Home » 2011 » December » 03

Daily Archives: December 3, 2011

अदूषयत् 3As-लँङ्

Today we will look at the form अदूषयत् 3As-लँङ् from श्रीमद्भागवतम् Sb10.67.6.

आश्रमानृषिमुख्यानां कृत्वा भग्नवनस्पतीन् ।
अदूषयच्छकृन्मूत्रैरग्नीन्वैतानिकान्खलः ।। १०-६७-६ ।।

Gita Press translation “The villian used to knock down trees in the hermiatages of great sages and profaned their sacrificial fires with his excrement and urine.”

अदूषयत् is a causative form derived from the धातुः √दुष् (दुषँ वैकृत्ये ४. ८२)

The ending अकार: of “दुषँ” is an इत् as per 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः

दुष् + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= दुष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= दोष् + इ । By 7-3-86 पुगन्‍तलघूपधस्‍य च, when a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a पुक्-आगमः or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
= दूषि । By 6-4-90 दोषो णौ, the penultimate letter (उपधा) of the verbal root √दुष् (दुषँ वैकृत्ये ४. ८२) takes the ऊकारादेश: when the “णि”-प्रत्यय: follows.

“दूषि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लँङ्, कर्तरि प्रयोगः (हेतुमति), प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) दूषि + लँङ् । By 3-2-111 अनद्यतने लङ्, the affix लँङ् follows a धातुः when used in the sense of past not of today.

(2) दूषि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दूषि + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) दूषि + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) दूषि + त् । By 3-4-100 इतश्‍च, the ending इकारः of a परस्मैपद-प्रत्ययः which came in the place of a ङित्-लकारः is elided.

(5) दूषि + शप् + त् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) दूषि + अ + त् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) दूषे + अ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) दूषयत् । By 6-1-78 एचोऽयवायावः

(9) अट् दूषयत् । by 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the अट्-आगमः which is उदात्तः। 1-1-46 आद्यन्तौ टकितौ places the अट्-आगमः at the beginning of the अङ्गम् ।

(10) अदूषयत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Questions:

1. Where has the णिच्-प्रत्यय: been used in a तिङन्तं पदम् in the first five verses of Chapter Seven of the गीता?

2. Commenting on the सूत्रम् “6-4-90 दोषो णौ”, the सिद्धान्तकौमुदी says – दुष इति सुवचम्। Please explain.

3. Commenting on the सूत्रम् 7-3-86 पुगन्‍तलघूपधस्‍य च, the काशिका gives the example: पुगन्तस्य – ह्रेपयति। Please derive the form ह्रेपयति।

4. How would you say this in Sanskrit?
“Who spoiled my new book?” Use the adjective प्रातिपदिकम् “नूतन” for “new” and √दुष् (दुषँ वैकृत्ये ४. ८२) in the causative for “to spoil.”

5. How would you say this in Sanskrit?
“Let the man who violated this girl be punished.” Use √दुष् (दुषँ वैकृत्ये ४. ८२) in the causative for “to violate” and use (in the passive) √दण्ड (दण्ड दण्डनिपाते १०. ४७२) for “to punish.” Use the feminine प्रातिपदिकम् “कन्या” for “girl.”

6. How would you say this in Sanskrit?
“Make my sorrow go away.” Use √गम् (गमॢँ – गतौ १. ११३७) in the causative with the उपसर्ग: “अप” for “to make go away.”

Easy questions:

1. Where has 8-4-63 शश्छोऽटि been used in the verse?

2. Does “पति” have the घि-सञ्ज्ञा in the form भग्नवनस्पतीन्?

Recent Posts

December 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics