Home » 2012 » March » 02

Daily Archives: March 2, 2012

नङ्क्ष्यन्ति 3Ap-लृँट्

Today we will look at the form नङ्क्ष्यन्ति 3Ap-लृँट् from श्रीमद्भागवतम् 3.25.37.

अथो विभूतिं मम मायाविनस्तामैश्वर्यमष्टाङ्गमनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते तु लोके ।। ३-२५-३७ ।।
न कर्हिचिन्मत्पराः शान्तरूपे नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिः । येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ।। ३-२५-३८ ।।

श्रीधर-स्वामि-टीका
विभूत्यादिकं च तत्राधिकमित्याह । अथो अविद्याविवृत्त्यनन्तरं विभूतिं सत्यलोकादिगतां भोगसम्पत्तिमणिमाद्यष्टाङ्गमैष्वर्यमनुप्रवृत्तं भक्तिमनु स्वत एव प्राप्तमपि भागवतींश्रियं वैकुण्ठस्थां संपत्तिमस्पृहयन्ति । ते यद्यपि न स्पृहयन्तीत्यर्थः । तथापि लोके वैकुण्ठे अश्नुवते तु प्राप्नुवन्त्येव ।। ३७ ।। नन्वेवं तर्हि लोकत्वाविशेषात्स्वर्गादिवद्भोक्तृभोग्यानां कदाचिद्विनाशः स्यात्तत्राह । हे शान्तरूपे । यद्वा शान्तं शुद्धसत्त्वं तद्रूपे वैकुण्ठे मत्पराः कदाचिदपि न नङ्क्ष्यन्ति भोग्यहीना न भवन्ति । अनिमिषो मे हेतिर्मदीयं कालचक्रं च नो लेढि तान्न ग्रसति । तत्र हेतुः – येषामिति । सुत इव स्नेहविषयः, सखेव विश्वासास्पदम्, गुरुरिवोपदेष्टा, सुहृदिव हितकारी, इष्टं दैवमिव पूज्यः । एवं सर्वभावेन मां ये भजन्ति तान्मदीयं कालचक्रं न ग्रसतीत्यर्थः ।। ३८ ।।

Gita Press translation “They no longer crave for the wealth and enjoyments of Satyaloka (the highest heaven) and the other spheres falling within My jurisdiction as the Lord of Māyā, nor for the eight kinds of supernatural powers that come to them of their own accord as a sequel to Devotion, nor even for the wealth and splendor of the Lord’s own realm (Vaikuṇṭha), which are full in every respect; yet they do enjoy these in that Abode of the Supreme.(38) They who depend on Me, nay, to whom I am the only object of love, nay, the very self, the son, the friend, the perceptor, the kith and kin and the chosen deity, are never deprived of these enjoyments in Vaikuṇṭha (which consists of pure Sattva); nor does My weapon in the shape of Time ever devour them.(39)”

Note: The translation is as per the commentary which says नङ्क्ष्यन्ति = भोग्यहीना भवन्ति ।

नङ्क्ष्यन्ति is derived from the धातुः √नश् (दिवादि-गणः, णशँ अदर्शने, धातु-पाठः # ४. ९१)

The धातुः “णशँ” is णोपदेशः, since it has an initial णकारः in the धातु-पाठः। By 6-1-65 णो नः, there is the substitution of नकारः in the place of the initial णकारः of a धातुः। So, now we have “नशँ”।
The ending अकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “नशँ” has a उदात्त-स्वरः। Thus √नश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग: √नश् takes the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √नश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्

(1) नश् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) नश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नश् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः।

(4) नश् + स्य + झि । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(5) नश् + स्य + झि । The प्रत्यय: “स्य” optionally takes a “इट्”-आगम: here as per 7-2-45 रधादिभ्यश्च – An आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः optionally gets the augment इट् when following the verbal root √रध् (रधँ हिंसासंराद्ध्योः ४. ९०) or √नश् (णशँ अदर्शने ४. ९१) or √तृप् (तृपँ प्रीणने ४. ९२) or √दृप् (दृपँ हर्षमोहनयोः ४. ९३) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √मुह् (मुहँ वैचित्त्ये ४. ९५) or √स्नुह् (ष्णुहँ उद्गिरणे ४. ९६) or √स्निह् (ष्णिहँ प्रीतौ ४. ९७).

In the present example, the optional “इट्”-आगम: has not applied. See question 2.

(6) न नुँम् श् + स्य + झि । By 7-1-60 मस्जिनशोर्झलि, when followed by a प्रत्यय: which begins with a झल् letter, the verbal root √मस्ज् (टुमस्जोँ शुद्धौ ६. १५१) as well as √नश् (णशँ अदर्शने ४. ९१) gets the augment नुँम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the “नुँम्”-आगम: attaches itself after the last vowel (अकार:) in the अङ्गम् “नश्”।

(7) न न् श् + स्य + झि । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) न न् श् + स्य + अन्ति । By 7-1-3 झोऽन्तः – “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(9) न न् श् + स्यन्ति । By 6-1-97 अतो गुणे, in the place of the letter “अ” which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter).

(10) न न् ष् + स्यन्ति । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(11) न न् क् + स्यन्ति । By 8-2-41 षढोः कः सि, a षकारः or a ढकारः is replaced by a ककार: if followed by a सकारः।

(12) नं क् + स्यन्ति । By 8-3-34 नश्चापदान्तस्य झलि, नकारः and मकारः which do not occur at the end of a पदम् get अनुस्वारः as replacement when a झल् letter follows.

(13) नं क् + ष्यन्ति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

(14) नङ्क्ष्यन्ति । By 8-4-58 अनुस्वारस्य ययि परसवर्णः, when a यय् letter follows, अनुस्वारः gets the सवर्णः of the यय् letter as its replacement.

Questions :

1. Where has 7-1-60 मस्जिनशोर्झलि been used in the गीता?

2. What would be the final form in this example in the case where the “इट्”-आगम: is applied?

3. Can you spot a ढकार-लोप: (elision of the letter “ढ्”) in the verses?

4. Where has 7-1-5 आत्मनेपदेष्वनतः been used in the verses?

5. Why doesn’t 6-4-87 हुश्नुवोः सार्वधातुके apply in the form प्राप्नुवन्ति used in the commentary? (Which condition is not satisfied?)

6. How would you say this in Sanskrit?
“All those who don’t follow (practice) Dharma will be ruined.” Use (a लँट् form of) √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०) for “to follow (practice)” and (a लृँट् form of) √नश् (णशँ अदर्शने ४. ९१) for “to be ruined.” Use the appropriate forms of the pronouns “यद्” and “तद्”।

Easy questions:

1. Which सूत्रम् is used for the “इयँङ्”-आदेश: in the form श्रियम् (स्त्रीलिङ्ग-प्रातिपदिकम् “श्री”, द्वितीया-एकवचनम्) used in the verses?

2. Which सूत्रम् is used for the “अनँङ्”-आदेश: in the form उपदेष्टा (प्रातिपदिकम् “उपदेष्टृ”, पुंलिङ्गे प्रथमा-एकवचनम्) used in the commentary?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics