Home » 2011 » December » 05

Daily Archives: December 5, 2011

आरोपयत् 3As-लँङ्

Today we will look at the form आरोपयत् 3As-लँङ् from श्रीमद्भागवतम् Sb4.23.21

देहं विपन्नाखिलचेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः ।
आलक्ष्य किञ्चिच्च विलप्य सा सती चितामथारोपयदद्रिसानुनि ।। ४-२३-२१ ।।

Gita Press translation “Finding the body of the sovereign of the entire globe and her own beloved lord bereft of consciousness and all other signs (of life), that virtuous lady wept for a while and then placed it on a pyre on the ridge of the hill.”

अरोपयत् is s causative form derived from the धातुः √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५)

The ending अकार: of this धातुः is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

रुह् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= रुप् + णिच् । By 7-3-43 रुहः पोऽन्यतरस्याम्, the ending letter (as per 1-1-52 अलोऽन्त्यस्य) of the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) takes the पकारादेश: optionally when the “णि”-प्रत्यय: follows.
= रुप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= रोप् + इ । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases: i) The अङ्गम् ends in a पुक्-आगमः
or ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= रोपि ।

“रोपि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

By 1-3-87 निगरणचलनार्थेभ्यः, when used in the causative, a verbal root which has the sense of “eating or swallowing” or “shaking or moving” takes a परस्मैपद-प्रत्ययः। Since √रुह् is used in the meaning of “ascending” (which is kind of movement), a परस्मैपद-प्रत्ययः is used here.

The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) रोपि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) रोपि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) रोपि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) रोपि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) रोपि + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) रोपि + शप् + त् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) रोपि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) रोपे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) रोपयत् । By 6-1-78 एचोऽयवायावः

(10) अट् रोपयत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the आट्-आगमः at the beginning of the अङ्गम् ।

(11) अरोपयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“आङ्” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
आङ् + अरोपयत्
= आ + अरोपयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
= आरोपयत् । 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. In the last fifteen verses of Chapter Eleven of the गीता, can you find a तिङन्तं पदम् wherein the णिच्-प्रत्यय: has been used and the लकार: is लोँट्?

2. What would be the other optional final form in this example?

3. Where has 6-1-112 ख्यत्यात्‌ परस्य been used in the verse?

4. Can you spot a “नुँम्”-आगम: in the verse?

5. How would you say this in Sanskrit?
“Seat the boy on the horse’s back.” Paraphrase this to “Make the boy climb on the horse’s back.” Use the neuter प्रातिपदिकम् “पृष्ठ” for “back” and use √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) in the causative with the उपसर्ग: “आङ्” for “to seat (make climb.)”

6. How would you say this in Sanskrit?
“Climb on my shoulder.” Paraphrase this to passive “Let my shoulder be climbed on.” Use the masculine प्रातिपदिकम् “स्कन्ध” for “shoulder” and use (in the passive) √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) with the उपसर्ग: “आङ्” for “to climb on.”

Easy questions:

1. Can you spot a “आट्”-आगम: in the verse?

2. Where has 6-4-137 न संयोगाद्वमन्तात्‌ been used in the verse?

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics