Home » 2011 » September » 23

Daily Archives: September 23, 2011

ब्रूयुः 3Ap-विधिलिँङ्

Today we will look at the form ब्रूयुः 3Ap-विधिलिँङ् from श्रीमद्भागवतम् Sb10-13-3.

शृणुष्वावहितो राजन्नपि गुह्यं वदामि ते ।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ।। १०-१३-३ ।।

Gita Press translation “Listen, O king, with (rapt) attention. I (proceed to) tell you even that which is most secret; for to a loving pupil preceptors impart even hidden things.”

ब्रूयुः is derived from the धातुः √ब्रू (अदादि-गणः, ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).

The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम् ।

In the धातु-पाठः, the √ब्रू-धातुः has one इत् letter which is the ञकार:। It gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and hence takes लोप: by 1-3-9 तस्य लोप:। Since ञकार: is an इत्, as per the सूत्रम् 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले, the √ब्रू-धातुः will take आत्मनेपद-प्रत्ययाः when the fruit of the action (क्रियाफलम्) accrues to the doer (कर्त्रभिप्रायम् = कर्तृ-अभिप्रायम्)। In the remaining case – when the fruit of the action does not accrue to the doer – by 1-3-78 शेषात् कर्तरि परस्मैपदम् – the √ब्रू-धातुः will take परस्मैपद-प्रत्ययाः।
In reality though, this distinction of the fruit of the action accruing to the doer or not, is rarely honored in the language. So as a practical matter, a verbal root such as “√ब्रू” will take either आत्मनेपद-प्रत्ययाः or परस्मैपद-प्रत्ययाः regardless of whether the fruit of the action accrues to the doer or not. In short, √ब्रू-धातुः will be उभयपदी। In this verse, it has taken a परस्मैपद-प्रत्यय:।

Since the विवक्षा is प्रथम-पुरुषः, बहुवचनम्, the प्रत्यय: will be “झि”।

(1) ब्रू + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्, the affix लिङ् is prescribed after a धातुः when used in the sense of command, direction, invitation, request, inquiry and entreaty.

(2) ब्रू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) ब्रू + झि । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “झि” as the substitute for the लकारः। “झि” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(4) ब्रू + जुस् । By 3-4-108 झेर्जुस्, the affix झि of लिङ् is replaced by जुस् । जुस् also gets सार्वधातुक-सञ्ज्ञा by 1-1-56 स्थानिवदादेशोऽनल्विधौ

(5) ब्रू + यासुट् जुस् । by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च , the परस्मैपदम् affixes of लिङ् get यासुट् as an augment, and this augment is उदात्तः and a ङित्। 1-1-46 आद्यन्तौ टकितौ places the यासुट्-आगमः before the प्रत्यय:।

(6) ब्रू + यास् उस् । The उकार: in यासुट् is for pronunciation only (उच्चारणार्थम्)। The टकार: is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। The जकारः of जुस् takes लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः 1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of जुस् from getting the इत्-सञ्ज्ञा।

(7) ब्रू + शप् + यास् उस् । by 3-1-68 कर्तरि शप्, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. The शप्-प्रत्यय: which is a शित्, gets सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(8) ब्रू + यास् उस् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(9) ब्रू + या उस् । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य, the सकारः of a सार्वधातुक-लिङ् affix is elided, provided it is not the final letter of the affix.।

(10) ब्रू + युस् । By 6-1-96 उस्यपदान्तात्‌ , in place of the preceding अवर्ण: (अकार:/आकार:), which is not at the end of a पदम्, and the following उकार: of the उस्-प्रत्यय:, there shall be a single substitute which is the latter (उकार:)।
Since the प्रत्यय: “युस्” is a सार्वधातुक-प्रत्यय: which is अपित्, it becomes ङित्-वत् (as if it has ङकार: as an इत्) by 1-2-4 सार्वधातुकमपित्। And then 1-1-5 ग्क्ङिति च prevents the गुणादेश: for the ending ऊकार: of the अङ्गम् “ब्रू” which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(11) ब्रूयुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the first verse of which chapter of the गीता has √ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९) been used in a तिङन्तं पदम्?

2. Which सूत्रम् has been used to make the “शृ”-अदेश: in the place of “श्रु” in the form शृणुष्व?

3. Do you notice something about the form शृणुष्व which doesn’t quite fit the rules of grammar?

4. Where has 7-3-101 अतो दीर्घो यञि been used in the verse?

5. Why didn’t 7-3-93 ब्रुव ईट् apply after step 10, even though “युस्” is a हलादि: सार्वधातुक-प्रत्यय:?

6. How would you say this in Sanskrit?
“Why did you tell this secret to everyone?” Use the अव्ययम् “कस्मात्” for “why”, use the pronoun “सर्व” (in the plural) for “everyone.” Use चतुर्थी विभक्ति: with “सर्व”। Use a word from the verse for “secret.”

Easy questions:

1. Which सूत्रम् used in the steps in this example belongs to the “एकः पूर्वपरयोः” अधिकार:?

2. Where has 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verse?

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics