Home » 2011 » September » 20

Daily Archives: September 20, 2011

ह्रियते 3Ps-लँट्

Today we will look at the form ह्रियते 3Ps-लँट् from श्रीमद्भागवतम् Sb11-28-6.

आत्मैव तदिदं विश्वं सृज्यते सृजति प्रभुः ।
त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ।। ११-२८-६ ।।

Gita Press translation “Therefore, this universe is (no other than) the (Supreme) Spirit, inasmuch as it is capable of assuming all forms and almighty (capable of evolving everything). It is that (Universal) Spirit (alone) which creates and is created, protects and is protected, destroys and is destroyed.

ह्रियते is derived from the धातुः √हृ (भ्वादि-गणः, हृञ् हरणे, धातु-पाठः # १. १०४६)

The विवक्षा is लँट्, कर्मणि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

Since the विवक्षा is कर्मणि (passive) only आत्मनेपदम् can be used as per 1-3-13 भावकर्मणोः – when denoting the action of the verb (भावे) or the object of the verb (कर्मणि), आत्मनेपद-प्रत्ययाः are used in the place of a लकार:। As per 1-4-100 तङानावात्मनेपदम्, the nine प्रत्यया: from “त” to “महिङ्” get the आत्मनेपद-सञ्ज्ञा। So in कर्मणि प्रयोगः, only one of these nine प्रत्यया: can be used. Since the विवक्षा is प्रथम-पुरुष-एकवचनम्, the प्रत्यय: will be “त”।

(1) हृ + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) हृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) हृ + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् mandates the प्रत्ययः “त” as the substitute for the लकारः। “त” gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम् – The affixes of the तिङ्-प्रत्याहारः and the affixes that have शकारः as an इत् get the designation of सार्वधातुकम् if they are prescribed in the “धातो:” अधिकार:।

(4) हृ + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(5) हृ + यक् + ते । By 3-1-67 सार्वधातुके यक्, the यक्-प्रत्ययः follows a धातुः when a सार्वधातुक-प्रत्ययः follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)। यक् gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः

(6) हृ + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) ह् रिङ् + य + ते । By 7-4-28 रिङ् शयग्लिङ्क्षु – The ending ऋकारः (ऋत्) of an अङ्गम् is replaced by रिङ्, when followed by the श-प्रत्यय: or यक्-प्रत्यय: or यकारादि: (beginning with a यकार:) आर्धधातुक-प्रत्ययः of लिँङ्। As per 1-1-53 ङिच्च, only the ending ऋकार: of the अङ्गम् gets replaced.

(8) ह्रियते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Questions:

1. Where has ह्रियते been used in the गीता?

2. What would have been the final form in this example if the विवक्षा had been कर्तरि (instead of कर्मणि)? (This form has been used in the verse.)

3. Where has 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the verse?

4. Why didn’t 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः apply after step 8?

5. Which अव्ययम् used in the verse has been translated to “Therefore”?

6. How would you say this in Sanskrit?
“The beauty of this temple captivates (carries away) my mind.” Use √हृ (हृञ् हरणे, धातु-पाठः # १. १०४६) for “to carry away.”

Easy questions:

1. Which term used in the verse has the घि-सञ्ज्ञा?

2. Where has 7-1-24 अतोऽम् been used in the verse?

Recent Posts

September 2011
M T W T F S S
 1234
567891011
12131415161718
19202122232425
2627282930  

Topics