Home » 2011 » December » 04

Daily Archives: December 4, 2011

अध्यापयत् 3As-लँङ्

Today we will look at the form अध्यापयत् 3As-लँङ् from श्रीमद्भागवतम् Sb12.6.45

पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् ।
ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ।। १२-६-४५ ।।

Gita Press translation “He then taught them to his (mind-born) sons (Marīci and others), who were (all) Brāhmaṇa sages and (accordingly) expert in reciting the Vedas (with proper intonation etc.). The latter in turn proved to be the promulgators of righteousness and taught the Vedas to their sons (Kaśyapa and others).”

अध्यापयत् is derived from the causative form of the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१)

The ending ङकार: of “इङ्” is an इत् as per 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Note: This धातु: is always preceded by the उपसर्ग: “अधि”।

अधि इ + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= अधि इ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= अधि ऐ + इ । 7-2-115 अचो ञ्णिति, a vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.
= अधि आ + इ । By 6-1-48 क्रीङ्जीनां णौ, when the “णि”-प्रत्यय: follows, there is a substitution of आकार: in the place of the एच् letter of the following verbal roots – (डुक्रीञ् द्रव्यविनिमये ९. १) ‘to buy’, (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) ‘to study’ and (जि जये १. ६४२) ‘to conquer.’
= अधि आ पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in a आकार: when the causative affix “णि” follows. As per 1-1-46 आद्यन्तौ टकितौ, the “पुक्”-आगम: joins at the end of the अङ्गम् “आ”।
= अधि आप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकार: in “पुक्” is उच्चारणार्थ: (for pronunciation only.)
= अधि आपि

“आपि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः। (See advanced question.)

The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) अधि आपि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) अधि आपि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अधि आपि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) अधि आपि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) अधि आपि + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(6) अधि आपि + शप् + त् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(7) अधि आपि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) अधि आपे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(9) अधि आपयत् । By 6-1-78 एचोऽयवायावः

(10) अधि आट् आपयत् । By 6-4-72 आडजादीनाम् – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् which begins with an अच् gets आट् as an augment. 1-1-46 आद्यन्तौ टकितौ places the आट्-आगमः at the beginning of the अङ्गम् ।

(11) अधि आ आपयत् । अनुबन्ध-लोपः is done by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(12) अधि आपयत् । By 6-1-90 आटश्च, वृद्धिः letter is a single replacement when आट् is followed by a vowel.

(13) अध्यापयत् । By 6-1-77 इको यणचि

Questions:

1. Where is the णिच्-प्रत्यय: used in a तिङन्तं पदम् for the first time in Chapter Eighteen of the गीता?

2. The अनुवृत्ति: of “आत्” (आकार: – ref. 1-1-70 तपरस्तत्कालस्य) comes in to the सूत्रम् 6-1-48 क्रीङ्जीनां णौ (used in this example) from a सूत्रम् which we have studied. Which सूत्रम् is it?

3. Can you spot a श-प्रत्यय: in the verse?

4. Where has 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verse?

5. How would you say this in Sanskrit?
“One should not teach the गीता to one who is devoid of austerity.” Use the adjective (compound) प्रातिपदिकम् “अतपस्क” for “one who is devoid of austerity.” Use द्वितीया विभक्ति: with both “गीता” and “अतपस्क”।

Advanced question:

1. There is actually a specific सूत्रम् (which we have not studied in the class) in the third पाद: of Chapter One of the अष्टाध्यायी, by which पाणिनि: mandates that only a परस्मैपद-प्रत्यय: can be used with a causative form of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१). Can you try to find this सूत्रम्?

Easy questions:

1. Can you spot a अकारादेश: (letter “अ” used as a substitute) in the verse?

2. Where has 8-3-7 नश्छव्यप्रशान् been used in the verse?

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics