Home » Example for the day » नृत्यन्ति 3Ap-लँट्

नृत्यन्ति 3Ap-लँट्

Today we will look at the form नृत्यन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb11.3.32

क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्यलौकिकाः ।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं भवन्ति तूष्णीं परमेत्य निर्वृताः ।। ११-३-३२ ।।

Gita Press translation “Sometimes they weep due to the anguish of separation from Śrī Hari, sometimes they laugh and rejoice and address Him (as if He were present by their side), indulge (joyfully) in dancing and singing, and sometimes thinking of the birthless Lord feel that they have reached the Supreme Person, and (thereby) become peaceful and silent. In this way their behaviour becomes altogether unconventional.”

नृत्यन्ति is derived from the धातुः √नृत् (दिवादि-गणः, नृतीँ गात्रविक्षेपे, धातु-पाठः #४. १०)

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।

The ending ईकारः (which is an इत्) of “नृतीँ” has a उदात्त-स्वरः। Thus the √नृत्-धातुः is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the √नृत्-धातुः, in कर्तरि प्रयोग:, will take the परस्मैपद-प्रत्यया: by default. As per 1-4-99 लः परस्मैपदम्, 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “तिप्” to “मस्” get the परस्मैपद-सञ्ज्ञा। So √नृत्-धातुः can take only one of these nine प्रत्यया: in कर्तरि प्रयोग:। Since the विवक्षा is प्रथम-पुरुष-बहुवचनम्, the प्रत्यय: will be “झि”।

(1) नृत् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) नृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) नृत् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) नृत् + श्यन् + झि । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(5) नृत् + य + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। See question 3.

(6) नृत् + य + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) नृत्यन्ति । By 6-1-97 अतो गुणे, in the place of an अकार: which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

Questions:

1. Where has 3-1-69 दिवादिभ्यः श्यन् been used in the first five verses of Chapter Eleven of the गीता?

2. In the verse can you spot a धातु: which is इदित् (has इकार: as a इत् in the धातु-पाठ:)?

3. After step 5, why didn’t the ऋकार: of the अङ्गम् “नृत्” take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?

4. In which word used in the verse has the शप्-प्रत्यय: taken the लुक् elision?

5. Where has the “आङ्”-प्रत्यय: been used in the verse?

6. How would you say this in Sanskrit?
“Sometimes a word has no etymology.” Paraphrase to “Sometimes no etymology of a word exists.” Use the feminine प्रातिपदिकम् “व्युत्पत्ति” for “etymology” and use √विद् (विदँ सत्तायाम् ४. ६७) for “to exist.” Use a word from the verse for “sometimes.”

Easy questions:

1. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verse?

2. Which सूत्रम् used in the steps in this example belongs to the “अङ्गस्य” अधिकार:?


1 Comment

  1. Questions:

    1. Where has 3-1-69 दिवादिभ्यः श्यन् been used in the first five verses of Chapter Eleven of the गीता?
    Answer: 3-1-69 दिवादिभ्यः श्यन् has been used in the form मन्यसे derived from the धातुः √मन् (दिवादि-गणः, मनँ ज्ञाने , धातु-पाठः #४. ७३).
    मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
    योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् || 11-4||
    The विवक्षा is लँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    मन् + लँट् । By 3-2-123 वर्तमाने लट्।
    = मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = मन् + थास् । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = मन् + से । By 3-4-80 थासस्से।
    = मन् + श्यन् + से । By 3-1-69 दिवादिभ्यः श्यन्।
    = मन्यसे । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. In the verse can you spot a धातु: which is इदित् (has इकार: as a इत् in the धातु-पाठ:)?
    Answer: धातु: “टुनदिँ समृद्धौ”, भ्वादि-गणः, धातु-पाठः #१. ७० is इदित् (has इकार: as a इत् in the धातु-पाठ:)।
    The “टु” at the beginning of this धातुः gets इत्-सञ्ज्ञा by 1-3-5. The इकारः at the end gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।
    Both the “टु” and the “इ” take लोप: by 1-3-9 तस्य लोपः।
    नद् । 1-3-5 आदिर्ञिटुडवः, 1-3-2 उपदेशेऽजनुनासिक इत् , 1-3-9 तस्य लोपः ।
    = न नुँम् द् । 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः ।
    = न न् द् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः ।
    “नन्दन्ति” used in this example is derived from √नन्द्। The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    नन्द् + लँट् । By 3-2-123 वर्तमाने लट्।
    = नन्द् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = नन्द् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = नन्द् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = नन्द् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = नन्द् + अ + अन्ति । By 7-1-3 झोऽन्तः,“अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    = नन्दन्ति । By 6-1-97 अतो गुणे, in the place of an अकार: which not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

    3. After step 5, why didn’t the ऋकार: of the अङ्गम् “नृत्” take the गुणादेश: by 7-3-86 पुगन्तलघूपधस्य च?
    Answer: Since the प्रत्यय: “श्यन्” has शकारः as a इत्, it gets the designation of सार्वधातुकम् by the सूत्रम् 3-4-113 तिङ्शित्सार्वधातुकम् । The प्रत्यय: “श्यन्” is an अपित् । By 1-2-4 सार्वधातुकमपित्, a सार्वधातुक-प्रत्यय: which does not have पकारः as an इत् becomes ङिद्वत् (behaves like having a ङकारः as an इत्)।
    1-1-5 ग्क्ङिति च prevents the गुणादेशः (which would have been done by 7-3-86 पुगन्तलघूपधस्य च।) An affix which has a गकार: or a ककार: or a ङकार: as an इत्, is not allowed to perform an operation of गुण: or वृद्धि: on an इक् vowel (reference 1-1-3 इको गुणवृद्धी)।

    4. In which word used in the verse has the शप्-प्रत्यय: taken the लुक् elision?
    Answer: The शप्-प्रत्यय: has taken the लुक् elision in the form रुदन्ति derived from the धातुः √रुद् (अदादि-गणः, रुदिँर् अश्रुविमोचने, धातु-पाठः #२. ६२). The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    रुद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = रुद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रुद् + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्।
    = रुद् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = रुद् + झि । । शप्-प्रत्यय: takes the लुक् elision by 2-4-72 अदिप्रभृतिभ्यः शपः । Note: By 1-2-4 सार्वधातुकमपित्, the झि-प्रत्यय: becomes ङिद्वत् (behaves like having a ङकारः as an इत्)। Hence 1-1-5 क्क्ङिति च prevents the गुणादेशः for the उकार: (of the अङ्गम् “रुद्”) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = रुद् + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।
    = रुदन्ति।

    5. Where has the “आङ्”-प्रत्यय: been used in the verse?
    Answer: The “आङ्”-प्रत्यय: is used in the formation of अच्युतचिन्तया
    अच्युतचिन्ता + टा । by 4-1-2 स्वौजसमौट्छष्टा…।
    = अच्युतचिन्ता + आ । अनुबन्ध-लोप: by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अच्युतचिन्ते + आ । by 7-3-105 आङि चापः – आप् ending bases get एकारः as the substitute when followed by the affix आङ् (टा) or ओस्
    अच्युतचिन्तया । by 6-1-78 एचो ऽयवायावः।

    6. How would you say this in Sanskrit?
    “Sometimes a word has no etymology.” Paraphrase to “Sometimes no etymology of a word exists.” Use the feminine प्रातिपदिकम् “व्युत्पत्ति” for “etymology” and use √विद् (विदँ सत्तायाम् ४. ६७) for “to exist.” Use a word from the verse for “sometimes.”
    Answer: क्वचित् शब्दस्य व्युत्पत्तिः न विद्यते । = क्वचिच्छब्दस्य व्युत्पत्तिर्न विद्यते ।

    Easy questions:
    1. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verse?
    Answer: The सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the सन्धि-कार्यम् between क्वचित्, हसन्ति।
    क्वचित् + हसन्ति = क्वचिद् + हसन्ति (8-2-39 झलां जशोऽन्ते)
    = क्वचिद् धसन्ति (8-4-62 झयो होऽन्यतरस्याम्, when a झय् letter precedes, then in place of the letter ह् there is optionally a substitute which is पूर्वसवर्ण: (सवर्ण: with the preceding झय् letter.))

    2. Which सूत्रम् used in the steps in this example belongs to the “अङ्गस्य” अधिकार:?
    Answer: The सूत्रम् 7-1-3 झोऽन्तः belongs to the “अङ्गस्य” अधिकार:। (“अङ्गस्य” अधिकार: starts from 6-4-1 अङ्गस्य and goes till the end of chapter 7 (7-4-97 ई च गणः))।

Leave a comment

Your email address will not be published.

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics