Home » 2012 » March » 29

Daily Archives: March 29, 2012

विस्मर्यते 3Ps-लँट्

Today we will look at the form विस्मर्यते 3Ps-लँट् from श्रीमद्भागवतम् 4.9.8.

त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः ।
तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ।। ४-९-८ ।।
नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः ।
अर्चन्ति कल्पकतरुं कुणपोपभोग्यमिच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ।। ४-९-९ ।।

श्रीधर-स्वामि-टीका
अपि च किं वक्तव्यं वह्न्यादयो ज्ञानादिशक्तिधरा न भवन्तीति, यस्माद्ब्रह्मणोऽपि ज्ञानं त्वदधीनमेवेत्याह । त्वद्दत्तया वयुनया ज्ञानेन भवन्तं शरणं प्रपन्नो ब्रह्मा इदं विश्वमचष्टापश्यत् । कथम् । सुप्तः पुरुषः प्रबुद्धः सन्यथा पश्यति तद्वत् । अत आपवर्ग्या मुक्तास्तेषामपि शरणम् । कृतविदा सर्वेन्द्रियजीवनेन त्वत्कृतमुपकारं जानता कथं विस्मर्यते । एवंभूतं त्वामभजन्तः कृतघ्ना इत्यर्थः ।। ८ ।। ये च मादृशाः कामाद्यर्थं भजन्ति तेऽतिमूढा इत्याह – नूनमिति । भवाप्ययौ जन्ममरणे तद्विमोक्षे हेतुं त्वामन्यहेतोः कामाद्यर्थं ये भजन्ति ते नूनं विमुष्टमतयो वञ्चितचित्ताः । यतस्ते कल्पतरुं त्वामर्चन्ति । ततः कुणपतुल्येन देहेनोपभोग्यं सुखमिच्छन्ति । न चेच्छायोग्यं तदित्याह । यत्स्पर्शजं विषयसंबन्धजन्यं सुखं तन्नरकेऽपि भवति ।। ९ ।।

Gita Press translation “Through the vision conferred by You, O Lord, Brahmā (who sought refuge in You) viewed this universe like one who has just woke from sleep. How can the soles of Your feet, the resort of even liberated souls, be forgotten by him who is conscious of Your benevolent acts. O friend of the afflicted? (8) Their mind has surely been beguiled by Your Māyā (deluding potency), who worship You – a veritable wiyielding tree, capable of freeing one from (the bondage of) birth and death – for other purposes and hanker after the pleasures of sense, enjoyable by the body (which is no better than a corpse), and which can be had by living beings even in hell.”

स्मर्यते is a passive form derived from the धातुः √स्मृ (स्मृ चिन्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १०८२)

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।

(1) स्मृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्मृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्मृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) स्मृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्मृ + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) स्मृ + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) स्मर्यते । By 7-4-29 गुणोऽर्तिसंयोगाद्योः, the verbal root √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७) as well as any verbal root which ends in a ऋकार: and begins with a संयोग: (conjunct consonant) takes a गुण: substitute when followed by either the affix यक् or a लिँङ् affix which has the आर्धधातुक-सञ्ज्ञा and begins with a यकार:। Note: As per 1-1-52 अलोऽन्त्यस्य, only the ending ऋकार: of the verbal root takes the गुण: substitute. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.
See question 2.

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + स्मर्यते = विस्मर्यते ।

Questions:

1. Where has 3-1-67 सार्वधातुके यक् (used in step 5 of the example) been used in the first ten verses of Chapter Eighteen of the गीता?

2. In the absence of 7-4-29 गुणोऽर्तिसंयोगाद्योः, which सूत्रम् would have applied in step 7?

3. Commenting on the सूत्रम् 7-4-29 गुणोऽर्तिसंयोगाद्योः, the काशिका says – श इत्यसम्भवात् निवृत्तम्। Please explain.

4. Where has 8-2-29 स्कोः संयोगाद्योरन्ते च been used in the verses?

5. From which verbal root is the form इच्छन्ति used in the verses derived?

6. How would you say this in Sanskrit?
“I forget your name.” Paraphrase to “Your name is forgotten by me.”

Easy questions:

1. Where has 6-4-137 न संयोगाद्वमन्तात्‌ been used in the commentary?

2. What would be an alternate form for the word नॄणाम् used in the verses?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics