Home » 2012 » March » 01

Daily Archives: March 1, 2012

ग्रहीष्यति 3As-लृँट्

Today we will look at the form ग्रहीष्यति 3As-लृँट् from श्रीमद्भागवतम् 4.14.12

तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ।। ४-१४-१२ ।।
लोकधिक्कारसन्दग्धं दहिष्यामः स्वतेजसा । एवमध्यवसायैनं मुनयो गूढमन्यवः । उपव्रज्याब्रुवन्वेनं सान्त्वयित्वा च सामभिः ।। ४-१४-१३ ।।

श्रीधर-स्वामि-टीका
स्वस्य तत्पातकस्पर्शे हेतुः – तत्पातकित्वं विद्विद्भिः ।। १२ ।। गूढो मन्युर्येषाम् ।। १३ ।।

Gita Press translation “For Vena, who was addicted to evil ways, was made king by us even though we were aware of his sins. If, however, the unrighteous fellow does not accept our advice even when kindly addressed, we shall burn him with our spiritual fire, burnt as he already is by popular reproach.” Thus resolved, the sages approached Vena, concealing their anger, and, after soothing him with kind words, spoke to him (as follows.)

ग्रहीष्यति is derived from the धातुः √ग्रह् (क्र्यादि-गणः, ग्रहँ उपादाने, धातु-पाठः # ९.७१)

The अकारः at the end of “ग्रहँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has स्वरित-स्वरः and hence this धातु: is उभयपदी। Here it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लृँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्

(1) ग्रह् + लृँट् । 3-3-13 लृट् शेषे च – With or without the presence of a क्रियार्था क्रिया (an action meant or intended for another action), the affix लृँट् is prescribed after a धातुः when used in the sense of future.

(2) ग्रह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ग्रह् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः।

(4) ग्रह् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) ग्रह् + स्य + ति । By 3-1-33 स्यतासी लृलुटोः, the affixes “स्य” and “तासिँ” are prescribed after a धातुः when followed by “लृँ” (लृँट् or लृँङ्) or लुँट् respectively.

Note: This rule is a अपवाद: for 3-1-68 कर्तरि शप्‌ etc.

(6) ग्रह् + इट् स्य + ति । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(7) ग्रह् + इस्य + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) ग्रहीस्यति । By 7-2-37 ग्रहोऽलिटि दीर्घः, when prescribed after the monosyllabic verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१), the augment इट् gets elongated, but not if the affix लिँट् follows.

(9) ग्रहीष्यति । By 8-3-59 आदेशप्रत्यययो:, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. In the last verse of which chapter of the गीता has लृँट् been used?

2. Commenting on the सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः (used in step 8), the काशिका says – अलिटि इति किम्? जगृहिम। Please explain.

3. Besides in ग्रहीष्यति, where else in the verses has लृँट् been used?

4. Which सूत्रम् is used for the दकारादेश: in the form विद्वद्भि: (प्रातिपदिकम् “विद्वस्”, पुंलिङ्गे तृतीया-बहुवचनम्)? Note: “विद्वस्” ends in the प्रत्यय: “वसुँ”।

5. Can you spot a “उवँङ्”-आदेश: in the verses?

6. How would you say this in Sanskrit?
“I hope that you will accept my advice.” Use the अव्ययम् “कच्चित्” (ref. गीता 18-72) for “I hope that” and the masculine प्रातिपदिकम् “उपदेश” for “advice.”

Easy questions:

1. Which सूत्रम् is used for the “एन”-आदेश: in the form एनम्?

2. Which word used in the verses is a short alternate form for अस्माकम्?

Recent Posts

March 2012
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics