Where has लिँङ् (आशिषि) been used in Chapter Two of the गीता?

2. After step 7, why doesn’t the सकार: of the प्रत्यय: “यास्त्” take लोप: by 7-2-79 लिङः सलोपोऽनन्त्यस्य?

3. Why doesn’t 3-1-68 कर्तरि शप्‌ apply after step 7?

4. Why doesn’t the ending ऊकार: of the अङ्गम् “भू” take a गुणादेश: by 7-3-84 सार्वधातुकार्धधातुकयोः after step 7?

5. In the absence of 8-2-29 स्कोः संयोगाद्योरन्ते च which सूत्रम् would have applied in step 8?

6. How would you say this in Sanskrit?
“May you (masculine) be long-lived!” Use the adjective प्रातिपदिकम् “दीर्घायुष्मत्” for “long-lived.”

Easy questions:

1. The word अप: used in the commentary is द्वितीया-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “अप्”। Can you recall two सूत्रे (which we have studied) in which पाणिनि: specifically mentions the प्रातिपदिकम् “अप्”?

2. After step 8 of the example which सूत्रम् do we apply to get the form भूयाद् used in the verses?

द्रक्ष्यसि 2As-लृँट्

Today we will look at the form द्रक्ष्यसि 2As-लृँट् from श्रीमद्भागवतम् 3.9.30.

भूयस्त्वं तप आतिष्ठ विद्यां चैव मदाश्रयाम् । ताभ्यामन्तर्हृदि ब्रह्मन्लोकान्द्रक्ष्यस्यपावृतान् ।। ३-९-३० ।।
तत आत्मनि लोके च भक्तियुक्तः समाहितः। द्रष्टासि मां ततं ब्रह्मन्मयि लोकांस्त्वमात्मनः ।। ३-९-३१ ।।

श्रीधर-स्वामि-टीका
तर्हि कथमहं न जानामीत्यत आह – भूय इति ।। ३० ।। भक्तियुक्तः समाहितश्चन्नात्मनि स्वस्मिन् लोके च मां ततं व्याप्य स्थितं द्रष्टासि द्रक्ष्यसि । आत्मनो जीवांश्च ।। ३१ ।।

Gita Press translation “Practice penance once more and offer worship through Mantras sacred to Me; thereby, O Brahmā, you shall find the worlds revealed in your heart.(30) Then, full of devotion and concentrated in mind, O Brahmā, you will find Me pervading yourself as well as the whole universe, and will see the worlds as well as the Jīvas (embodied souls) resting in Me.(31)”

द्रक्ष्यसि is derived from the धातुः √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३)

In the धातु-पाठः, √दृश् has “इर्” as an इत्। (Note: “इर्” gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।”) The इकार: in “इर्” has a उदात्त-स्वर: here. Thus √दृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √दृश् in कर्तरि प्रयोग: takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √दृश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्

(1) दृश् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृश् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः।

(4) दृश् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दृश् + स्य + सि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(6) दृ अम् श् + स्य + सि । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “दृश्”।

(7) दृ अ श् + स्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) द्र श् + स्य + सि । By 6-1-77 इको यणचि

(9) द्र ष् + स्य + सि । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(10) द्र क् + स्य + सि । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(11) द्र क् + ष्य + सि । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(12) द्रक्ष्यसि ।

Questions:

1. Where has द्रक्ष्यसि been used in the गीता?

2. Commenting on the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति (used in step 6), the तत्त्वबोधिनी commentary says – झलि किम्? ससर्ज। Please explain.

3. Where else (besides in द्रक्ष्यसि) has 6-1-58 सृजिदृशोर्झल्यमकिति been used in the verses?

4. Which सूत्रम् is used for the “जा”-आदेश: in the form जानामि used in the commentary?

5. Commenting on the सूत्रम् 8-2-41 षढोः कः सि (used in step 10), the काशिका says सि इति किम्? पिनष्टि। Please explain.

6. How would you say this in Sanskrit?
“I will visit (see) you in the evening.” Use the अव्ययम् “सायम्” for “evening.”

Easy questions:

1. Where has 7-3-102 सुपि च been used in the verses?

2. Is there an alternate form for आत्मनि (पुंलिङ्ग-प्रातिपदिकम् “आत्मन्”, सप्तमी-एकवचनम्)?

समर्पयिष्ये 1As-लृँट्

Today we will look at the form समर्पयिष्ये 1As-लृँट् from श्रीमद्भागवतम् 10.1.54.

श्रीवसुदेव उवाच
न ह्यस्यास्ते भयं सौम्य यद्वागाहाशरीरिणी । पुत्रान्समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ।। १०-१-५४ ।।
श्रीशुक उवाच
स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित् । वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद्गृहम् ।। १०-१-५५ ।।

श्रीधर-स्वामि-टीका
यद्यथा अशरीरिणी वागाह तथा हि निश्चितमस्याः सकाशात्ते भयं नास्ति । यतो येभ्यः पुत्रेभ्यस्ते भयमुत्थितम् । अष्टमो हन्तेत्युक्तेऽन्योन्यापेक्षया सर्वेऽप्यष्टमा भवेयुरित्युद्भूतं तेनास्याः पुत्रान्समर्पयिष्ये ।। ५४ ।। निववृते निवृत्तः । तद्वाक्ये सार उपपत्तिस्तद्वित् ।। ५५ ।।

Gita Press translation – Vasudeva observed: Indeed there is no fear to you, O gentle one, from this girl as the incorporeal voice (from heaven) has conveyed (to you). I shall (accordingly) make over (to you) her sons, from whom fear has arisen in you. (54) Śrī Śuka continued: Kaṁsa, who knew the truthfulness of Vasudeva’s words, ceased from killing Devakī (his own cousin). Applauding him, Vasudeva too reached home full of delight.(55)”

समर्पयिष्ये is a causative form derived from the धातुः √ऋ (ऋ गतिप्रापणयोः १. १०८६ or ऋ गतौ ३. १७)

The विवक्षा is लृँट्, कर्तरि प्रयोग: (हेतुमति), उत्तम-पुरुषः, एकवचनम्

ऋ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= ऋ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= ऋ पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “ऋ”।
= ऋप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= अर्पि । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its “इक्”-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

“अर्पि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the धातु: “अर्पि” is उभयपदी। Here it has taken a आत्मनेपद-प्रत्ययः।

(1) अर्पि + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) अर्पि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अर्पि + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “इट्” as the substitute for the लकारः।

(4) अर्पि + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) अर्पि + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) अर्पि + स्य + ए । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) अर्पि + इट् स्य + ए । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(8) अर्पि + इस्य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) अर्पे + इस्य + ए । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(10) अर्पयिस्य + ए । By 6-1-78 एचोऽयवायावः

(11) अर्पयिस्ये । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(12) अर्पयिष्ये । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + अर्पयिष्ये = समर्पयिष्ये ।

Questions:

1. In the last verse of which chapter of the गीता has √ऋ (ऋ गतिप्रापणयोः १. १०८६) been used in a तिङन्तं पदम्?

2. Where has लुँट् been used in the commentary?

3. Where has the वार्त्तिकम् – ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन been used in the verses?

4. Can you spot a “श”-प्रत्यय: in the verses?

5. Can you spot a “यासुट्”-आगम: in the commentary?

6. How would you say this in Sanskrit?
“I will concentrate on studying grammar.” Paraphrase this to “I will fix my mind on the study of grammar.” Use the neuter प्रातिपदिकम् “अध्ययन” for “study” and use (a लृँट् form of) √ऋ (ऋ गतिप्रापणयोः १. १०८६ or ऋ गतौ ३. १७) in the causative for “to fix on.”

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a चकार: (letter “च्”)?

2. In which word in the verses has the निषेध-सूत्रम् (prohibition rule) 4-1-10 न षट्स्वस्रादिभ्यः been used?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics