Home » Example for the day » पाययत 2Ap-लोँट्

पाययत 2Ap-लोँट्

Today we will look at the form पाययत 2Ap-लोँट् from श्रीमद्भागवतम् Sb10.29.22

तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन्सतीः ।
क्रन्दन्ति वत्सा बालाश्च तान्पाययत दुह्यत ।। १०-२९-२२ ।।

Gita Press translation “(Therefore) return without delay to Vraja and serve your husbands, O virtuous ladies! The calves as well as the children are crying (due to hunger); nourish them with milk and milk the cows.”

पाययत is a causative form derived from the धातुः √पा (पा पाने १. १०७४)

√पा-धातुः has no इत् letters.

पा + णिच् । By 3-1-26 हेतुमति च – The affix “णिच्” is used after a root, when the operation of a causer – such as the operation of directing – is to be expressed. “णिच्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः
= पा + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः
= पा युक् + इ । By 7-3-37 शाच्छासाह्वाव्यावेपां युक्, the verbal roots √शो (शो तनूकरणे ४. ४०), √छो (छो छेदने ४. ४१), √सो (षो अन्तकर्मणि ४. ४२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √व्ये (व्येञ् संवरणे १. ११६२), √वे (वेञ् तन्तुसन्ताने १. ११६१) and √पा (पा पाने १. १०७४) take the “युक्”-आगम: when the “णि”-प्रत्यय: follows. As per 1-1-46 आद्यन्तौ टकितौ “युक्”-आगमः attaches itself to the end of the अङगम् “पा”।
= पा य् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The उकारः in “युक्” is उच्चारणार्थः (pronunciation only).
= पायि

“पायि” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

As per 1-3-74 णिचश्च, the verbal roots that end in the णिच्-प्रत्ययः shall take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer these verbal roots shall take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root that ends in the णिच्-प्रत्ययः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, it will be उभयपदी। Here it has taken a परस्मैपद-प्रत्ययः।

The विवक्षा is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “थ”।

(1) पायि + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) पायि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पायि + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “थ” as the substitute for the लकारः। “थ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पायि + त । By 3-4-85 लोटो लङ्वत्‌, लोँट् is treated like लँङ्। लँङ् is a ङित्-लकार: (it has ङकार: as an इत्)। The तिङ्-प्रत्ययाः “तस्”, “थस्”, “थ” and “मिप्” of a लकारः which is a ङित्, are replaced by “ताम्”, “तम्”, “त” and “अम्” respectively by 3-4-101 तस्थस्थमिपां तांतंतामः । Since लोँट् is treated like लँङ्, the थ-प्रत्ययः of लोँट् also is replaced by “त”। “त” gets the सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) पायि + शप् + त । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) पायि + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) पाये + अ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) पाययत। By 6-1-78 एचोऽयवायावः

Questions:

1. Can you spot a word in Chapter Three of the गीता where the विवक्षा (as in this example) is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, बहुवचनम्?

2. Commenting on this verse, the commentator says that the form (हे) सती: is आर्ष: (archaic – not according to the rules of grammar.) What should have been the form according to the rules of grammar?

3. On the form दुह्यत, the commentator says श्यन्नार्ष:। What does this mean? What should have been the from according to the rules of grammar?

4. Can you spot a word in the verse where the शप्-प्रत्यय: has taken the लुक् elision?

5. Where has the झि-प्रत्यय: been used in the verse?

6. Use some words from the verse to construct the following sentence in Sanskrit:
“All of you go home without delay.”

Easy questions:

1. Which सूत्रम् is used for the नकारादेश: in the forms पतीन् and तान्?

2. Where has 8-3-22 हलि सर्वेषाम् been used in the verse?


1 Comment

  1. Questions:
    1. Can you spot a word in Chapter Three of the गीता where the विवक्षा (as in this example) is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, बहुवचनम्?
    Answer: The word in Chapter Three of the गीता is भावयत – a causative form derived from the धातुः √भू (भू सत्तायाम् १. १). The विवक्षा (as in this example) is लोँट्, कर्तरि प्रयोगः (हेतुमति), मध्यम-पुरुषः, बहुवचनम्।
    देवान्भावयतानेन ते देवा भावयन्तु वः |
    परस्परं भावयन्तः श्रेयः परमवाप्स्यथ || 3-11||

    भू + णिच् । By 3-1-26 हेतुमति च।
    = भू + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भौ + इ । By 7-2-115 अचो ञ्णिति।
    = भावि । By 6-1-78 एचोऽयवायावः।
    “भावि” gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    भावि + लोँट् । By 3-3-162 लोट् च।
    = भावि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = भावि + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = भावि + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = भावि + शप् + त । By 3-1-68 कर्तरि शप्।
    = भावि + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = भावे + अ + त । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = भावयत । By 6-1-78 एचोऽयवायावः।

    2. Commenting on this verse, the commentator says that the form (हे) सती: is आर्ष: (archaic – not according to the rules of grammar.) What should have been the form according to the rules of grammar?
    Answer: The form according to the rules of grammar should have been (हे) सत्य: (स्त्रीलिङ-प्रातिपदिकम् “सती”, सम्बोधने प्रथमा-बहुवचनम्)।

    सती + जस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = सती + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “जस्” from getting the इत्-सञ्ज्ञा।
    = सत्यस् । By 6-1-77 इको यणचि। Note: 6-1-105 दीर्घाज्जसि च blocks the application of 6-1-102 प्रथमयोः पूर्वसवर्णः
    = सत्य: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    Note: To get the form सती: used in the verse, 6-1-105 is ignored (in the second-last step) and that allows 6-1-102 to apply.

    3. On the form दुह्यत, the commentator says श्यन्नार्ष:। What does this mean? What should have been the from according to the rules of grammar?
    Answer: The धातु: √दुह् (दुहँ प्रपूरणे २. ४) does not belong to the दिवादि-गण: in the धातु-पाठ:। Hence the विकरण: “श्यन्” should not have been used. This is what is meant by श्यन्नार्ष: – the use of “श्यन्” is आर्ष: (archaic – not according to the rules of grammar.) √दुह् belongs to the अदादि-गण: and hence the form should have been दुग्ध।

    The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्।
    दुह् + लोँट् । By 3-3-162 लोट् च।
    = दुह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दुह् + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = दुह् + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = दुह् + शप् + त । By 3-1-68 कर्तरि शप्।
    = दुह् + त । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = दुघ् + त । By 8-2-32 दादेर्धातोर्घः।
    = दुघ् + ध । By 8-2-40 झषस्तथोर्धोऽधः।
    = दुग्ध । By 8-4-53 झलां जश् झशि।

    4. Can you spot a word in the verse where the शप्-प्रत्यय: has taken the लुक् elision?
    Answer: The शप्-प्रत्यय: has taken the लुक् elision in the word यात derived from the धातुः √या (या प्रापणे, अदादि-गणः, धातु-पाठः २. ४४). The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, बहुवचनम्।
    या + लोँट् । By 3-3-162 लोट् च।
    = या + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = या + थ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = या + त । By 3-4-85 लोटो लङ्वत्, 3-4-101 तस्थस्थमिपां तांतंतामः।
    = या + शप् + त । By 3-1-68 कर्तरि शप्।
    = यात । By 2-4-72 अदिप्रभृतिभ्यः शपः – The शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः

    5. Where has the झि-प्रत्यय: been used in the verse?
    Answer: The झि-प्रत्यय: has been used in the verse in the form क्रन्दन्ति derived from the धातुः √क्रन्द् (भ्वादि-गणः, क्रदिँ – आह्वाने रोदने च, धातु-पाठः #१. ७४).
    The इकारः at the end of “क्रदिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित् and by 7-1-58 इदितो नुम् धातोः, it gets the “नुँम्”-आगमः।

    क्रदिँ = क्रद् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = क्र नुँम् द् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = क्र न् द् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रन्द् ।

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुष:, बहुवचनम्।
    क्रन्द् + लँट् । By 3-2-123 वर्तमाने लट्।
    = क्रन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्रन्द् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = क्रन्द् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = क्रन्द् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = क्रन्द + अन्ति । By 7-1-3 झोऽन्तः।
    = क्रन्दन्ति । By 6-1-97 अतो गुणे।

    6. Use some words from the verse to construct the following sentence in Sanskrit:
    “All of you go home without delay.”
    Answer: यूयम् सर्वे गृहम् मा चिरम् यात = यूयं सर्वे गृहं मा चिरं यात।

    Easy questions:

    1. Which सूत्रम् is used for the नकारादेश: in the forms पतीन् and तान्?
    Answer: The सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि is used for the नकारादेश: in the forms पतीन् and तान्।

    पतीन् (पुंलिङ्ग-प्रातिपदिकम् “पति”, द्वितीया-बहुवचनम्)।
    पति + शस् । By 4-1-2 स्वौजसमौट्छष्टा……..।
    = पति + अस् । By 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “शस्” from getting the इत्-सञ्ज्ञा।
    = पतीस् । By 6-1-102 प्रथमयोः पूर्वसवर्णः।
    = पतीन् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the सकार: of the affix “शस्” follows a vowel which has been elongated by 6-1-102, then is replaced by a नकार:

    तान् (सर्वनाम-प्रातिपदिकम् “तद्”, पुंलिङ्गे द्वितीया-बहुवचनम्)।
    तद् + शस् । By 4-1-2 स्वौजसमौट्…।
    = त अ + शस् । By 7-2-102 त्यदादीनामः।
    = त + शस् । By 6-1-97 अतो गुणे।
    Remaining steps are similar to above. Final form is तान्।

    2. Where has 8-3-22 हलि सर्वेषाम् been used in the verse?
    Answer: The सुत्रम् 8-3-22 हलि सर्वेषाम् has been used in सन्धि-कार्यम् between वत्सा: + बालाः = वत्सा + बालाः।
    वत्सास् + बालाः ।
    = वत्सारुँ + बालाः । By 8-2-66 ससजुषो रुः।
    = वत्साय् + बालाः । By 8-3-17 भोभगोअघोअपूर्वस्य योऽशि।
    = वत्सा बालाः । By 8-3-22 हलि सर्वेषाम्, when a हल् letter follows, then in the opinion of all teachers, the letter “य्” at the end of a पदम् drops, when it is preceded by the अवर्ण: (अकार: or आकार:)

Leave a comment

Your email address will not be published.

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics