Home » 2011 » November » 05

Daily Archives: November 5, 2011

विधीयताम् 3Ps-लोँट्

Today we will look at the form विधीयताम् 3Ps-लोँट् from श्रीमद्भागवतम् Sb10-78-35।

ऋषय ऊचुः
अस्त्रस्य तव वीर्यस्य मृत्योरस्माकमेव च ।
यथा भवेद्वचः सत्यं तथा राम विधीयताम् ।। १०-७८-३५ ।।

Gita Press translation “The Sages said : (Lord) Balarāma! Kindly devise some means by which the infallibility of Your weapon and Your prowess, and the inevitability of his death may not be compromised and the boon granted by us may also be vindicated.”

धीयताम् is derived from the धातुः √धा (जुहोत्यादि-गणः, डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११)

The “डु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः। The ञकारः at the end gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम्। Both take लोप: by 1-3-9 तस्य लोपः

The विवक्षा is लोँट्, भावे प्रयोग:।

Here the विवक्षा is भावे (impersonal passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। भावे प्रयोग: is always प्रथम-पुरुष:, एकवचनम् since it denotes an action. Hence the प्रत्यय: will be “त”।

(1) धा + लोँट् । By 3-3-162 लोट् च, the affix लोँट् comes after a धातुः when used in the sense of command/request.

(2) धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) धा + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) धा + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) धा + ताम् । By 3-4-90 आमेतः, the एकार: of लोँट् is replaced by “आम्”। 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “ताम्” from getting the इत्-सञ्ज्ञा।

(6) धा + यक् + ताम् । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। “यक्” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(7) धा + य + ताम् । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) धीयताम् । By 6-4-66 घुमास्थागापाजहातिसां हलि, the आकारः of the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मेङ् प्रणिदाने १. १११६, मा माने २. ५७, माङ् माने शब्दे च ३. ७, माङ् माने ४. ३७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गाङ् गतौ १. ११०१, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१, as well as the गाङ्-आदेश: in the place of इङ् अध्ययने (नित्यमधिपूर्वः) २. ४२], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets ईकारः as replacement, when followed by a हलादि: (beginning with a consonant) आर्धधातुक-प्रत्ययः which is a कित् or a ङित्।
√धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) has the घु-सञ्ज्ञा by 1-1-20 दाधा घ्वदाप्

Note: “वि” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
वि + धीयताम् = विधीयताम्।

Questions:

1. In Chapter Seventeen of the गीता, where has √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) been used with the “यक्”-प्रत्यय: (as in this example)?

2. Can you spot a “यासुट्”-आगम: in the verse?

3. Where has 6-1-110 ङसिङसोश्च been used in the verse?

4. How would you say this in Sanskrit?
“Why don’t you stay in India?” Paraphrase this to “Why is (the action of) staying in India not done by you?” Use (in the passive) √स्था [ष्ठा गतिनिवृत्तौ १. १०७७] for “to stay” and the masculine प्रातिपदिकम् “भारत-देश” for “India.” Use the अव्ययम् “कस्मात्” for “why.”

5. How would you say this in Sanskrit?
“Deposit your money in this box.” Paraphrase this to “Let your money be deposited in this box.” Use (in the passive) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसरग: “नि” for “to deposit” and use the feminine प्रातिपदिकम् “मञ्जूषा” for “box.”

6. How would you say this in Sanskrit?
“The thread ceremony of my son was performed this year.” Use (in the passive) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके धातु-पाठः #३. ११) with the उपसर्ग: “वि” for “to perform” and use the (compound) masculine प्रातिपदिकम् “उपनयन-संस्कार” for “thread ceremony.”

Easy questions:

1. Where has 7-1-23 स्वमोर्नपुंसकात्‌ been used in the verse?

2. How many धातव: (verbal roots) get the घु-सञ्ज्ञा?

Recent Posts

November 2011
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics