Home » Example for the day » योक्ष्यते 3Ps-लृँट्

योक्ष्यते 3Ps-लृँट्

Please Note: By popular demand, going forward the posts will be published only on weekdays.

Today we will look at the form योक्ष्यते 3Ps-लृँट् from श्रीमद्वाल्मीकि-रामायणम् 6.4.5.

सीतां हृत्वा तु तद् यातु क्वासौ यास्यति जीवितः । सीता श्रुत्वाभियानं मे आशामेष्यति जीविते । जीवितान्तेऽमृतं स्पृष्ट्वा पीत्वामृतमिवातुरः ।। ६-४-४ ।।
उत्तराफल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । अभिप्रयाम सुग्रीव सर्वानीकसमावृताः ।। ६-४-५ ।।
निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै । निहत्य रावणं सीतामानयिष्यामि जानकीम् ।। ६-४-६ ।।

Gita Press translation “Let that ogre for his part return (to his abode) after abducting Sītā; but he cannot escape alive. Hearing (from the mouth of Siddhas and others) of my march (to Laṅkā), Sītā (too) will regain her (lost) hope of survival, even as an ailing man would on touching an immortalizing herb or quaffing the drink of immortality at the close of his life.(4) The constellation of Uttarāphālgunī is actually in the ascendant today, while tomorrow the moon will be in conjunction with the constellation Hasta. Let us (therefore) march (this very day), accompanied by all the troops, O Sugrīva!(5) From the omens which actually appear on my person and which I behold I conclude that, killing Rāvaṇa, I shall bring back Sītā, Janaka’s daughter.(6)”

योक्ष्यते is derived from the धातुः √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७)

By the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या, “इर्” of “युजिँर्” gets the इत्-सञ्ज्ञा and takes लोपः by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लृँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।

(1) युज् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) युज् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) युज् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) युज् + स्य + ते । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

√युज् is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः

(6) योज् + स्य + ते । By 7-3-86 पुगन्तलघूपधस्य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

(7) योग् + स्य + ते । By 8-2-30 चोः कुः, the consonants of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”) get the consonants of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(8) योग् + ष्यते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(9) योक्ष्यते । By 8-4-55 खरि च, a झल् letter is replaced by a चर् letter when a खर् letter follows.

Questions:

1. In Chapter 18 of the गीता where has √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७) been used with लृँट् (as in this example)?

2. Which सूत्रम् is used for the पश्यादेश: in the form पश्यामि?

3. Which verbal root is used in the form एष्यति?

4. Why is the word आनयिष्यामि seen in the verses a आर्ष-प्रयोग: (archaic/irregular form)?

5. Where has 3-4-85 लोटो लङ्वत्‌ been used?

6. How would you say this in Sanskrit?
“This affix will be joined by a इट् augment.”

Easy questions:

1. Which अव्ययम् used in the verses has been translated to “today.” Which one has been translated to “tomorrow”?

2. Which सूत्रम् is used to get जानकी + अम् = जानकीम् (स्त्रीलिङ्ग-प्रातिपदिकम् “जानकी”, द्वितीया-एकवचनम्)?


1 Comment

  1. 1. In Chapter 18 of the गीता where has √युज् (रुधादि-गणः, युजिँर् योगे, धातु-पाठः # ७. ७) been used with लृँट् (as in this example)?
    Answer: √युज् has been used with लृँट् in the form नियोक्ष्यति in verse 59 of chapter 18.
    यदहंकारमाश्रित्य न योत्स्य इति मन्यसे ।
    मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ।। 18-59 ।।

    The विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    युज् + लृँट् । By 3-3-13 लृट् शेषे च।
    = युज् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = युज् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = युज् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = युज् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः। “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: √युज् is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = योज् + स्य + ति । By 7-3-86 पुगन्तलघूपधस्य च।
    = योग् + स्य + ति । By 8-2-30 चोः कुः।
    = योग् + ष्यति । By 8-3-59 आदेशप्रत्यययो:।
    = योक्ष्यति । By 8-4-55 खरि च।

    “नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    नि + योक्ष्यति = नियोक्ष्यति।

    2. Which सूत्रम् is used for the पश्यादेश: in the form पश्यामि?
    Answer: The सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः is used  for the पश्यादेश: in the form पश्यामि derived from the धातुः √दृश् (दृशिँर् प्रेक्षणे #१. ११४३)।

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    दृश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दृश् + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दृश् + शप् + मिप् । By 3-1-68 कर्तरि शप्।
    = दृश् + अ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = पश्य + अ + मि । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः, when followed by a प्रत्ययः which begins with शकार: as an इत्, the verbal roots√पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८ ), √दा (दाण् दाने १. १०७९), √दृश् (दृशिर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३)” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.)
    = पश्य मि । By 6-1-97 अतो गुणे।
    = पश्यामि । By 7-3-101 अतो दीर्घो यञि।

    3. Which verbal root is used in the form एष्यति?
    Answer: The verbal root √इ (इण् गतौ #२. ४०) is used in the form एष्यति।

    The विवक्षा is लृँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    इ + लृँट् । By 3-3-13 लृट् शेषे च।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = इ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + स्य + ति । By 3-1-33 स्यतासी लृलुटोः। “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: √इ (इण् गतौ #२. ४०) is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ए + स्य + ति । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = एष्यति । By 8-3-59 आदेशप्रत्यययो:।

    4. Why is the word आनयिष्यामि seen in the verses a आर्ष-प्रयोग: (archaic/irregular form)?
    Answer: The word आनयिष्यामि is derived from the verbal root √नी (णीञ् प्रापणे #१. १०४९)। The grammatically correct form would be आनेष्यामि√नी is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।

    The derivation of the grammatically correct form आनेष्यामि is as follows:
    The विवक्षा here is लृँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    नी + लृँट् । By 3-3-13 लृट् शेषे च।
    = नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नी + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + स्य + मि । By 3-1-33 स्यतासी लृलुटोः।
    Note: √नी is अनुदात्तोपदेश: and hence 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ blocks 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ने + स्य + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नेस्यामि । By 7-3-101 अतो दीर्घो यञि।
    = नेष्यामि । By 8-3-59 आदेशप्रत्यययो:।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + नेष्यामि = आनेष्यामि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    The derivation of आनयिष्यामि (आर्ष-प्रयोग:) as used in the verses is as follows:
    नी + लृँट् । By 3-3-13 लृट् शेषे च।
    = नी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + मिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नी + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नी + स्य + मि । By 3-1-33 स्यतासी लृलुटोः।
    = नी + इट् स्य + मि । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ has been ignored.
    = नी + इस्य + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ने + इस्य + मि । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नयिस्य + मि । By 6-1-78 एचोऽयवायावः।
    = नयिस्यामि । By 7-3-101 अतो दीर्घो यञि।
    = नयिष्यामि । By 8-3-59 आदेशप्रत्यययो:।

    “आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    आङ् + नयिष्यामि = आनयिष्यामि। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    5. Where has 3-4-85 लोटो लङ्वत्‌ been used?
    Answer: The सूत्रम् 3-4-85 लोटो लङ्वत्‌ has been used in the form अभिप्रयाम derived from the verbal root √या (या प्रापणे २. ४४)।

    The विवक्षा is लोँट्, कर्तरि-प्रयोगः, उत्तम-पुरुषः, बहुवचनम्।
    या + लोँट् । By 3-3-162 लोट् च।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।
    = या + म । By 3-4-85 लोटो लङ्वत्‌, लोँट् is treated like लँङ्, and hence the following two operations take place in the case of लोँट् as they do in the case of लँङ् – i) the substitution by ताम् etc. (ref 3-4-101) and ii) the elision of सकारः (ref 3-4-99). By 3-4-99 नित्यं ङितः, the सकारः of “मस्” is elided.
    = या + आट् म । By 3-4-92 आडुत्तमस्य पिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = या + आम । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + शप् + आम । By 3-1-68 कर्तरि शप्।
    = या + आम । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = याम । By 6-1-101 अकः सवर्णे दीर्घः।

    “अभि” and “प्र” are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    अभि + प्र + याम = अभिप्रयाम।

    6. How would you say this in Sanskrit?
    “This affix will be joined by a इट् augment.”
    Answer: अयम् प्रत्ययः इट्-आगमेन योक्ष्यते = अयं प्रत्यय इडागमेन योक्ष्यते।
    अथवा
    अयम् प्रत्ययः इटा आगमेन योक्ष्यते = अयं प्रत्यय इटागमेन योक्ष्यते।

    Easy questions:

    1. Which अव्ययम् used in the verses has been translated to “today.” Which one has been translated to “tomorrow”?
    Answer: The अव्ययम् अद्य has been translated to “today”. “अद्य” gets the अव्यय-सञ्ज्ञा by 1-1-38 तद्धितश्चासर्वविभक्तिः । It is given as a ready-made form by the सूत्रम् 5-3-22 सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः। 5-3-22 occurs in the section तसिलादयः प्राक् पाशपः, which extends from 5-3-7 पञ्चम्यास्तसिल् up to (but not including) 5-3-47 याप्ये पाशप्।
    The अव्ययम् श्वः has been translated to “tomorrow”. “श्वस्” belongs to the स्वरादि-गण: and gets the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-37 स्वरादिनिपातमव्ययम्।

    2. Which सूत्रम् is used to get जानकी + अम् = जानकीम् (स्त्रीलिङ्ग-प्रातिपदिकम् “जानकी”, द्वितीया-एकवचनम्)?
    Answer: The सूत्रम् 6-1-107 अमि पूर्व: is used to get जानकी + अम् =  जानकीम्। In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Leave a comment

Your email address will not be published.

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics