Home » 2012 » March » 09

Daily Archives: March 9, 2012

समर्पयिष्ये 1As-लृँट्

Today we will look at the form समर्पयिष्ये 1As-लृँट् from श्रीमद्भागवतम् 10.1.54.

श्रीवसुदेव उवाच
न ह्यस्यास्ते भयं सौम्य यद्वागाहाशरीरिणी । पुत्रान्समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ।। १०-१-५४ ।।
श्रीशुक उवाच
स्वसुर्वधान्निववृते कंसस्तद्वाक्यसारवित् । वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद्गृहम् ।। १०-१-५५ ।।

श्रीधर-स्वामि-टीका
यद्यथा अशरीरिणी वागाह तथा हि निश्चितमस्याः सकाशात्ते भयं नास्ति । यतो येभ्यः पुत्रेभ्यस्ते भयमुत्थितम् । अष्टमो हन्तेत्युक्तेऽन्योन्यापेक्षया सर्वेऽप्यष्टमा भवेयुरित्युद्भूतं तेनास्याः पुत्रान्समर्पयिष्ये ।। ५४ ।। निववृते निवृत्तः । तद्वाक्ये सार उपपत्तिस्तद्वित् ।। ५५ ।।

Gita Press translation – Vasudeva observed: Indeed there is no fear to you, O gentle one, from this girl as the incorporeal voice (from heaven) has conveyed (to you). I shall (accordingly) make over (to you) her sons, from whom fear has arisen in you. (54) Śrī Śuka continued: Kaṁsa, who knew the truthfulness of Vasudeva’s words, ceased from killing Devakī (his own cousin). Applauding him, Vasudeva too reached home full of delight.(55)”

समर्पयिष्ये is a causative form derived from the धातुः √ऋ (ऋ गतिप्रापणयोः १. १०८६ or ऋ गतौ ३. १७)

The विवक्षा is लृँट्, कर्तरि प्रयोग: (हेतुमति), उत्तम-पुरुषः, एकवचनम्

ऋ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= ऋ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= ऋ पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “ऋ”।
= ऋप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= अर्पि । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its “इक्”-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

“अर्पि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the धातु: “अर्पि” is उभयपदी। Here it has taken a आत्मनेपद-प्रत्ययः।

(1) अर्पि + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) अर्पि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अर्पि + इट् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “इट्” as the substitute for the लकारः।

(4) अर्पि + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) अर्पि + ए । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(6) अर्पि + स्य + ए । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(7) अर्पि + इट् स्य + ए । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(8) अर्पि + इस्य + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) अर्पे + इस्य + ए । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(10) अर्पयिस्य + ए । By 6-1-78 एचोऽयवायावः

(11) अर्पयिस्ये । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(12) अर्पयिष्ये । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

“सम्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
सम् + अर्पयिष्ये = समर्पयिष्ये ।

Questions:

1. In the last verse of which chapter of the गीता has √ऋ (ऋ गतिप्रापणयोः १. १०८६) been used in a तिङन्तं पदम्?

2. Where has लुँट् been used in the commentary?

3. Where has the वार्त्तिकम् – ऋदुपधेभ्यो लिट: कित्त्वं गुणात्पूर्वविप्रतिषेधेन been used in the verses?

4. Can you spot a “श”-प्रत्यय: in the verses?

5. Can you spot a “यासुट्”-आगम: in the commentary?

6. How would you say this in Sanskrit?
“I will concentrate on studying grammar.” Paraphrase this to “I will fix my mind on the study of grammar.” Use the neuter प्रातिपदिकम् “अध्ययन” for “study” and use (a लृँट् form of) √ऋ (ऋ गतिप्रापणयोः १. १०८६ or ऋ गतौ ३. १७) in the causative for “to fix on.”

Easy questions:

1. In the verses, can you spot a प्रातिपदिकम् which ends in a चकार: (letter “च्”)?

2. In which word in the verses has the निषेध-सूत्रम् (prohibition rule) 4-1-10 न षट्स्वस्रादिभ्यः been used?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics