Home » 2011 » October » 17

Daily Archives: October 17, 2011

अश्नुवते 3Ap-लँट्

Today we will look at the form अश्नुवते 3Ap-लँट् from श्रीमद्भागवतम् Sb8-23-7.

यत्पादपद्ममकरन्दनिषेवणेन ब्रह्मादयः शरणदाश्नुवते विभूतीः ।
कस्माद्वयं कुसृतयः खलयोनयस्ते दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ।। ८-२३-७ ।।

Gita Press translation “(It is) by virtue of (their) addiction to the honey of Your lotus-feet (that guardians of the various worlds such as) Brahmā and others enjoy opulence and powers (of various kinds), O Lord affording shelter to all ! (Such being the case,) we are at a loss to understand wherefore we, those born of a wicked race and following evil ways should have been made recipients of Your gracious look (kindness).”

अश्नुवते is derived from the धातुः √अश् (स्वादि-गणः, अशूँ व्याप्तौ सङ्घाते च, धातु-पाठः # ५. २०)

The ending ऊकार: (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत् ) of “अशूँ” has अनुदात्त-स्वर:। Thus by 1-3-12 अनुदात्तङित आत्मनेपदम् √अश् will get आत्मनेपद-प्रत्ययाः। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So √अश् can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

Since the विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्, therefore the प्रत्ययः will be “झ”।

(1) अश् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) अश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) अश् + झ । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झ” as the substitute for the लकारः। “झ” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातोः” अधिकारः।

(4) अश् + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) अश् + श्नु + झे । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्ययः is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌

(6) अश् + नु + झे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(7) अश्नु + अते । By 7-1-5 आत्मनेपदेष्वनतः, the झकारः of a आत्मनेपद-प्रत्ययः gets “अत्” as the replacement when following an अङ्गम् that does not end in अकारः।

(8) अश्नुवते। By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ , if a प्रत्ययः beginning with an अच् (vowel) follows, then the (ending letter of the) अङ्गम् is replaced by इयँङ्/उवँङ् in the following three cases – (1) If the अङ्गम् ends in the प्रत्ययः “श्नु” or (2) If the अङ्गम् ends in the इवर्णः or उवर्णः of a धातुः or (3) If the अङ्गम् is the word “भ्रू”।

Questions:

1. Where has 7-1-5 आत्मनेपदेष्वनतः been used in Chapter Three of the गीता?

2. Commenting on the सूत्रम् 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ (used in step 8 of this example), the तत्त्वबोधिनी says – अचीति किम्?। आप्नुयात्। Please explain.

3. Commenting on the same सूत्रम् (6-4-77), the काशिका says – श्नुधातुभ्रुवाम् इति किम्? लक्ष्म्यै। Please explain.

4. Which of the following is correct with regard to the word भवत: used in the verse?
i. It is पञ्चमी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the शतृँ-प्रत्यय:
ii. It is पञ्चमी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the डवतुँ-प्रत्यय:
iii. It is षष्ठी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the डवतुँ-प्रत्यय:
iv. It is षष्ठी-एकवचनम् of the प्रातिपदिकम् “भवत्” ending in the शतृँ-प्रत्यय:

5. Which of the following is correct with regard to the word ते used in the second line of the verse?
i. It is पुंलिङ्गे षष्ठी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “युष्मद्”
ii. It is पुंलिङ्गे चतुर्थी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् “युष्मद्”
iii. It is पुंलिङ्गे प्रथमा-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् “तद्”
iv. None of the above.

6. How would you say this in Sanskrit?
“One who is able to bring his (own) mind under control enjoys lasting peace.” Use the अव्ययम् “वशीकर्तुम्” for “to bring under control”, use the धातु: √शक् (शकॢँ शक्तौ ५. १७) for “to be able” and use the adjective “शाश्वत” (feminine “शाश्वती”) for “lasting.”

Easy questions:

1. Which सूत्रम् has been used to do the दीर्घादेश: in the form विभूती: (द्वितीया-बहुवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् “विभूति”)?

2. Can you spot three places in the verse where 7-3-109 जसि च has been used?

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics