Home » 2011 » October » 25

Daily Archives: October 25, 2011

अनुपृच्छसि 2As-लँट्

Today we will look at the form अनुपृच्छसि 2As-लँट् from श्रीमद्भागवतम् Sb10.87.10

श्वेतद्वीपं गतवति त्वयि द्रष्टुं तदीश्वरम् ।
ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ।
तत्र हायमभूत्प्रश्नस्त्वं मां यमनुपृच्छसि ।। १०-८७-१० ।।

Gita Press translation “On one occasion when you (O Nārada!) had departed to Śwetadwīpa to see Lord Aniruddha (the Ruler of that island, a form of Lord Viṣṇu), there ensued (among the Ṛṣis of that sphere) a masterly and thorough discussion concerning Brahma (the Absolute), about which the Vedas (too) remain silent. There (in that assembly) arose the same question which you have (just) put to me.

पृच्छसि is derived from the धातुः √प्रच्छ् (तुदादि-गणः, प्रच्छँ ज्ञीप्सायाम्, धातु-पाठः # ६. १४९)

In the धातु-पाठः, the ending अकार: (which is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “प्रच्छँ” has a उदात्त-स्वर:। Thus the √प्रच्छ्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √प्रच्छ्-धातुः, in कर्तरि प्रयोग:, takes the परस्मैपद-प्रत्यया: by default.

The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्, therefore the प्रत्यय: will be “सिप्”।

(1) प्रच्छ् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) प्रच्छ् + सिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “सिप्” as the substitute for the लकारः। “सिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) प्रच्छ् + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) प्रच्छ् + श + सि । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) प्रच्छ् + अ + सि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) प् र् अच्छ् + अ + सि = प् अच्छ् + अ + सि । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च, the verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।
Note: Since the सार्वधातुक-प्रत्यय: “श” is अपित्, by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.

(8) पृच्छसि । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

“अनु” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे।)
अनु + पृच्छसि = अनुपृच्छसि।

Questions:

1. Where has 3-1-77 तुदादिभ्यः शः (used in step 5 of this example) been used in the last five verses of Chapter Two of the गीता?

2. Can you spot a “रुँट्”-आगम: in the verse?

3. Where has the सूत्रम् 7-2-111 इदोऽय् पुंसि been used in the verse?

4. How would you say this in Sanskrit?
“Only one who is lazy sleeps in the daytime.” Use the adjective प्रातिपदिकम् “अलस” for “one who is lazy” and use the अव्ययम् “दिवा” for “in the daytime.” Use a धातु: from the verse for “to sleep.”

5. How would you say this in Sanskrit?
“Let us ask the teacher this question.” Use द्वितीया विभक्ति: with “teacher” and “question.”

6. How would you say this in Sanskrit?
“Wait a moment! I know the answer to (of) this question.” In Sanskrit the धातु: √कृ (डुकृञ् करणे ८. १०) can be used in the sense of spending (passing time.) Paraphrase “Wait a moment” to “Make (pass) a moment.” Use the masculine/neuter प्रातिपदिकम् “क्षण” for “moment.” Use √विद् (विदँ ज्ञाने २. ५९) for “to know.”

Easy questions:

1. Where has 7-3-109 जसि च been used in the verse?

2. Derive the form “यम्” (पुंलिङ्गे द्वितीया-एकवचनम्) from the सर्वनाम-प्रातिपदिकम् “यद्”।

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics