Home » 2012 » March » 23

Daily Archives: March 23, 2012

भोक्ष्यते 3Ps-लृँट्

Please Note: By popular demand, going forward the posts will be published only on weekdays.

Today we will look at the form भोक्ष्यते 3Ps-लृँट् from श्रीमद्भागवतम् 4.28.31.

एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम् । भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ।। ४-२८-३१ ।।
अगस्त्यः प्राग्दुहितरमुपयेमे धृतव्रताम् । यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ।। ४-२८-३२ ।।

श्रीधर-स्वामि-टीका
अर्बुदमिति । श्रवणादीनां प्रत्येकमनेके प्रकारा अभवन्नित्यर्थः । तदुक्तम् – ‘भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते’ इति । येषां वंशधरैर्यतः प्रवृत्तैः संप्रदायभेदैः कृत्स्ना मही मन्वन्तरं ततः परंभोक्ष्यते विद्याकामकर्मभ्योऽपि रक्षिष्यते ।। ३१ ।। अगस्त्यः अगानि निष्क्रियाणि गात्राणि स्त्यायति संघातयतीत्यगस्त्यो मनः । स प्राक्प्रथमजातां दुहितरं कृष्णसेवारुचिमुपयेमे, तस्य मनः कृष्णे दृढां रतिं बबन्धेत्यर्थः । धृतानि शमदमादीनि व्रतानि यया तां रतिम् । दृढेभ्यः सत्यलोकादिभोगेभ्योऽपि च्युतस्तद्रहितः, कृष्णरताविहामुत्रभोगविरागो जात इत्यर्थः । स एवोपशमात्मकत्वान्मुनि: । कथंभूतः । इध्मवाह आत्मजो यस्य सः । ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ इत्यादिश्रुतिप्रसिद्धा समिद्वहनोपलक्षिता गुरूपसत्तिर्वैराग्यादभूदित्यर्थः । नह्यविरक्तस्य गुरूपसत्तिः संभवति । कथापक्षे यथाश्रुतमेव ।। ३२ ।।

Gita Press translation “A hundred million sons were born to each one of these latter, by whose descendants the earth will be ruled over for a whole Manvantara and (even) beyond it.(31) Agatsya married the first-born daughter (of Malayadhwaja), constant in virtue; of her was born the sage Dṛḍhacyuta, who (in his turn) had a son, Idhmavāha by name.”

भोक्ष्यते is derived from the धातुः √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७) Note: Among the two meanings of √भुज् listed in the धातुपाठ: – namely पालने (to rule/to protect) and अभ्यवहारे (to eat/to enjoy) – the latter is much more common. But in the present example, √भुज् has been used in the former sense (पालने)।

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः
Note: The सूत्रम् 1-3-66 भुजोऽनवने (The root √भुज् (भुजँ पालनाभ्यवहारयोः # ७. १७), takes आत्मनेपद-प्रत्यया: except when used in the sense of protecting) has application only in the active voice. In the passive voice 1-3-13 भावकर्मणोः always applies.

The विवक्षा is लृँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।

(1) भुज् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) भुज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भुज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) भुज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) भुज् + स्य + ते । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

√भुज् is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः। See question 2.

(6) भोज् + स्य + ते । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(7) भोग् + स्य + ते । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) respectively get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(8) भोग् + ष्यते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(9) भोक्ष्यते । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.

Questions:

1. In Chapter Two of the गीता, where has √भुज् (रुधादि-गणः, भुजँ पालनाभ्यवहारयोः, धातु-पाठः # ७. १७) been used with लृँट् (as in this example)?

2. Among the monosyllabic verbal roots which end in a जकार:, which others (besides √भुज्) are अनुदात्तोपदेशा: in the धातुपाठ:?

3. Where has 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

4. In the commentary can you spot a word wherein the affix णिच् has taken लोप:?

5. Which सूत्रम् is used for the तकारादेश: in the form संघातयति (seen in the commentary)?

6. How would you say this in Sanskrit?
“By whom will the Veda be protected?” Use a word from the commentary for “will be protected.”

Easy questions:

1. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses? Where has it been used in the commentary?

2. In the verses, can you spot a प्रातिपदिकम् in which the feminine affix ङीप् has been prohibited?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics