Home » 2011 » December » 26

Daily Archives: December 26, 2011

विचुक्षुभुः 3Ap-लिँट्

Today we will look at the form विचुक्षुभुः 3Ap-लिँट् from श्रीमद्भागवतम् 7.8.32

सटावधूता जलदाः परापतन्ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः।
अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशुः ।। ७-८-३२ ।।

श्रीधर-स्वामि-टीका
दैत्यवधव्यग्रस्य नृहरेराटोपमाह द्वाभ्याम् । सटाभिरवधूताः प्रकम्पिता जलदा मेघाः परापतन् व्यशीर्यन्त । (अनेन ये मेघान्‌तरिता देवास्ते स्पष्टं पश्यन्त्वित्याज्ञां दत्तवानित्यर्थः)। तस्य दृष्ट्या विमुष्टं रोचिर्येषां ग्रहाणां ते तिरस्कृतप्रभा अभवन्निति शेषः । दिगिभा दिग्गजाः ।।

Gita Press translation “Shaken by His hair, clouds began to scatter away and the planets were robbed of their lustre by His (very) glances. Tossed by His breath, the oceans grew turbulent and, frightened by His roar, the elephants guarding the quarters trumpeted.”

विचुक्षुभुः is derived from the धातुः √क्षुभ् (क्र्यादि-गणः, क्षुभँ सञ्चलने ९. ५५) or √क्षुभ् (दिवादि-गणः, क्षुभँ सञ्चलने ४. १५४).
[Note: There is also a धातु: √क्षुभ् (क्षुभँ सञ्चलने १. ८५४) in the भ्वादि-गणः। But it cannot be used to derive the form चुक्षुभुः because it is आत्मनेपदी।]

In the धातु-पाठः, this √क्षुभ्-धातुः has one इत् letter which is the अकार: following the भकार:। This इत् letter has a उदात्त-स्वर:। Thus this √क्षुभ्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, this √क्षुभ्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So this √क्षुभ्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्, hence the प्रत्ययः is झि।

(1) क्षुभ् + लिँट् । By 3-2-115 परोक्षे लिँट्, the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) क्षुभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) क्षुभ् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “झि” gets the आर्धधातुक-सञ्ज्ञा।

(4) क्षुभ् + उस् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.
1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “उस्” from getting the इत्-सञ्ज्ञा।

(5) क्षुभ् क्षुभ् + उस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(6) कु क्षुभ् + उस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(7) चु क्षुभ् + उस् By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

Note: “उस्” is a कित्-प्रत्यय: as per 1-2-5 असंयोगाल्लिट् कित् – A लिँट् affix which is not a पित् – does not have पकार: as a इत् – shall be considered to be a कित् (as having ककार: as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence 1-1-5 ग्क्ङिति च prevents 7-3-86 पुगन्‍तलघूपधस्‍य च from applying.

(8) चुक्षुभुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

“वि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
वि + चुक्षुभुः = विचुक्षुभुः ।

Questions:

1. Where is लिँट् used for the first time in the गीता?

2. Where else (besides in चुक्षुभुः) has 7-4-62 कुहोश्चुः (used in step 7 of the example) been used in the verse?

3. In the commentary, in a तिङन्तं पदम् can you spot a धातु: which ends in a ॠकार:?

4. Which सूत्रम् is used for the उकारादेश: in the word पश्यन्तु used in the commentary?

5. Which word used in the commentary is an alternate form for ब्रवीति?

6. How would you say this in Sanskrit?
“When Ravana fell on the ground, the entire earth, along with the mountains and the oceans, shook.” Use (a लिँट् form of) √क्षुभ् (क्र्यादि-गणः, क्षुभँ सञ्चलने ९. ५५) for “to shake” and (a लिँट् form of) √पत् (पतॢँ गतौ १. ९७९) for “to fall.” Use the adjective प्रातिपदिकम् “सकल” (feminine “सकला”) for “entire” and use the अव्यये यदा/तदा for “when” and “then.”

Easy questions:

1. Where has 7-3-109 जसि च been used in the verse?

2. Which सूत्रम् is used for the एकारादेश: (letter “ए” as a substitute) in the word येषाम् (used in the commentary)?

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics