Home » 2011 » October » 18

Daily Archives: October 18, 2011

प्रवृणोमि 1As-लँट्

Today we will look at the form प्रवृणोमि 1As-लँट् from श्रीमद्भागवतम् Sb3.4.15

को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथापि नाहं प्रवृणोमि भूमन्भवत्पदाम्भोजनिषेवणोत्सुकः ।। ३-४-१५ ।।

Gita Press translation “Which on earth of the four objects (of human pursuit), my lord, is difficult to attain for those who are devoted to Your lotus-feet? Yet, O Perfect One, I crave for none of these, keen as I am to worship Your lotus-feet.”

वृणोमि is derived from the धातुः √वृ (स्वादि-गणः, वृञ् वरणे, धातु-पाठः # ५. ८)

Since “वृञ्” has ञकारः as a इत् in the धातु-पाठः, as per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √वृ-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √वृ-धातुः will take परस्मैपद-प्रत्ययाः। In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as √वृ-धातुः will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √वृ-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is उत्तम-पुरुषः, एकवचनम्, the प्रत्ययः is “मिप्”।

(1) वृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) वृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) वृ + मिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मिप्” as the substitute for the लकारः। “मिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातोः” अधिकारः।

(4) वृ + मि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) वृ + श्नु + मि । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) वृ + नु + मि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

Note: By 1-2-4 सार्वधातुकमपित्, the नु-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the ऋकार: (of the अङ्गम् “वृ”) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(7) वृनोमि । By 7-3-84 सार्वधातुकार्धधातुकयोः, an अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(8) वृणोमि । By वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम् – णकारः shall be ordained in the place of the नकारः after the vowel ऋ also (along-side the रेफः and षकारः)।

Note: “प्र” has been used as a उपसर्ग:। – ref. 1-4-59 उपसर्गाः क्रियायोगे
प्र + वृणोमि = प्रवृणोमि।

Questions:

1. Can you spot a word in the Sixteenth Chapter of the गीता where the नकार: of the श्नु-प्रत्यय: has taken a णकारादेश: (as in step 8 of this example) by the वार्त्तिकम् (under 8-4-1) – ऋवर्णान्नस्य णत्वं वाच्यम्?

2. Why doesn’t the रेफ: in चतुर्षु take the विसर्गादेश: by 8-3-15 खरवसानयोर्विसर्जनीयः?

3. Which of the following is correct with regard to the word ते used in the first line of the verse?
i. It is पुंलिङ्गे षष्ठी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “युष्मद्”
ii. It is पुंलिङ्गे चतुर्थी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “युष्मद्”
iii. It is पुंलिङ्गे प्रथमा-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् “तद्”
iv. None of the above.

4. How would you say this in Sanskrit?
“You forgot the most important thing (principle.)” Use the adjective प्रातिपदिकम् “गरिष्ठ” for “most important”, the neuter प्रातिपदिकम् “तत्त्व” for “principle” and the धातु: √स्मृ (स्मृ चिन्तायाम् १. १०८२) with the उपसर्ग: “वि” for “to forget.”

5. How would you say this in Sanskrit?
“What could be the reason for (of) this?” Use the neuter प्रातिपदिकम् “कारण” for “reason.”

6. How would you say this in Sanskrit?
“How would I know the reason for (of) this?” Use √विद् (विदँ ज्ञाने २. ५९) for “to know” and the अव्ययम् “कथम्” for “how.”

Easy questions:

1. Which सूत्रम् has been used to do the “क”-आदेश: in the form क: (पुंलिङ्गे प्रथमा-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “किम्”)?

2. Can you spot two places in the verse where 6-1-77 इको यणचि has been used?

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics