Home » 2011 » October » 09

Daily Archives: October 9, 2011

शक्नुमः 1Ap-लँट्

Today we will look at the form शक्नुमः 1Ap-लँट् from श्रीमद्भागवतम् Sb10-17-24.

सुदुस्तरान्नः स्वान्पाहि कालाग्नेः सुहृदः प्रभो ।
न शक्नुमस्त्वच्चरणं सन्त्यक्तुमकुतोभयम् ।। १०-१७-२४ ।।

Gita Press translation “(Pray) protect us, Your own friends, from the deadly fire, which is most difficult to escape from. We are unable to leave for good Your feet, our fearless asylum.”

शक्नुमः is derived from the धातुः √शक् (स्वादि-गणः, शकॢँ शक्तौ, धातु-पाठः # ५. १७)

The ending ऌकारः (which is an इत् by 1-3-2 उपदेशेऽजनुनासिक इत्) of “शकॢँ” has a उदात्त-स्वरः। Thus the √शक्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √शक्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √शक्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, बहुवचनम्, therefore the प्रत्यय: will be “मस्”।

(1) शक् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शक् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शक् + मस् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “मस्” as the substitute for the लकारः। “मस्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:। 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of the मस्-प्रत्ययः from getting the इत्-सञ्ज्ञा।

(4) शक् + श्नु + मस् । By 3-1-73 स्वादिभ्यः श्नुः, the श्नु-प्रत्यय: is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(5) शक् + नु + मस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(6) शक्नुमः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has √शक् (शकॢँ शक्तौ, धातु-पाठः # ५. १७) been used in a तिङन्तं पदम् in Chapter Twelve of the गीता?

2. Will there be an alternate final form in this example (by the सूत्रम् 6-4-107 लोपश्चास्यान्यतरस्यां म्वोः)?

3. Can you spot a place in the verse where the शप्-प्रयय: has taken the लुक् elision?

4. Which of the following is an अपवाद: for 3-1-68 कर्तरि शप्‌?
i. 3-1-69 दिवादिभ्यः श्यन् ।
ii. 3-1-74 श्रुवः शृ च ।
iii. 3-1-77 तुदादिभ्यः शः ।
vi. All of the above

5. Which word used in the verse has the अव्यय-सञ्ज्ञा by the सूत्रम् 1-1-39 कृन्मेजन्तः?

6. How would you say this in Sanskrit?
“One who is able to control his (own) senses is brave.” Use the अव्ययम् “निग्रहीतुम्” for “to control” and the adjective “वीर” for “brave.”

Easy questions:

1. Where has 6-1-110 ङसिङसोश्च been used in the verse?

2. Which सूत्रम् was used for the नकारादेश: (letter “न्” as a substitute) in the word स्वान्?

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics