Home » 2011 » November » 22

Daily Archives: November 22, 2011

जानीहि 2As-लोँट्

Today we will look at the form जानीहि 2As-लोँट् from श्रीमद्भागवतम् Sb10.48.35

गच्छ जानीहि तद्वृत्तमधुना साध्वसाधु वा ।
विज्ञाय तद्विधास्यामो यथा शं सुहृदां भवेत् ।। १०-४८-३५ ।।

Gita Press translation “Go (therefore) and ascertain his behavior (towards them) now – whether it is good or bad. Having definitely known it, we shall so arrange that the welfare of our relations (the Pāṇḍavas) may be ensured.”

जानीहि is derived from the धातुः √ज्ञा (क्र्यादि-गणः, ज्ञा अवबोधने, धातु-पाठः # ९. ४३)

The √ज्ञा-धातुः does not have any इत् letters in the धातु-पाठः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore by default, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √ज्ञा-धातुः takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लोँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: is “सिप्”।

(1) ज्ञा + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ज्ञा + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) ज्ञा + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः

(5) ज्ञा + हि । By 3-4-87 सेर्ह्यपिच्च , “सि” of लोँट् is substituted by “हि” and it is an अपित्। “हि” also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(6) ज्ञा + श्ना + हि । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(7) ज्ञा + ना + हि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(8) जा + ना + हि । By 7-3-79 ज्ञाजनोर्जा, the verbal roots √ज्ञा (ज्ञा अवबोधने ९. ४३) and √जन् (जनीँ प्रादुर्भावे ४. ४४) are substituted by “जा” when followed by a शित्-प्रत्ययः । See easy question 1.

(9) जानीहि । By 6-4-113 ई हल्यघोः, when followed by a हलादि: (beginning with a consonant) सार्वधातुक-प्रत्ययः which is a कित् or a ङित्, the आकारः of the श्ना-प्रत्ययः or of a reduplicated root (अभ्यस्तम्) is substituted by ईकारः, excepting the आकारः of the verbal roots having the घु-सञ्ज्ञा । (Note: Since the सार्वधातुक-प्रत्यय: “हि” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-4-113 to apply.)

Questions:

1. Where does जानीहि occur in the गीता?

2. Which सूत्रम् is used for the छकारादेश: in the form गच्छ?

3. Commenting on the सूत्रम् 6-4-113 ई हल्यघोः (used in the last step of this example), the तत्त्वबोधिनी says क्ङितीति किम्? लुनाति। Please explain.

4. Commenting further on the same सूत्रम् (as in the question above), the तत्त्वबोधिनी says अघोः किम? दत्तः। Please explain.

5. Use some words from the verse to compose the following sentence in Sanskrit:
“I don’t know whether your behavior is good or bad.”

6. How would you say this in Sanskrit?
“This anxiety troubles me even at night.” Use the feminine प्रातिपदिकम् “चिन्ता” for “anxiety” and use √त्रस् (त्रसीँ उद्वेगे ४. ११) in the causative for “to trouble.”

Easy questions:

1. In step 8, why didn’t the substitute (आदेश:) “जा” replace only the ending आकार: of the item being substituted (स्थानी) “ज्ञा” as per 1-1-52 अलोऽन्त्यस्य?

2. By which सूत्रम् does वा get the अव्यय-सञ्ज्ञा?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics