Home » 2011 » October » 01

Daily Archives: October 1, 2011

विध्यति 3As-लँट्

Today we will look at the form विध्यति 3As-लँट् from श्रीमद्भागवतम् Sb11-28-28.

यथाऽऽमयोऽसाधुचिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् ।
एवं मनोऽपक्वकषायकर्म कुयोगिनं विध्यति सर्वसङ्गम् ।। ११-२८-२८ ।।

Gita Press translation “(Just) as a disease in men sprouts again and again, if treated improperly, and causes much pain, so does the mind whose passions and (the latencies of) Karma to which they are traceable have not been burnt and which has conceived an attachment for all (wealth, sons, wife and so on) bring about the fall of one who has not attained perfection in Yoga (wisdom).”

विध्यति is derived from the धातुः √व्यध् (दिवादि-गणः, व्यधँ ताडने, धातु-पाठः # ४. ७८)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

The ending अकारः (which is an इत् by 1-3-3 हलन्त्यम्) of “व्यधँ” has a उदात्त-स्वरः। Thus the √व्यध्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √व्यध्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √व्यध्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “तिप्”।

(1) व्यध् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) व्यध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) व्यध् + तिप् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “तिप्” as the substitute for the लकारः। “तिप्” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) व्यध् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) व्यध् + श्यन् + ति । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(6) व्यध् + य + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) व् य् अध् + य + ति = व् इ अध् + य + ति । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च, the verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् or a ङित्।
(Note: Since the सार्वधातुक-प्रत्यय: “श्यन्” is अपित्, by 1-2-4 it behaves ङिद्वत् – as if it has ङकार: as a इत्। This allows 6-1-16 to apply.)
See question 2.

(8) विध्यति । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

Questions:

1. Can you spot सम्प्रसारणम् in a सुबन्तं पदम् in Chapter Five of the गीता?

2. Why did only the यकार: (and not the वकार:) of the अङ्गम् “व्यध्” take सम्प्रसारणम् in step 7?

3. Why didn’t the ऋकारः in the word नृणाम् get elongated as per the सूत्रम् 6-4-3 नामि?

4. Why didn’t the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ apply in the form कुयोगिनम् (प्रातिपदिकम् “कुयोगिन्”, पुंलिङ्गे द्वितीया-एकवचनम्)?

5. How would you say this in Sanskrit?
“Plants don’t sprout in the desert.” Use the feminine प्रातिपदिकम् “ओषधि” for “plant” and the neuter प्रातिपदिकम् “इरिण” for “desert.” Use a verbal root from the verse for “to sprout.”

6. How would you say this in Sanskrit?
“The army commander pierced the enemies with arrows.” Use the प्रातिपदिकम् “सेनानी” for “army commander.”

Easy Questions:

1. In how many places has 6-1-113 अतो रोरप्लुतादप्लुते been used in the verse?

2. Which सूत्रम् was used to get the “नुँम्”-आगम: in the form प्ररोहन् (प्रातिपदिकम् “प्ररोहत्”, पुंलिङ्गे प्रथमा-एकवचनम्)। (Note: The प्रातिपदिकम् “प्ररोहत्” ends in the “शतृँ”-प्रत्यय:)।

Recent Posts

October 2011
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics