Home » Example for the day » उपजहार 3As-लिँट्

उपजहार 3As-लिँट्

Today we will look at the form उपजहार 3As-लिँट् from श्रीमद्भागवतम् 8.22.14

तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् ।
ननाम मूर्ध्नाश्रुविलोललोचनः सव्रीडनीचीनमुखो बभूव ह ।। ८-२२-१४ ।।

श्रीधर-स्वामि-टीका
स्वकृताहंकारादिरूपापराधस्मरणेन सव्रीडं नीचीनमधोमुखं यस्य सः ।।

Gita Press translation “Bound with the cords of Varuṇa, Balī could not offer due worship to him as he used to do before. He (simply) bowed with his head (bent low), his eyes confounded with tears (brought by the thought of the insolent language used by him with reference to the Lord), and remained with his head hung down evidently with shame.”

जहार is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६)

In the धातु-पाठः, the हृ-धातुः has one इत् letter which is the ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the हृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the हृ-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “हृ” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, हृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्, hence the प्रत्ययः is तिप्।

(1) हृ + लिँट् । By 3-2-115 परोक्षे लिँट् , the affix लिँट् (Perfect Tense) comes after a verbal root in the sense of the past not of today, provided that the action is unperceived by the narrator.

(2) हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा।

(4) हृ + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, when they come in place of लिँट्, the nine परस्मैपद-प्रत्यया: – “तिप्”, “तस्”, “झि”, “सिप्”, “थस्”, “थ”, “मिप्”, “वस्” and “मस्” – are substituted by “णल्”, “अतुस्”, “उस्”, “थल्”, “अथुस्”, “अ”, “णल्”, “व” and “म” respectively.

(5) हृ + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) हृ हृ + अ । By 6-1-8 लिटि धातोरनभ्यासस्य , when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.
See question 2.

(7) हर् हृ + अ । By 7-4-66 उरत्‌, a ऋवर्ण: of the अभ्यास: (reduplicate) takes the अकारादेश: when a प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.

(8) ह हृ + अ । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(9) झ हृ + अ । By 7-4-62 कुहोश्चुः, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or हकारः is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

(10) झ हर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
See question 3.

(11) झहार । By 7-2-116 अत उपधायाः , a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

(12) जहार । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः

“उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
उप + जहार = उपजहार।

Questions:

1. Where has √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) been used in a तिङन्तं पदम् in the last ten verses of Chapter Two of the गीता?

2. Why didn’t 7-3-84 सार्वधातुकार्धधातुकयोः (which a later rule in the अष्टाध्यायी compared to 6-1-8) apply before 6-1-8 लिटि धातोरनभ्यासस्य in step 6 of the example?

3. Instead of applying 7-3-84 सार्वधातुकार्धधातुकयोः (in step 10) followed by 7-2-116 अत उपधायाः (in step 11), which single सूत्रम् could have been applied to get the same result?

4. Can you spot a “वुक्”-आगम: in the verse?

5. Where else (besides in जहार) has 7-2-116 अत उपधायाः been used in the verse?

6. How would you say this in Sanskrit?
“Having deceived Sri Rama and Lakshmana, Ravana abducted Sita.” Use (a लिँट् form of) √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) with the उपसर्ग: “अप” for “to abduct (take away.)” Use the अव्ययम् “वञ्चयित्वा” for “having deceived.”

Easy questions:

1. Where has 6-4-134 अल्लोपोऽनः been used in the verse?

2. Which सूत्रम् is used for the “स्मै”-आदेश: in the form तस्मै?


1 Comment

  1. Questions:
    1. Where has √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) been used in a तिङन्तं पदम् in the last ten verses of Chapter Two of the गीता?
    Answer: √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) been used in a तिङन्तं पदम् in the last ten verses of Chapter Two of the गीता in the form हरति derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६).
    इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
    तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || 2-67||

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    हृ + लँट् । By 3-2-123 वर्तमाने लट्।
    = हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = हृ + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = हृ + शप् + तिप् । By 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्।
    = हर् + शप् + तिप् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = हर् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = हरति ।

    2. Why didn’t 7-3-84 सार्वधातुकार्धधातुकयोः (which a later rule in the अष्टाध्यायी compared to 6-1-8) apply before 6-1-8 लिटि धातोरनभ्यासस्य in step 6 of the example?
    Answer: As per 1-1-59 द्विर्वचनेऽचि, while reduplication is yet to be done, a substitution (in this case गुण-आदेशः by 7-3-84 सार्वधातुकार्धधातुकयोः) shall not be made in the place of a vowel on the basis of a vowel (in this case the अकार: of the “णल्”-प्रत्यय:) that is the cause for reduplication.
    Note: This rule only temporarily stops the substitution until reduplication is done. Once reduplication is done, the substitution does takes place (in step 10.)
    Therefore we apply 6-1-8 लिटि धातोरनभ्यासस्य before applying 7-3-84 सार्वधातुकार्धधातुकयोः ।

    3. Instead of applying 7-3-84 सार्वधातुकार्धधातुकयोः (in step 10) followed by 7-2-116 अत उपधायाः (in step 11), which single सूत्रम् could have been applied to get the same result?
    Answer: The single सूत्रम् 7-2-115 अचो ञ्णिति could have been applied instead of applying 7-3-84 सार्वधातुकार्धधातुकयोः (in step 10) followed by 7-2-116 अत उपधायाः (in step 11) to get the form उपजहार।
    झ हृ + अ । after step 9
    = झ हार् + अ । By 7-2-115 अचो ञ्णिति, a vowel-ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter. By 1-1-51 उरण् रँपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a रँ (“र्”, “ल्”) letter.
    = जहार । By 8-4-54 अभ्यासे चर्च, in a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the झल्-प्रत्याहारः is substituted by a letter of the चर्-प्रत्याहारः or जश्-प्रत्याहारः। The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
    “उप” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
    उप + जहार = उपजहार।

    4. Can you spot a “वुक्”-आगम: in the verse?
    Answer: A “वुक्”-आगम: in the verse is seen in the form बभूव derived from the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    भू + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। By 3-4-115 लिट् च, a तिङ्-प्रत्यय: which comes in place of लिँट् gets the आर्धधातुक-सञ्ज्ञा। Therefore “तिप्” gets the आर्धधातुक-सञ्ज्ञा। This prevents 3-1-68 कर्तरि शप्‌ (which requires a सार्वधातुक-प्रत्यय: to follow) from applying.
    = भू + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = भू वुक् + अ । By 6-4-88 भुवो वुग्लुङ्लिटोः, “भू” gets the augment “वुक्” when a vowel-beginning affix of लुँङ् or लिँट् follows. As per 1-1-46 आद्यन्तौ टकितौ, the augment “वुक्” joins at the end of “भू”।
    = भू व् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: The उकार: in “वुक्” is उच्चारणार्थ: (for pronunciation only.)
    = भूव् भूव् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य ।
    = भू भूव् + अ । By 7-4-60 हलादिः शेषः।
    = भु भूव् + अ । By 7-4-59 ह्रस्वः।
    = भ भूव् + अ । By 7-4-73 भवतेरः।
    = बभूव । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।

    5. Where else (besides in जहार) has 7-2-116 अत उपधायाः been used in the verse?
    Answer: 7-2-116 अत उपधायाः has been used in the verse in the form ननाम derived from the धातुः √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६). The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    Note: The beginning णकार: of “णमँ” gets the नकारादेश: by 6-1-65 णो नः। The ending अकार: gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।
    नम् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = नम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नम् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = नम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = नम् नम्+ अ । By 6-1-8 लिटि धातोरनभ्यासस्य। As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-8 लिटि धातोरनभ्यासस्य before 7-2-116 अत उपधायाः।
    = न नम् + अ । By 7-4-60 हलादिः शेषः।
    = ननाम। By 7-2-116 अत उपधायाः, a penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्

    6. How would you say this in Sanskrit?
    “Having deceived Sri Rama and Lakshmana, Ravana abducted Sita.” Use (a लिँट् form of) √हृ (भ्वादि-गणः, हृञ् हरणे धातु-पाठः #१. १०४६) with the उपसर्ग: “अप” for “to abduct (take away.)” Use the अव्ययम् “वञ्चयित्वा” for “having deceived.”
    Answer: श्रीरामम् लक्ष्मणम् च वञ्चयित्वा रावणः सीताम् अपजहार = श्रीरामं लक्ष्मणं च वञ्चयित्वा रावणः सीतामपजहार ।

    Easy questions:

    1. Where has 6-4-134 अल्लोपोऽनः been used in the verse?
    Answer: 6-4-134 अल्लोपोऽनः has been used in the verse in the form मूर्ध्ना (पुंलिङ्ग-प्रातिपदिकम् “मूर्धन्”, तृतीया-एकवचनम्।)
    मूर्धन् + टा । By 4-1-2 स्वौजसमौट्छष्टा…….।
    = मूर्धन् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। अङ्गम् gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = मूर्ध्न् + आ । By 6-4-134 अल्लोपोऽनः, the अकारः of the “अन्” in the अङ्गम् is elided when a स्वादि-प्रत्यय: which is not सर्वनामस्थानम् and which either begins with a यकारः or a vowel (अच्), follows.
    = मूर्ध्ना ।

    2. Which सूत्रम् is used for the “स्मै”-आदेश: in the form तस्मै?
    Answer: The सूत्रम् 7-1-14 सर्वनाम्नः स्मै is used for the “स्मै”-आदेश: in the form तस्मै (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे चतुर्थी-एकवचनम्)।
    तद् + ङे । By 4-1-2 स्वौजसमौट्छष्टा…….।
    = त अ + ङे । By 7-2-102 त्यदादीनामः, “तद्” gets the अकारादेशः । As per 1-1-52 अलोऽन्त्यस्य, only the ending दकार: gets replaced.
    = त + ङे । By 6-1-97 अतो गुणे ।
    = तस्मै । By 7-1-14 सर्वनाम्नः स्मै – Following a pronoun ending in “अ”, the affix “ङे” is replaced by “स्मै”।

Leave a comment

Your email address will not be published.

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics