Home » Example for the day » रेमिरे 3Ap-लिँट्

रेमिरे 3Ap-लिँट्

Today we will look at the form रेमिरे 3Ap-लिँट् from श्रीमद्भागवतम् 10.35.26

श्रीशुक उवाच
एवं व्रजस्त्रियो राजन्कृष्णलीला नु गायतीः ।
रेमिरेऽहःसु तच्चित्तास्तन्मनस्का महोदयाः ।। १०-३५-२६ ।।

श्रीधर-स्वामि-टीका
एवं विरहदुःखेनापि नु अहो कृष्णलीला एव गायन्त्यस्तस्मिंश्चित्तं चेतना जीवितं यासां तास्तस्मिन्नेव मनः संकल्परूपं यासां ताः, अतो महानुदय उत्सवो यासां ता अहःस्वपि रेमिरे ।।

Gita Press translation – Śrī Śuka continued : “In this way, Oh Parīkṣit, the women of Vraja, whose intellect and mind were absorbed in Him and who were therefore full of great rejoicing, delightfully spent their time (even) during the day, celebrating in song the pastimes of Śrī Kṛṣṇa.”

रेमिरे is derived from the धातुः √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

The ending उकारः/अकार: of √रम्-धातुः gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् has a अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √रम् takes आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √रम् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is “झ”।

(1) रम् + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रम् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झ” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) रम् + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच्, when they come in place of लिँट्, the affixes “त” and “झ” take the substitutions “एश्” and “इरेच्” respectively.
As per 1-3-10 यथासंख्यमनुदेशः समानाम्, 1-1-55 अनेकाल् शित् सर्वस्य, “इरेच्” comes as a substitute for “झ”।

(5) रम् + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) रम् रम् + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) र रम् + इरे । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) रेमिरे । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the अकार: of a अङ्गम् takes एकार: as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
(i) the अकार: is preceded and followed by a single (non-conjunct) consonant
(ii) the अङ्गम् is followed by a लिँट् affix which is कित्
(iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.

Note : By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence “इरेच्” is a कित्-प्रत्यय: here. This allows 6-4-120 to apply.

Questions:

1. Where has √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९) been used in a तिङन्तं पदम् in Chapter Eighteen of the गीता?

2. The word अह:सु used in the verse is सप्तमी-बहुवचनम् of the neuter प्रातिपदिकम् “अहन्”। Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions “अहन्”?

3. In the verse can you spot a आर्ष-प्रयोग: (a archaic form which is not according to the rules of grammar)?

4. Commenting on the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the काशिका says – तपरकरणं किम्? ररासे। Please explain.

5. Commenting further on the same सूत्रम्, the काशिका says – एकहल्मध्ये इति किम्? शश्रमतुः। Please explain.

6. How would you say this in Sanskrit?
“Observing the beauty of nature, Sita delightfully spent her time with Sri Rama in the forest.” Use the adjective प्रातिपदिकम् “अवलोकयत्” (feminine “अवलोकयन्ती”) for “observing.”

Easy questions:

1. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form गायन्त्य: (स्त्रीलिङ्ग-प्रातिपदिकम् “गायन्ती”, प्रथमा-बहुवचनम्) used in the commentary?

2. Can you spot a “सुँट्”-आगम: in the commentary?


1 Comment

  1. Questions:
    1. Where has √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९) been used in a तिङन्तं पदम् in Chapter Eighteen of the गीता?
    Answer: √रम् (भ्वादि-गणः, रमुँ क्रीडायाम् । रमँ इति माधवः, धातु-पाठः #१. ९८९) has been used in a तिङन्तं पदम् in Chapter Eighteen of the गीता in the form रमते।
    सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ |
    अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति || 18-36||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    रम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = रम् + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = रम् + शप् + ते । By 3-1-68 कर्तरि शप्।
    = रमते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः ।

    2. The word अह:सु used in the verse is सप्तमी-बहुवचनम् of the neuter प्रातिपदिकम् “अहन्”। Can you recall a सूत्रम् (which we have studied) in which पाणिनि: specifically mentions “अहन्”?
    Answer: पाणिनि: specifically mentions “अहन्” in the सूत्रम् 8-2-68 अहन् – “रुँ” is substituted for (the ending नकार: of) “अहन्”, when it has the पद-सञ्ज्ञा। This सूत्रम् is applied in the form अह:सु as follows:
    अहन् + सुप् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = अहन् + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। The अङ्गम् “अहन्” gets पद-सञ्ज्ञा by 1-4-17 स्वादिष्वसर्वनामस्थाने।
    = अहरुँ + सु । By 8-2-68 अहन्, 1-1-52 अलोऽन्त्यस्य।
    = अह:सु/अहस्सु । By 8-3-15 खरवसानयोर्विसर्जनीयः, 8-3-34 विसर्जनीयस्य सः, 8-3-36 वा शरि।

    3. In the verse can you spot a आर्ष-प्रयोग: (a archaic form which is not according to the rules of grammar)?
    Answer: A आर्ष-प्रयोग: (a archaic form which is not according to the rules of grammar) is seen in the form गायतीः। As per the rules of grammar, the प्रातिपदिकम् should have been “गायन्ती” and not “गायती”। The धातु: √गै (गै शब्दे १. १०६५) belongs to the भ्वादि-गण: which means that the प्रत्यय: “शप्” has been used here. And hence as per 7-1-81 शप्श्यनोर्नित्यम्, there should have been a “नुँम्”-आगम:। The way that the absence of a आगम: is justified is “आगमशास्त्रमनित्यम् (आगमशास्त्रम् अनित्यम्)” meaning that rules which prescribe augments (आगमा:) may not apply in every single case.
    The second issue is that the निषेध-सूत्रम् 6-1-105 दीर्घाज्जसि च has been ignored. 6-1-105 दीर्घाज्जसि च should have blocked 6-1-102 प्रथमयोः पूर्वसवर्णः leading to the application of 6-1-77 इको यणचि। The correct form would be गायन्त्य:। But instead 6-1-102 has been applied ignoring 6-1-105. Please see details in answer to easy question 1.

    4. Commenting on the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the काशिका says – तपरकरणं किम्? ररासे। Please explain.
    Answer: तपरकरणं किम् means what was the need to use “अत्” (अकारः – ref. 1-1-70 तपरस्तत्कालस्य) in the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि। (The term अत: used in the सूत्रम् is षष्ठी-एकवचनम् of the प्रातिपदिकम् “अत्”)। If the तकार: were not used by पाणिनि: then the सूत्रम् would have been “अ एकहल्मध्येऽनादेशादेर्लिटि” । As per 1-1-69 अणुदित् सवर्णस्य चाप्रत्ययः, “अ” stands for अवर्ण: (अकार: and आकार:)। Then 6-4-120 would start applying even in the case of a आकार: as in the case of √रास् (रासृँ शब्दे १. ७१३). In order to avoid this undesired consequence, पाणिनि: specifies “अत:” in 6-4-120.
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    रास् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = रास् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रास् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = रास् + एश् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = रास् + ए । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रास् रास् + ए । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = ररासे । By 7-4-59 ह्रस्वः, 7-4-60 हलादिः शेषः। All conditions for applying 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि are satisfied here, except that the अङ्गम् “ररास् = र र् स्” has a medial आकार: and not the required अकार:। As explained above, 6-4-120 does not apply because पाणिनि: has specified “अत:” in it.

    5. Commenting further on the same सूत्रम्, the काशिका says – एकहल्मध्ये इति किम्? शश्रमतुः। Please explain.
    Answer: एकहल्मध्ये इति किम्? शश्रमतुः means why एक-हल्-मध्ये is used in 6-4-120. The reason is to restrict the application of 6-4-120 only to those cases where there is a non-conjunct consonant on either side of the अकार:। This makes sure that 6-4-120 does not apply in forms like शश्रमतुः। In the form शश्रमतुः, all the conditions for applying 6-4-120 are satisfied except that there is a conjunct consonant “श्र्” before the अकार: in the अङ्गम् “श श्रम् = श श् र् अ म्”। Therefore 6-4-120 does not apply.
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्। The धातु: is √श्रम् (श्रमुँ तपसि खेदे च ४. १०१).
    श्रम् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = श्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = श्रम् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = श्रम् + अतुस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “अतुस्” from getting the इत्-सञ्ज्ञा।
    = श्रम् श्रम् + अतुस् । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = श श्रम् + अतुस् । By 7-4-60 हलादिः शेषः।
    = शश्रमतुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “Observing the beauty of nature, Sita delightfully spent her time with Sri Rama in the forest.” Use the adjective प्रातिपदिकम् “अवलोकयत्” (feminine “अवलोकयन्ती”) for “observing.”
    Answer: प्रकृतेः सौन्दर्यम् अवलोकयन्ती सीता रामेण सह वने रेमे = प्रकृतेः सौन्दर्यमवलोकयन्ती सीता रामेण सह वने रेमे।

    Easy questions:

    1. Why didn’t the सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः apply in the form गायन्त्य: (स्त्रीलिङ्ग-प्रातिपदिकम् “गायन्ती”, प्रथमा-बहुवचनम्) used in the commentary?
    Answer: The सूत्रम् 6-1-102 प्रथमयोः पूर्वसवर्णः didn’t apply in the form गायन्त्य: (स्त्रीलिङ्ग-प्रातिपदिकम् “गायन्ती”, प्रथमा-बहुवचनम्) used in the commentary because of the निषेध-सूत्रम् 6-1-105 दीर्घाज्जसि च – the पूर्वसवर्णदीर्घः substitute (ordained by प्रथमयोः पूर्वसवर्णः 6-1-102) does not take place when the “जस्” affix or an “इच्” letter follow a long vowel.
    गायन्ती + जस् । By 4-1-2 स्वौजसमौट्छष्टा………।
    = गायन्ती + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the सकारः of “जस्” from getting the इत्-सञ्ज्ञा।
    = गायन्त्यस् । By 6-1-77 इको यणचि। Note: 6-1-105 दीर्घाज्जसि च stops 6-1-102 प्रथमयोः पूर्वसवर्णः
    = गायन्त्य: । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Can you spot a “सुँट्”-आगम: in the commentary?
    Answer: A “सुँट्”-आगम is seen in the form यासाम् (सर्वनाम-प्रातिपदिकम् “यद्”, स्त्रीलिङ्गे षष्ठी-बहुवचनम्।)
    यद् + आम् । By 4-1-2 स्वौजसमौट्छष्टा………। “यद्” has सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।
    = य अ + आम । By 7-2-102 त्यदादीनामः।
    = य + आम् । By 6-1-97 अतो गुणे।
    = य टाप् + आम् । Since this is a feminine form, the “टाप्”-प्रत्ययः is ordained by 4-1-4 अजाद्यतष्टाप्।
    = य आ + आम् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + आम् । By 6-1-101 अकः सवर्णे दीर्घः।
    = या + सुँट् आम् । By 7-1-52 आमि सर्वनाम्नः सुट् – The affix “आम्” prescribed to a pronoun (सर्वनाम-शब्द:), takes the augment “सुँट्” when the base (अङ्गम्) ends in a अवर्ण: (अकार: or आकार:)। As per 1-1-46 आद्यन्तौ टकितौ, the “सुँट्”-आगम: joins at the beginning of the प्रत्यय:।
    = या + स् आम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = यासाम्।

Leave a comment

Your email address will not be published.

Recent Posts

January 2012
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics