Home » 2011 » November » 14

Daily Archives: November 14, 2011

गृणामि 1As-लँट्

Today we will look at the form गृणामि 1As-लँट् from श्रीमद्भागवतम् Sb10.61.7

तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः ।
अष्टौ महिष्यस्तत्पुत्रान्प्रद्युम्नादीन्गृणामि ते ।। १०-६१-७ ।।

Gita Press translation “Of the (sixteen thousand and odd) wives of Śrī Kṛṣṇa, who had ten sons each, I (now proceed to) mention to you the sons, Pradyumna and so on, of the eight principal spouses (alone) that have been previously referred to (by me).”

गृणामि is derived from the धातुः √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३)

The √गॄ-धातुः does not have any इत् letters in the धातु-पाठः। Thus it is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √गॄ-धातुः takes परस्मैपद-प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “मिप्”।

(1) गॄ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गॄ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गॄ + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) गॄ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) गॄ + श्ना + मि । By 3-1-81 क्र्यादिभ्यः श्ना, the श्ना-प्रत्यय: is placed after the verbal roots belonging to the क्र्यादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌। “श्ना” which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्
(Note: Since the सार्वधातुक-प्रत्यय: “श्ना” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। Hence 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending ॠकार: of the अङ्गम् “गॄ” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।)

(6) गॄ + ना + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) गृ + ना + मि । By 7-3-80 प्वादीनां ह्रस्वः , a short vowel is substituted (in place of the long vowel) of the twenty-four verbal roots “पूञ्” etc., when a शित्-प्रत्ययः follows.

(8) गृणामि । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel “ऋ” also (along-side the रेफः and षकारः)।

Questions:

1. Where has √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३) been used in a तिङन्तं पदम् in Chapter Eleven of the गीता?

2. In the list of 24 verbal roots referred to in the सूत्रम् 7-3-80 प्वादीनां ह्रस्वः, which four end in a ईकार:?

3. Which सूत्रम् is used to replace the जस्-प्रत्यय: by “औ” in the form अष्टौ (प्रातिपदिकम् “अष्टन्”, प्रथमा-बहुवचनम्)?

4. Which अव्ययम् used in the verse has been translated as “previously”?

5. How would you say this in Sanskrit?
“How many of our soldiers did the enemies kill?” Use the adjective प्रातिपदिकम् “कति” for “how many” and use √मृ (मृङ् प्राणत्यागे ६. १३९) in the causative for “to kill” (literally – “to cause to die.”)

6. How would you say this in Sanskrit?
“The wise declare that everything in this world is impermanent.” Use the प्रातिपदिकम् “बुध” (in the masculine) for “wise”, the अव्ययम् “इति” (end-quote) for “that”, use the adjective प्रातिपदिकम् “अशाश्वत” for “impermanent” and use √गॄ (क्र्यादि-गणः, गॄ शब्दे, धातु-पाठः # ९. ३३) for “to declare.”

Easy questions:

1. Where has 6-1-105 दीर्घाज्जसि च been used in the verse?

2. Can you spot a “सुँट्”-आगम: in the verse?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics