Home » 2012 » March » 14

Daily Archives: March 14, 2012

कृषीष्ट 3As-आशीर्लिँङ्

Today we will look at the form कृषीष्ट 3As-आशीर्लिँङ् from श्रीमद्भागवतम् 5.10.24.

शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् । स्वधर्ममाराधनमच्युतस्य यदीहमानो विजहात्यघौघम् ।। ५-१०-२३ ।।
तन्मे भवान्नरदेवाभिमानमदेन तुच्छीकृतसत्तमस्य । कृषीष्ट मैत्रीदृशमार्तबन्धो यथा तरे सदवध्यानमंहः ।। ५-१०-२४ ।।

श्रीधर-स्वामि-टीका
यदुक्तं स्वस्वाम्यभावो ध्रुव इति तत्राह – शास्तेति । अध्रुवत्वेऽपि यदा यो नृपतिःप्रजानां शास्ता गोप्ता च । यच्चोक्तं स्तब्धादेः शिक्षा पिष्टपेष इति तत्राह – योऽच्युतस्य किङ्करःपिष्टं न पिनष्टि निष्फलं न करोति । स्तब्धत्वाद्यनपगमेऽपि शास्तुरीश्वराज्ञासंपादनेनैव सफलत्वात्तदाह । स्वधर्मरूपमच्युतस्याराधनं कुर्वन्यस्मादघौघं विजहाति ।। ३३ ।। यस्मादेवं मम त्वदुक्तं विपरीतं प्रतिभाति तत्तस्मान्नरदेवाभिमानमदेन तुच्छीकृतास्तिरस्कृताः सत्तमा भवादृशा येन तस्य मे मैत्रीदृशं स्नेहयुक्तां दृष्टिं कृषीष्ट करोतु । सतामवज्ञारूपं पापं यथा तरिष्यामि ।। २४ ।।

Gita Press translation “(Granted that the relation of master and servant subsisting between a ruler and his subjects is not permanent or unchangeable) a king is (nevertheless for the time being) the ruler and protector of the people. He who is a servant (of the Lord, that is, he who does his duty as a piece of service to the Lord) does not grind what is already ground (undertake an unprofitable business), for (although he may not be able to rid a dunce of his stupidity by upbraiding him for his remissness, he thereby carries out the Lord’s behests and) by offering worship to the Lord in the shape of performing his duty he is able to get rid of his stock of sins.(23) Therefore, may you be pleased, O friend of the afflicted, to cast a kindly look on me, who have slighted the most holy (like you) through vanity arising from consciousness of my being a ruler of men, so that I may (be able to) get rid of the sin incurred by showing disrespect to pious souls.(24)”

कृषीष्ट is derived from the धातुः √कृ (तनादि-गणः, डुकृञ् करणे, धातु-पाठः # ८. १०)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

Since √कृ has ञकारः as इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले it is उभयपदी। In this verse, it has taken a आत्मनेपद-प्रत्यय:।

The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) कृ + लिँङ् (आशिषि) । 3-3-173 आशिषि लिङ्लोटौ, the affixes लिँङ् and लोँट् occur after a verbal root when used in the sense of benediction.

(2) कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) कृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः।

(4) कृ + सीयुट् त । By 3-4-102 लिङस्सीयुट्, the affixes of लिँङ् get “सीयुट्” as the augment. As per 1-1-46 आद्यन्तौ टकितौ, the “सीयुट्”-आगमः joins at the beginning of the प्रत्यय:।

(5) कृ + सीय् त । The उकार: in “सीयुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(6) कृ + सीय् सुट् त । By 3-4-107 सुट् तिथोः, a तकार: or थकार: belonging to a लिँङ् affix takes the augment सुट्। As per 1-1-46 आद्यन्तौ टकितौ, the “सुट्”-आगमः joins at the beginning of the तकार:।

(7) कृ + सीय् स् त । The उकार: in “सुट्” is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

(8) कृ + सीस्त । By 6-1-66 लोपो व्‍योर्वलि, a वकारः or a यकारः is elided when it is followed by a letter of the वल्-प्रत्याहारः।

Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the “इट्”-आगम: (for the प्रत्यय: “सीस्त”) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

Note: By 1-2-12 उश्च, when used in आत्मनेपदम्, the affix लिँङ् or सिँच् is considered to be a कित् (as having ककार: as a इत्) if the following conditions are satisfied:
i. The affix (लिँङ् or सिँच्) begins with a झल् letter and
ii. There is a ऋवर्ण: (ऋकार:/ॠकार:) prior to the affix (लिँङ् or सिँच्)।

Hence as per 1-2-12 उश्च, the affix “सीस्त” is a कित् here. This enables 1-1-5 ग्क्ङिति च to stop 7-3-84 सार्वधातुकार्धधातुकयोः

(9) कृ + षीष् त । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.) (This सूत्रम् is applied twice here.)

(10) कृषीष्ट । By 8-4-41 ष्टुना ष्टुः

Questions:

1. Where has the “सीयुट्”-आगम: (used in step 4 of the example) been used in Chapter Six of the गीता?

2. What is the प्रातिपदिकम् used in the word “उ:” in the सूत्रम् 1-2-12 उश्च (used in step 8)?

3. Can you spot a “श्लु” elision in the verses?

4. Why doesn’t the सूत्रम् 7-1-100 ॠत इद्धातोः apply in the form तरिष्यामि used in the commentary?

5. Which सूत्रम् is used to bring in the “श्नम्”-प्रत्यय: in the form पिनष्टि used in the verses?

6. How would you say this in Sanskrit?
“May I do that which would please (my) teacher.” or “I wish I do that which would please (my) teacher.” Use (a विधिलिँङ् form of) √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) for “to please.” Use चतुर्थी विभक्ति: with “teacher.” Use the pronouns “यद्” and “तद्”।

Easy questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the commentary?

2. Derive the form भवान् (पुंलिङ्गे प्रथमा-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “भवत्”। Note: “भवत्” ends in the प्रत्यय: “डवतुँ”।

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics