Home » 2012 » March » 16

Daily Archives: March 16, 2012

विस्तरिष्यते 3Ps-लृँट्

Today we will look at the form विस्तरिष्यते 3Ps-लृँट् from श्रीमद्भागवतम् 5.24.27

तस्यानुचरितमुपरिष्टाद्विस्तरिष्यते यस्य भगवान्स्वयमखिलजगद्गुरुर्नारायणो द्वारि गदापाणिरवतिष्ठते निजजनानुकम्पितहृदयो येनाङ्गुष्ठेन पदा दशकन्धरो योजनायुतायुतं दिग्विजय उच्चाटितः ।। ५-२४-२७ ।।

श्रीधर-स्वामि-टीका
अथ शुकोक्तिः । नन्वेवंभूतश्चेद्बलिस्तर्हि तस्यैव चरितं विस्तरेण कथ्यतां तत्राह । तस्य बलेरनुचरितमुपरिष्टादष्टमे विस्तरिष्यतेयस्य द्वार्यवतिष्ठते निजजनेष्वनुकम्पितं कृतानुकम्पं हृदयं यस्य । द्वारपालकर्म दर्शयति । येन श्रीनारायणेन बलेर्द्वारि विशन्दशकन्धर उच्चाटितः । केन पदा । तत्राप्यङ्गुष्ठेनैव ।। ५-२४-२७ ।।

Gita Press translation “The narrative of Bali will be told at length later on (in Book Eight), at whose door stays, mace in hand, the divine Nārāyaṇa Himself, the adored of the whole universe – Nārāyaṇa, whose heart is full of compassion for His own devotees and by whom Rāvaṇa (the ten-headed monster) was thrown a hundred million Yojanas away with His toe (when he appeared there) in the course of his (expedition for the) conquest of the quarters.”

विस्तरिष्यते is a passive form that can be derived from the धातुः √स्तृ (स्तृञ् आच्छादने ५. ६) or √स्तॄ (स्तॄञ् आच्छादने ९. १७) .

The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

Since this is a कर्मणि प्रयोग: (passive usage), a आत्मनेपद-प्रत्ययः is used as per 1-3-13 भावकर्मणोः

The विवक्षा is लृँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “त”।

(1) स्तृ/स्तॄ + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) स्तृ/स्तॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्तृ/स्तॄ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) स्तृ/स्तॄ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्तृ/स्तॄ + स्य + ते । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively. “स्य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) स्तृ/स्तॄ + इट् स्य + ते । In the case of √स्तृ, we apply 7-2-70 ऋद्धनोः स्ये – the affix “स्य” (prescribed by 3-1-33 स्यतासी लृलुटोः) gets the augment इट् when following a verbal root that ends in a ऋकार: or the verbal root √हन् (हनँ हिंसागत्योः २. २). Note: √स्तृ is अनुदात्तोपदेश:। So in the absence of 7-2-70 ऋद्धनोः स्ये, there would have been no augment इट् because 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ would have blocked 7-2-35 आर्धधातुकस्येड् वलादेः

√स्तॄ on the other hand is not अनुदात्तोपदेश: and hence 7-2-10 cannot block 7-2-35. So we apply 7-2-35 आर्धधातुकस्येड् वलादेः – an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”।

As per 1-1-46 आद्यन्तौ टकितौ, the आगम: “इट्” joins at the beginning of the प्रत्यय: “स्य”।

(7) स्तृ/स्तॄ + इस्य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) स्तर् + इस्य + ते । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(9) स्तरिष्यते । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + स्तरिष्यते = विस्तरिष्यते ।

Questions:

1. In Chapter Four of the गीता can you spot a word in which a धातु: ending in a ॠकार: has been used with लृँट् (as in this example)?

2. What would be an alternate final form (other than स्तरिष्यते) in this example?

3. The form अवतिष्ठते used in the verse is derived from the धातु: √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) with “अव” as the उपसर्ग:। In the धातु-पाठः, √स्था has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √स्था takes the परस्मैपद-प्रत्यया: by default. But in the form अवतिष्ठते we can see that आत्मनेपदम् has been used. Can you try to find a सूत्रम् in 1-3 (third quarter of the first chapter) of the अष्टाध्यायी by which the आत्मनेपदम् in अवतिष्ठते can be justified?

4. In the commentary, can you spot a word wherein the “णिच्”-प्रत्यय: has taken लोप:?

5. Why doesn’t the सूत्रम् 6-1-58 सृजिदृशोर्झल्यमकिति apply in the word दर्शयति used in the commentary? (Which condition is not satisfied?)

6. How would you say this in Sanskrit?
“This topic will be described at length in the sixth chapter.” Use the neuter प्रातिपदिकम् “प्रकरण” for “topic”, the adjective प्रातिपदिकम् “षष्ठ” for “sixth” and the masculine प्रातिपदिकम् “अध्याय” for “chapter.”

Easy questions:

1. Where has 7-3-111 घेर्ङिति been used in the commentary?

2. Which सूत्रम् is used for the “नुँम्”-आगम: in the form विशन् (प्रातिपदिकम् “विशत्”, पुंलिङ्गे प्रथमा-एकवचनम्) used in the commentary? Note: The प्रातिपदिकम् “विशत्” ends in the “शतृँ”-प्रत्यय:।

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics