Home » 2011 » November » 20

Daily Archives: November 20, 2011

पुष्णाति 3As-लँट्

Today we will look at the form पुष्णाति 3As-लँट् from श्रीमद्भागवतम् Sb10.49.23

पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् ।
तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ।। १०-४९-२३ ।।

Gita Press translation “Life, riches and sons etc., that a man nourishes through unrighteousness under the (false) notion that they are his own (ultimately) forsake the stupid fellow for good (even) when he (feels that he) has not yet accomplished his purpose (the enjoyment of pleasure).”

पुष्णाति is derived from the धातुः √पुष् (क्र्यादि-गणः, पुषँ पुष्टौ, धातु-पाठः # ९. ६५)

The अकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has उदात्त-स्वरः। Thus √पुष् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √पुष् takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “तिप्”।

(1) पुष् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) पुष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) पुष् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) पुष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) पुष् + श्ना + ति । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। (Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the उकार: of the अङ्गम् “पुष्” which would have been done by 7-3-86 पुगन्तलघूपधस्य च।)

(6) पुष् + ना + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) पुष्णाति । By 8-4-1 रषाभ्यां नो णः समानपदे, when a नकारः follows a रेफः or a षकारः in a single पदम्, it gets णकारः as a replacement.

Questions:

1. Where has √पुष् (क्र्यादि-गणः, पुषँ पुष्टौ, धातु-पाठः # ९. ६५) been used in a तिङन्तं पदम् in Chapter Fifteen of the गीता?

2. Which सूत्रम् is used for the णत्वम् in प्रहिण्वन्ति? (We have seen this सूत्रम् in a prior post.)

3. Which other (other than 8-4-1) सूत्रम् could have been used for the णत्वम् in step 7 of this example?

4. How would you say this in Sanskrit?
“(You) bring up this boy, because he has no father.” Use √पुष् (पुषँ पुष्टौ, धातु-पाठः # ९. ६५) for “to bring up” and use the combination of the अव्यये “यत: + हि = यतो हि” for “because.”

5. How would you say this in Sanskrit?
“Let us sit in the shade of this tree.” Use √विश् (विशँ प्रवेशने ६. १६०) with the उपसर्ग: “उप” for “to sit.” Use the feminine प्रातिपदिकम् “छाया” for “shade.”

6. How would you say this in Sanskrit?
“I’m not able to carry this load.” Use √शक् (शकॢँ शक्तौ ५. १७) for “to be able”, use the अव्ययम् “वोढुम्” for “to carry” and use the masculine प्रातिपदिकम् “भार” for “load.”

Easy questions:

1. Where has 7-1-12 टाङसिङसामिनात्स्याः been used in the verse?

2. Which सूत्रम् is used for ते + अकृतार्थम् = तेऽकृतार्थम्?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics