Home » 2011 » September » 26

Daily Archives: September 26, 2011

सुप्यते 3Ps-लँट्

Today we will look at the form सुप्यते 3Ps-लँट् from श्रीमद्वाल्मीकि-रामायणम् 2-28-11.

सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले ।
रात्रिषु श्रमखिन्नेन तस्माद् दुःखतरं वनम् ।। २-२८-११ ।।

GitaPress translation “Exhausted through toil (entailed by search for food in the shape of fruits etc.) one has to lie down during nights on bed of (dry) leaves fallen of themselves. Hence a forest is a source of great suffering.”

सुप्यते is derived from the धातुः √स्वप् (ञिष्वपँ शये , अदादि-गणः, धातु-पाठः #२. ६३)

The विवक्षा is लँट्, भावे प्रयोग:।

The beginning “ञि” as well as the ending अकार: of the धातु: “ञिष्वपँ” gets the इत्-सञ्ज्ञा by 1-3-5 आदिर्ञिटुडवः and 1-3-2 उपदेशेऽजनुनासिक इत् respectively. Both take लोप: by 1-3-9 तस्य लोपः। After अनुबन्ध-लोप:, only “ष्वप्” remains. The beginning षकार: is replaced by सकार: as per 6-1-64 धात्वादेः षः सः। So now we have “स्वप्”।

Here the विवक्षा is भावे (impersonal passive.) By 1-3-13 भावकर्मणोः, when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। भावे प्रयोग: is always प्रथम-पुरुष:, एकवचनम् since it denotes an action. Hence the प्रत्यय: will be “त”।

(1) स्वप् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) स्वप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) स्वप् + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) स्वप् + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) स्वप् + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) स्वप् + य + ते । By 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) स् उ अप् + य + ते । By 6-1-15 वचिस्वपियजादीनां किति , The verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: The nine verbal roots √यज् etc are the last nine in the भ्वादि-गण:। They are as follows: √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७), √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८), √वह् (वहँ प्रापणे १. ११५९), √वस् (वसँ निवासे १. ११६०), √वे (वेञ् तन्तुसन्ताने १. ११६१), √व्ये (व्येञ् संवरणे १. ११६२), √ह्वे (ह्वेञ् स्पर्धायां शब्दे च १. ११६३), √वद् (वदँ व्यक्तायां वाचि १. ११६४) and √श्वि (ट्वोँश्वि गतिवृद्ध्योः १. ११६५)।

(8) स् + उप् य + ते । By 6-1-108 सम्प्रसारणाच्च , when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(9) सुप्यते ।

Questions:

1. In the last fifteen verses of Chapter Six of the गीता, can you spot a word in which 3-1-67 सार्वधातुके यक् as well as 6-1-108 सम्प्रसारणाच्च has been used?

2. Commenting on the सूत्रम् 6-1-64 धात्वादेः षः सः, the तत्त्वबोधिनी says – आदेः किम्? लषति। Please explain.

3. Which term from the स्वरादि-गण: has been used in the verse?

4. How would you say this in Sanskrit?
“Why don’t you tell the truth?” Paraphrase to passive “Why is the truth not told by you?” Use √वद् (वदँ व्यक्तायां वाचि १. ११६४) for “to tell” and the अव्ययम् “कस्मात्” for “why.”

5. How would you say this in Sanskrit?
“A farmer sows seeds in a field.” Paraphrase to passive “Seeds are sown in a field by a farmer.” Use √वप् (डुवपँ बीजसन्ताने | छेदनेऽपि १. ११५८) for “to sow” and use the masculine प्रातिपदिकम् “कृषीवल” for “farmer.”

6. How would you say this in Sanskrit?
“Let the boys sleep in the afternoon.” Paraphrase to भावे प्रयोग: “Let (the action of) sleeping be done by the boys in the afternoon.” Use the masculine प्रातिपदिकम् “अपराह्ण” for “afternoon.”

Easy questions:

1. Where has the “टा”-प्रत्यय: been used in the verse?

2. Which other term does पाणिनि: use to refer to the “टा”-प्रत्यय:?

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics