Home » 2012 » March » 05

Daily Archives: March 5, 2012

भावयिष्यन्ति 3Ap-लृँट्

Today we will look at the form भावयिष्यन्ति 3Ap-लृँट् from श्रीमद्भागवतम् 3.14.45.

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः । निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ।। ३-१४-४५ ।।
यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् । स स्वदृग्भगवान्यस्य तोष्यतेऽनन्यया दृशा ।। ३-१४-४६ ।।

श्रीधर-स्वामि-टीका
हीनवर्णं हेम यथा योगैर्दाहादिभिरुपायैः शोध्यते तथा यस्य शीलं स्वभावमनुवर्तितुमनुगन्तुं प्राप्तुं निर्वैरादिभिर्योगैरात्मानं भावयिष्यन्ति शोधयिष्यन्ति ।। ४५ ।। विश्वप्रसादे हेतुर्यदात्मकम् । स्वदृगात्मसाक्षी । यस्यानन्यया भगवानेव सत्य इत्येवंभूतया दृशा तोष्यते तोषं प्राप्स्यते ।। ४६ ।।

Gita Press translation “Even as gold of inferior quality is purified by being heated in fire, pious souls will cleanse their heart through disciplines (of various kinds) such as freedom from animosity in order to emulate his noble disposition and character. (45) The Lord, who is the witness of His own Self and whose grace alone brings happiness to this universe, consisting of Himself, will be gratified with his exclusive view (that the Lord alone is true).”

भावयिष्यन्ति is derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १)

The विवक्षा is लृँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, बहुवचनम्

भू + णिच् । 3-1-26 हेतुमति च, the affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed.
= भू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= भौ + इ । By 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.
= भावि । By 6-1-78 एचो ऽयवायावः
“भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, “भावि” is उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

(1) भावि + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) भावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भावि + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) भावि + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) भावि + इट् स्य + झि । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(6) भावि + इस्य + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) भावे + इस्य + झि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) भावयिस्य + झि । By 6-1-78 एचोऽयवायावः

(9) भावयिस्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(10) भावयिस्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(11) भावयिष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Can you spot a word in Chapter Ten of the गीता, wherein the “णिच्”-प्रत्यय: has been used along with लृँट् (as in this example)?

2. Which of the following is true with regard to the प्रत्यय: “स्य”?
i. It has the कृत्-सञ्ज्ञा but not the आर्धधातुक-सञ्ज्ञा।
ii. It has the आर्धधातुक-सञ्ज्ञा but not the कृत्-सञ्ज्ञा।
iii. It has neither the आर्धधातुक-सञ्ज्ञा nor the कृत्-सञ्ज्ञा।
iv. It has both the आर्धधातुक-सञ्ज्ञा and the कृत्-सञ्ज्ञा।

3. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verses?

4. Which सूत्रम् is used for the सीदादेश: in the form प्रसीदति?

5. Can you spot a word in the verses wherein the “णिच्”-प्रत्यय: has taken लोप:?

6. How would you say this in Sanskrit?
“O Lord! With exclusive devotion, I will always cherish you in my heart.” Use the feminine प्रातिपदिकम् “भक्ति” for “devotion” and use (a लृँट् form of) √भू in the causative for “to cherish.” Use a word from the verses for “with exclusive.”

Easy questions:

1. By which सूत्रम् does पाणिनि: define the term हेतु: (referred to in 3-1-26 हेतुमति च)?

2. Which प्रातिपदिकम् used in the verses has the घि-सञ्ज्ञा?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics