Home » 2012 » March » 28

Daily Archives: March 28, 2012

उत्स्रक्ष्ये 1As-लृँट्

Today we will look at the form उत्स्रक्ष्ये 1As-लृँट् from श्रीमद्भागवतम् 10.66.8.

उवाच दूतं भगवान्परिहासकथामनु । उत्स्रक्ष्ये मूढ चिह्नानि यैस्त्वमेवं विकत्थसे ।। १०-६६-८ ।।
मुखं तदपिधायाज्ञ कङ्कगृध्रवटैर्वृतः । शयिष्यसे हतस्तत्र भविता शरणं शुनाम् ।। १०-६६-९ ।।

श्रीधर-स्वामि-टीका
हे मूढ, उत्स्रक्ष्ये त्वयि प्रक्षेप्स्यामि । यैः सह त्वमेवं विकत्थसे तेष्वपीत्यर्थः । यद्वा यैः कृत्रिमैः सुदर्शनादिभिस्त्वमेवं श्लाघसे तान्युत्स्रक्ष्ये त्याजयिष्यामीत्यर्थः ।। ८ ।। मां शरणमेहीत्यस्योत्तरम् – मुखमिति । वटाः कङ्कादिवत्पक्षिविशेषा: । तत्र तदा शुनां शरणमाश्रयो भवितासि ।। ९ ।।

Gita Press translation “When their jokes were over, the Lord replied through the messenger (as follows): ‘O foolish one, I shall (no doubt) discharge My (discus and other) insignia on you and (all) those associates of yours, encouraged by whom you brag in this manner. (8) O fool, hiding those lips (with which you are bragging) and you will (then) lie down dead on the ground, surrounded by buzzards, vultures and other (carnivorous) birds, and (instead of giving shelter to Me,) you will serve as subsistence for dogs.'”

स्रक्ष्ये is derived from the धातुः √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५).
Note: There is also a धातुः √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०)। But it is परस्मैपदी and hence cannot be used in this example.

The ending vowel (अकार:) of “सृजँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This vowel has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम्, √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५) takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५) can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्

(1) सृज् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) सृज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) सृज् + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “इट्” as the substitute for the लकारः।

(4) सृज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सृज् + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) सृज् + स्य + ए । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “स्य”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(7) सृ अम् ज् + स्य + ए । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “सृज्”।
See question 2.

(8) सृ अ ज् + स्य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) स्र ज् + स्य + ए । By 6-1-77 इको यणचि

(10) स्र ज् स्ये । By 6-1-97 अतो गुणे

(11) स्र ष् स्ये । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(12) स्र क् स्ये । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(13) स्रक्ष्ये । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“उद्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
उद् + स्रक्ष्ये = उत्स्रक्ष्ये । By 8-4-55 खरि च

Questions:

1. Among the two verbal roots √सृज् (दिवादि-गणः, सृजँ विसर्गे, धातु-पाठः # ४. ७५) and √सृज् (तुदादि-गणः, सृजँ विसर्गे, धातु-पाठः # ६. १५०), which one has been used in the गीता in a तिङन्तं पदम्?

2. Can you recall another सूत्रम् (besides 6-1-58 सृजिदृशोर्झल्यमकिति) which prescribes an augment अम्?

3. Among the monosyllabic verbal roots when end in a ईकार: in the धातु-पाठ:, only two do not a have a अनुदात्त-स्वर: on their ईकार:। One of them has been used in the verses. Which one is it?

4. Can you spot a “णिच्” affix in the commentary?

5. Where has लोँट् been used in the commentary?

6. How would you say this in Sanskrit?
“I will never give up the study of grammar.” Use the same धातु:/उपसर्ग: as in the post for “to give up.” Use the neuter noun “अध्ययन” for “study.”

Easy questions:

1. Which सूत्रम् is used for the सम्प्रसारणम् in the form शुनाम् used in the commentary?

2. Where has 7-3-103 बहुवचने झल्येत्‌ been used in the commentary?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics