Home » Example for the day » प्रययौ 3As-लिँट्

प्रययौ 3As-लिँट्

Today we will look at the form प्रययौ 3As-लिँट् from श्रीमद्भागवतम् 10.75.39

स व्रीडितोऽवग्वदनो रुषा ज्वलन्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।
हाहेति शब्दः सुमहानभूत्सतामजातशत्रुर्विमना इवाभवत् ।
बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ।। १०-७५-३९ ।।

श्रीधर-स्वामि-टीका
भुवो भरं भारं जिहीर्षुरिति । अद्य सम्पादितेन कलहबीजेन कुरूणां संहारं करिष्यामीति मत्वेति । किंच यस्य दृशा दृष्टिमात्रेण दुर्योधनो भ्रमति स्म भ्रान्तिं प्राप । मयमाया तु निमित्तमात्रम् । स भूभारहरणबीजं दुर्योधनस्य भ्रमं भीमादिहास्येन च तस्य पराभवं विधाय तूष्णीमासीदित्यर्थः ।

Gita Press translation “Duryodhana was abashed at this discomfiture. Burning with rage, and with his face cast down, he silently left the Hall and immediately departed for Hastināpura. The incident raised a cry of dismay from all good people and Yudhiṣṭhira felt perturbed over as it were. Bhagavān Śrī Kṛṣṇa, however, kept quiet over the incident, intent as He was upon relieving the burden of the earth. In fact, it was His enchanting look which threw Duryodhana into confusion and brought about the incident.”

ययौ is derived from the धातुः √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४)

In the धातु-पाठः, the √या-धातुः has no इत् letters. It is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √या-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √या-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) या + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) या + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा here. This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.

(4) या + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) या + औ । By 7-1-34 आत औ णलः, the “णल्”-प्रत्यय: is substituted by a औकार:, when it follows a धातु: that ends in a आकार:।

(6) या या + औ । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

Note: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case वृद्धि: by 6-1-88 वृद्धिरेचि) shall not be made in the place of a vowel on the basis of a vowel (in this case “औ”) that is the cause for reduplication.
Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 8 below.)

Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-88 वृद्धिरेचि

(7) य या + औ । By 7-4-59 ह्रस्वः, the अच् (vowel) of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः) is substituted by a short vowel.

(8) ययौ । By 6-1-88 वृद्धिरेचि

“प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
प्र + ययौ = प्रययौ।

Questions:

1. The सूत्रम् 7-1-34 आत औ णलः (used in step 5 of the example) is used only once in the गीता (Chapter One.) Can you find the word in which it is used?

2. What would be an alternate form for भ्रमति (लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, एकवचनम्) used in the verse? (Note: भ्रमति may be derived from either भ्रमुँ चलने १. ९८५ or भ्रमुँ अनवस्थाने ४. १०२).
i. भ्राम्यति
ii. भ्रम्यति
iii. Either भ्राम्यति or भ्रम्यति
iv. Neither भ्राम्यति nor भ्रम्यति

3. Where has लँङ् been used in the verse?

4. Where has लँङ् been used in the commentary?

5. Can you spot a “णल्”-प्रत्यय: in the commentary?

6. How would you say this in Sanskrit?
“Having killed Ravana, Sri Rama returned to Ayodhya, along with Sita and Lakshmana.” Use the अव्ययम् “हत्वा” for “having killed” and use (a लिँट् form) of √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४) with the उपसर्ग: “प्रति” for “to return.”

Easy questions:

1. In the verse, can you spot two words in which the टा-प्रत्यय: has been used?

2. Which सूत्रम् is used for the उपधा-दीर्घ: (elongation of the penultimate letter) in the form सुमहान्? Which one in भगवान्?


1 Comment

  1. Questions:
    1. The सूत्रम् 7-1-34 आत औ णलः (used in step 5 of the example) is used only once in the गीता (Chapter One.) Can you find the word in which it is used?
    Answer: The सूत्रम् 7-1-34 आत औ णलः is used in the गीता (Chapter One) in the form दध्मौ (ध्मा शब्दाग्निसंयोगयोः १. १०७६, लिँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्)।
    तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |
    सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्‌ || 1-12||

    पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |
    पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः || 1-15||

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ध्मा + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = ध्मा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ध्मा + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = ध्मा + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = ध्मा + औ । By 7-1-34 आत औ णलः, the “णल्”-प्रत्यय: is substituted by a औकार:, when it follows a धातु: that ends in a आकार:
    = ध्मा ध्मा+ औ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    Note: As per 1-1-59 द्विर्वचनेऽचि we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 6-1-88 वृद्धिरेचि।
    = धा ध्मा + औ । By 7-4-60 हलादिः शेषः।
    = ध ध्मा + औ । By 7-4-59 ह्रस्वः।
    = धध्मौ । By 6-1-88 वृद्धिरेचि।
    = दध्मौ । By 8-4-54 अभ्यासे चर्च।

    2. What would be an alternate form for भ्रमति (लँट्, कर्तरि प्रयोग:, प्रथम-पुरुष:, एकवचनम्) used in the verse? (Note: भ्रमति may be derived from either भ्रमुँ चलने १. ९८५ or भ्रमुँ अनवस्थाने ४. १०२).
    i. भ्राम्यति
    ii. भ्रम्यति
    iii. Either भ्राम्यति or भ्रम्यति
    iv. Neither भ्राम्यति nor भ्रम्यति
    Answer: iii. Either भ्राम्यति or भ्रम्यति।
    भ्रमति can be derived from √भ्रम् (भ्रमुँ चलने १. ९८५) or from √भ्रम् (भ्रमुँ अनवस्थाने ४. १०२). Let us first consider the case where √भ्रम् (भ्रमुँ अनवस्थाने ४. १०२) is used. Recall the सूत्रम् 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः (The श्यन्-प्रत्यय: is optionally placed after the following verbal roots – √भ्राश् (टुभ्राशृँ – [दीप्तौ]१. ९५८), √भ्लाश् (टुभ्लाशृँ दीप्तौ १. ९५९), √भ्रम् (भ्रमुँ चलने १. ९८५, भ्रमुँ अनवस्थाने ४. १०२), √क्रम् (क्रमुँ पादविक्षेपे १. ५४५), √क्लम् (क्लमुँ ग्लानौ ४. १०४), √त्रस् (त्रसीँ उद्वेगे ४. ११), √त्रुट् (त्रुटँ छेदने ६. १०२) and √लष् (लषँ कान्तौ १. १०३३) – when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.) In the other case (when the श्यन्-प्रत्यय: is not used) the default शप्-प्रत्यय: is used by 3-1-68.
    So when the श्यन्-प्रत्यय: is used we get the optional form भ्राम्यति as follows:
    भ्रम् + लँट् । By 3-2-123 वर्तमाने लट् ।
    = भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भ्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भ्रम् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भ्रम् + श्यन् + ति । By 3-1-70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः।
    = भ्राम् + श्यन् + ति । By 7-3-74 शमामष्टानां दीर्घः श्यनि – The eight verbal roots beginning with √शम् (शमुँ उपशमे ४. ९८, तमुँ काङ्क्षायाम् ४. ९९, दमुँ उपशमे ४. १००, श्रमुँ तपसि खेदे च ४. १०१, भ्रमुँ अनवस्थाने ४. १०२, क्षमूँ सहने ४. १०३, क्लमुँ ग्लानौ ४. १०४ and मदीँ हर्षे ४. १०५) take a दीर्घादेश: (elongation) when followed by the श्यन्-प्रत्ययः
    = भ्राम्यति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।

    Now let us consider the case where √भ्रम् (भ्रमुँ चलने १. ९८५) is used. The steps will be same as above, except 7-3-74 शमामष्टानां दीर्घः श्यनि doesn’t apply. Hence we get the alternate form भ्रम्यति।
    Thus there are a total of three forms भ्रमति, भ्राम्यति (using भ्रमुँ अनवस्थाने ४. १०२) and भ्रम्यति (using भ्रमुँ चलने १. ९८५)।

    3. Where has लँङ् been used in the verse?
    Answer: लँङ् has been used in the verse in the form अभवत् derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) । The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लँङ् । By 3-2-111 अनद्यतने लङ् ।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भू + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + त् । By 3-4-100 इतश्च ।
    = भू + शप् + त् । By 3-1-68 कर्तरि शप्।
    = भो + शप् + त् । 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भो + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भवत् । “अव्”-आदेश: by 6-1-78 एचोऽयवायावः।
    = अट् भवत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अभवत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    4. Where has लँङ् been used in the commentary?
    Answer: लँङ् been used in the commentary in the form आसीत् derived from the धातुः √अस् (असँ भुवि, अदादि-गणः, धातु-पाठः #२. ६०)
    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अस् + लँङ् । By 3-2-111 अनद्यतने लङ् |
    = अस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अस् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = अस् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अस् + त् । By 3-4-100 इतश्च।
    = अस् + शप् + त् । By 3-1-68 कर्तरि शप्।
    = अस् + त् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = अस् + ईट् त् । By 7-3-96 अस्तिसिचोऽपृक्ते – A अपृक्त-हल् (affix which is a single consonant – ref. 1-2-41 अपृक्त एकाल् प्रत्ययः) takes the “ईट्” augment in the following two cases:
    i. The अपृक्त-हल् follows the “सिच्”-प्रत्यय: which is actually present or
    ii. The अपृक्त-हल् follows √अस् (असँ भुवि, धातु-पाठः #२. ६०) which is actually present.

    = अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आट् अस् + ईत् । By 6-4-72 आडजादीनाम्, 1-1-46 आद्यन्तौ।
    = आ अस् + ईत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = आसीत् । By 6-1-90 आटश्च ।

    5. Can you spot a “णल्”-प्रत्यय: in the commentary?
    Answer: A “णल्”-प्रत्यय: in the commentary is used in the form प्राप derived from the धातुः √आप् (स्वादि-गणः, आपॢँ व्याप्तौ, धातु-पाठः # ५. १६). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    आप् + लिँट् । By 3-2-115 परोक्षे लिँट् ।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप्+ तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = आप् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः – When they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – ‘तिप्’, ‘तस्’, ‘झि’, ‘सिप्’, ‘थस्’, ‘थ’, ‘मिप्’, ‘वस्’ and ‘मस्’ – are substituted by ‘णल्’, ‘अतुस्’, ‘उस्’, ‘थल्’, ‘अथुस्’, ‘अ’, ‘णल्’, ‘व’ and ‘म’ respectively (ref. 1-3-10 यथासंख्यमनुदेशः समानाम्।)
    = आप् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = आप् आप् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = आ आप् + अ । By 7-4-60 हलादिः शेषः।
    = अ आप् + अ । By 7-4-59 ह्रस्वः।
    = आप । By 6-1-101 अकः सवर्णे दीर्घः।
    “प्र” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    प्र + आप = प्राप । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “Having killed Ravana, Sri Rama returned to Ayodhya, along with Sita and Lakshmana.” Use the अव्ययम् “हत्वा” for “having killed” and use (a लिँट् form) of √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४) with the उपसर्ग: “प्रति” for “to return.”
    Answer: रावणं हत्वा श्रीरामः सीतया लक्ष्मणेन च सह अयोध्याम् प्रतिययौ = रावणं हत्वा श्रीरामः सीतया लक्ष्मणेन च सहायोध्यां प्रतिययौ।

    Easy questions:
    1. In the verse, can you spot two words in which the टा-प्रत्यय: has been used?
    Answer: “टा”-प्रत्यय: has been used in the verse in रुषा (स्त्रीलिङ्ग-प्रातिपदिकम् “रुष्”, तृतीया-एकवचनम्) and दृशा (स्त्रीलिङ्ग-प्रातिपदिकम् “दृश्”, तृतीया-एकवचनम्)।
    रुष्/दृश् + टा । By 4-1-2 स्वौजसमौट्…….।
    = रुषा/दृशा । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः|

    2. Which सूत्रम् is used for the उपधा-दीर्घ: (elongation of the penultimate letter) in the form सुमहान्? Which one in भगवान्?
    Answer: 6-4-10 सान्तमहतः संयोगस्य is used for the उपधा-दीर्घ: in the form सुमहान् (प्रातिपदिकम् “सुमहत्”, पुंलिङ्गे प्रथमा-एकवचनम्) and 6-4-14 अत्वसन्तस्य चाधातोः is used for the उपधा-दीर्घ: in the form भगवान् (प्रातिपदिकम् “भगवत्”, पुंलिङ्गे प्रथमा-एकवचनम्)।

    सुमहत् + सुँ । By 4-1-2 स्वौजसमौट्…….। “सुँ” gets सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। By the उणादि-सूत्रम् “वर्तमाने पृषद्-बृहन्महज्जगद् शतृँवच्च।”, the प्रातिपदिकम् “सुमहत्” will undergo the same operations as a शतृँ-प्रत्ययान्त-शब्द:। This makes it उगित् ।
    = सुमह नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, the प्रातिपदिकम् “सुमहत्” which is an उगित् takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the अकार: after the हकार:) in “सुमहत्”।
    = सुमहन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = सुमहान्त् + स् । By 6-4-10 सान्तमहतः संयोगस्य, since a सर्वनामस्थानम् affix which is not a सम्बुद्धिः follows, the letter preceding the नकारः in “सुमहत्” is elongated.
    = सुमहान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “सुमहान्त्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = सुमहान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “सुमहान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् takes लोपः। Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्।

    भगवत् + सुँ । By 4-1-2 स्वौजसमौट्…….। Note: The प्रातिपदिकम् “भगवत्” ends in the “वतुँप्”-प्रत्यय:।
    = भगवत् + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = भगवात् + सुँ । 6-4-14 अत्वसन्तस्य च अधातोः – When the “सुँ” affix which is not सम्बुद्धिः follows, a base that ends in “अतुँ” or a base that ends in an “अस्” which is not of a verbal root, has its penultimate letter elongated.
    Note: 7-1-70 is actually a later rule, and also an invariable rule (नित्य-कार्यम्) compared to 6-4-14. So as per 1-4-2 विप्रतिषेधे परं कार्यम्, we should apply 7-1-70 before 6-4-14. But if we do that then the mention of “अतु” in 6-4-14 will become useless – it will never find application because then the उपधा will always be a नकार:। So on the basis of वचनसामर्थ्यात् we apply 6-4-14 before 7-1-70.
    = भगवा नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (“उ”, “ऋ”, “ऌ”) as a marker and the verbal base “अञ्चुँ” whose नकारः has taken elision takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. “सुँ” has the सर्वनामस्थान-सञ्ज्ञा by 1-1-43 सुडनपुंसकस्य। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम्-आगम: is placed after the last अच् (the आकार: after the वकार:) in “भगवात्”।
    = भगवान्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भगवान्त् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, “भगवान्त्” gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्।
    = भगवान्। By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “भगवान्त्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (तकार:) of the पदम् takes लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics